श्रीगुरूदत्त योगः - जालंधरबंध

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


जालंधरबंध -

कण्ठमाकुञ्च्य ह्रदये स्थापयेच्चुबुकं द्दढं ।
बन्धो जालंधराख्योऽयं जरामृत्युविनाशाक: ॥
बध्नाति हि सिरोजालमधोगामि नभोजलम् ।
ततो जालंधरोबन्ध: कण्ठदु:खौघनाशन: ॥ (ह. प्र.)
कण्ठसंकोचनं कृत्वा चिबुकं ह्रदये न्यसेत् ।
जालन्धरे कृते बन्धे षोडशाधारबन्धनम् ।
जालन्धरमहामुद्रा मृत्योश्च क्षयकारिणी ॥
सिद्धं च जालन्धरं बन्धं योगिनां सिद्धिदायकम् ।
षण्मासमभ्यसेद्यो हि स सिद्धो नात संशय: ॥  घेरण्डसंहिता

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP