संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| मुद्रा श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - मुद्रा श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र मुद्रा Translation - भाषांतर षण्मुखीमुद्रा -श्रुत्योरंगुष्ठकौ मध्यांगुल्यौ नासापुट्द्वये ।वदनप्रांतके चान्यांगुलीर्दद्याच्च नेत्रयो: ॥अश्विनीमुद्रा -आकुंञ्चयेद्नुदद्वारं प्रकाशयेत्पुन: पुन: ।सा भवेदाश्विनीमुद्रा शक्तिसद्बोधकारिणी ॥अश्विनी परमा मुद्रा गुहयरोगविनाशिनी ।बलपुष्टकरी चैव अकालमरणं हरेत् ॥ (घे. सं.)काकीमुद्रा -काकचंचुवदास्येन पिबेद्वायुं शनै: शनै: ।काकीमुद्रा भवेदेषा सर्वरोगविनाशिनी ॥काकीमुद्रा परामुद्रा सर्वतंत्रेषु गोपिता ।अस्या: प्रसादमात्रेण काकवन्नीरुजो भवेत् ॥ (घे. सं.)सुषुम्नाप्रवाह -सुषुम्नाप्रवाहिनी प्राणे शूने विशति मानसे ।तदा सर्वाणि कर्माणि निर्मूलयति योगवित् । N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP