श्रीगुरूदत्त योगः - सूर्यभेदकुम्भक:

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


अथ सूर्यभेदकुम्भक: ।

कथितं सहितं कुम्भं सूर्यभेदनकं शुण ।
पूरयेत् सूर्यनाडया च यथाशक्ति बहिर्मरुत् ॥
धारयेदबहुयत्नेन कुम्भकेन जलन्धरै: ।
यावत् स्वेदं नखकेशाभ्यां तावत् कुर्वन्तु कुम्भकम् ॥
प्राणोऽपान: समानश्चोदानव्यानौ तथैवच ।
नाग: कूर्मश्च कृकरो देवदत्तो धनञ्जय: ॥
ह्रदि प्राणो वहेन्नित्यमपानो गुदमण्डले ।
समानो नाभिदेशे तु उदान: कण्ठमध्यग: ॥
व्यानो व्याप्य शरीरे तु प्रधाना: पञ्च वायव: ॥
तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् ।
उद्‌गारे नाग आख्याते: कूर्मस्तून्मीलने स्मृत: ॥
कृकर: क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे ।
न जहाति सृते क्वापि सर्वव्यापी धनञ्यय: ॥
नागो गृहणति चैतन्यं कूर्मश्चैव निमेषणम् ।
क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु ।
भवेद्धनञ्जयाच्छब्दं क्षणमात्रं न नि:सरेत् ॥

टीप पुढें चालूं --

सर्वे ते सूर्यसंभिन्ना नाभिमूलात् समुद्धरेत् ।
इडया रेचयेत् पश्चात् धैर्येणाखण्डवेगत: ॥
पुन: सूर्येंण चाकृष्य कुम्भयित्वा यथाविधि ।
रेचयित्वा साधयेत्तु क्रमेण च पुन: पुन: ॥
कुम्भक: सूर्यभेदस्तु जरामृत्युविनाशक: ।
बोधयेत् कुण्डलिं शक्तिं देहानलं विवर्धयेत् ।
इति ते कथितं चण्ड सूर्यभेदनमुत्तमम् ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP