श्रीगुरूदत्त योगः - निर्गुणध्यानम्

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


। अथ निर्गुणध्यानम् ।

पद्मासने स्थितो योगी स्थिरकाय: समाहित: ।
निमील्यनयन पश्येदभ्रुवोर्मध्यं सदाधिया ॥
द्दश्यते प्रथमाभ्यासे नभ: कृष्णं तु केवलम् ।
ततस्तारानिभं तेजो द्दश्यते तु कदाकदा ।
नानावर्णयुतं पश्चादस्थिर द्दष्टिगं भवेत् ।
ततोऽर्धचंद्रसंकाशं शून्यचक्रसमं तत: ॥
पूर्णचक्रसमं पश्चात्‌ सूर्यमंडलसंनिभम् ।
द्दश्यते परमं ज्योतिर्ब्रम्हाभूतं निरामयम् ॥
परमानंदसंदोहमज्ञानध्वांतनाशनम् ।
योगिनो मनसस्तुष्टिकरं क्लेशहरं परम् ॥
क्षणं द्दष्टिगत भूत्वा पुनस्तत्प्रविलीयते ।
ततोऽभ्यासे द्दढीभूते स्थिरं  भवति कालत: ॥
दिनानुनिदमित्येवं निर्विघ्नाभ्यासतो द्दढम् ।
क्रमाद्विस्तारमायाति तज्ज्योति: परमं महत् ॥
आदौ गृहगतं सर्वं वस्तु ध्याने निरीक्ष्यते ।
ततो बाहयं ततो दूरं ततो दूरतरं पुन: ॥
नानावनानि रम्याणि निर्मलानि सरांसि च ।
समीपस्थानि द्दश्यंते गिरीणां शिखराणि च ॥
सिद्धा महर्षयश्वैव द्दश्यन्तेऽम्बरचारिण: ।
तारकामंडलं सर्वं देवतायतनानि च ॥
एवं क्रमेण कालेन योगिनोऽभ्यासयोगत: ।
दिव्या द्दष्टिर्भवत्येव त्रैलोक्यालोकने क्षमा ॥
स्वयं ज्योतिर्मयो भूत्वा योगी तद्नतमानस: ।
ब्रम्हाण्येव लयं याति परे ज्योति: स्वरूपिणि ॥

‘षटचक्रनिरूपणांत’ ह्रदयस्थ ध्यानाचें उत्तम वर्णन आहे.

तस्योर्ध्वे ह्रदि पङ्कजं सुललितं बन्धूककान्त्युज्ज्वलं
काद्यैद्वादशवर्णकैरुपहितं सिन्दूररागन्वितै: ।
नाम्नाऽनाहतसंज्ञकं सुरतरुं वाञ्छातिरिक्तप्रदं
वायोर्मण्डलमत्र धूमसद्दशं षट्कोणशोभान्वितम् ॥
ध्यायेद्यो ह्रदि पङकजं सुरतरुं शर्वस्य पीठालयं
देवस्यानिलहीनदीपकलिकाहंसेन संशोभितम् ॥
भानोर्मर्ण्डलमण्डितान्तरलसत्किञ्जल्कशोभाधरं
वाचामीश्वर ईश्ववरोऽपि जगतां रक्षाविनाशे क्षम: ॥

“स्पर्शान्कृत्वा बहिर्बाहयांश्वक्षुश्वैवांतरे भ्रुवो: ।
प्राणापानौ समौ कृत्वा नासाभ्यंतरचारिणौ ॥

आणखी -

समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ।
संप्रेक्ष्य नासिकाग्रं स्तवं दिशश्वानवलोकयन् ॥

अशीं -

द्दष्टि: स्थिरा यस्य विनैव द्दश्यात् ।
प्राण: स्थिरो यस्य विनावरोधात् ।
मन: स्थिरं यस्य विनावलंबात् ।
स एव योगी स गुरु: स सेव्य: ॥

देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय: ।
आविरासीद्यथा प्राच्यां दिशींदुरिव पुष्कल: ॥

देखिला गे माये पांडुरंग डोळा । चौशून्यां वेगळा दिसताहे ॥१॥
आरक्त परकोट मध्यें शुभ्र ग्राम । तयामध्यें शाम गृह एक ॥२॥
त्यामध्यें मसूरासारिखें राऊळ । तोचि घननीळ लखलखीत ॥३॥
तयामध्यें आहे पांडुरंग मूर्ति । रुक्मिणीचा पती वर्णातीत ॥४॥
तुका म्हणे पहा अनुभव शोधूनी । बाहेर घुंडोनी श्रमूं नका ॥५॥

आतां ह्रदय हें आपुलें । चौफाळुनियां भलें ।
वरी बैसवूं पाउलें । श्रीगुरुचीं ॥१॥
ऐक्यभावाची अंजुळी । सर्वेंद्रियकुडमळीं ।
भरुनियां पुष्पांजुळी । अर्घ्यु देवो ॥२॥
अनन्योदके धुवट । वासना जे ।
तन्निष्ठ तें लागलेसें अबोट । चंदनाचें ॥३॥
प्रेमाचेनि भांगारें । निर्वाळू निनूपुरें ।
लेववूं सुकुमारें । पदें तियें ॥४॥
घणावली आवडी । अव्यभिचारें चोखडी ।
तियें घालूं जोडी । आंगोळिया ॥५॥
आनंदामोद बहुळ । सात्त्विकाचें मुकुळ ।
तें उमललें अष्टदळ । ठेवूं वरी ॥६॥
तेथें अहं हा धूप जाळूं । सोहंतेजें वोंवाळूं ।
सामरस्यें पोटाळूं । निरंतर ॥७॥
माझी तनु आणि प्राण । हया दोनी पांडवां लेववूं श्रीचरण ।
करूं भोगमोक्ष निंबलोण । पायातयां ॥८॥
हया गुरुचरणसेवा । हो पात्र तया देवा ।
जे सकळार्थ मेळावा । पाटुबांधे ॥९॥

सहस्रदलपद्मस्थमन्तरात्मानमुज्ज्वलम् ।
तस्योपरि नादबिन्दोर्मध्ये सिंहासनोज्ज्वले ॥
तत्र निजगुरुं नित्यं रजताचलसन्निभम् ।
वीरासनसमासीनं सर्वाभरणभूषितम् ॥
शुक्लमाल्याम्बरधरं वरदाभय्पाणिकम् ।
वामोरुशक्तिसंहितं कारुण्येनावलोकितम् ॥
प्रियया सव्यहस्तेन धृतचारुकलेवरम् ।
वामेनोत्पलवारिण्या रक्ताभरणभूषया ॥
ज्ञानानन्दं समायुक्तं स्मरेत्तन्नामपूर्वकम् ।
स्थिरावली  वृत्ति पांगुळला प्राण । अमृताची खूण । पाउनियां ॥१॥
पुंजाळले नेत्र जाले अर्धोन्मीलित । कंठ सदगदित रोमांच आले ॥२॥
चित्त चाकाटलें स्वरुपामाझारीं । न निघे बाहेरीं सुखावलों ॥३॥
सुनीळ प्रकाश उदेजला दिन । अमृताचें पान जीवनकळा ॥४॥
शशिंसूर्या जाली जीवें ओवाळणी । आनंदा दाटणी आनंदाची ॥५॥
तुका म्हणे सुखें प्रेमेसी डुलत । विरालों निश्चित निश्चितीनें ॥६॥

श्रीमंत विद्यारण्यस्वामींच्या ‘पञ्चदशी’ समाधीचा व्याख्या.

‘ध्यातृध्याने परित्यज्य क्रमाद्धेयैकगोचरम् ।
निवातदीपवच्चित्तं समाधिरभिधीयते ॥
रजो रागात्मकं विद्धि तुष्णासंगसमुदभवम् ।
तन्निबध्नाति कौंतेय कर्मसंगेन देहिनम् ॥
(भ. गी १४. ७. )

इदमद्य मयालब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥
(भ. गी. १६. १३.)

तमस्त्वज्ञानजं विद्धि मोहनं सर्व देहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥
(भ. गी. १४. ८.)

यादभावानुभव: स्यान्निद्रादौ जागरस्यान्ते ।
अन्त: स चेत्स्थिर: स्याल्लभते हि तदाऽद्वदयानन्दम् ।

उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: ॥
(भ. गी. १५. १७.)


N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP