संस्कृत सूची|शास्त्रः|योग शास्त्रः|श्रीगुरूदत्त योगः| शक्तिचालन श्रीगुरूदत्त योगः सूर्यभेदन सूर्यभेदकुम्भक: उज्जायीकुम्भक: शीतलीकुम्भक: भस्त्रिकाकुम्भक: भ्रामरीकुम्भक: मूर्च्छाकुम्भक: केवलीकुम्म्भक: हठयोगप्रदीपिका: श्रीगुरूदत्त योगः -कुम्भकभेदाः सीत्कारी भस्त्रिका योगबंध महामुद्रा महाबंध महावेध खेचरी उडिडयानबंध मूलबंध जालंधरबंध विपरीतकरणी वज्रोलि शक्तिचालन मुद्रा यम नियम ध्यानयोग: सूक्ष्मध्यानम् ध्यानम् निर्गुणध्यानम् श्रीगुरूदत्त योगः - शक्तिचालन श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले. Tags : dattagurudattayogगुरूदत्तदत्तयोगशास्त्र शक्तिचालन Translation - भाषांतर शक्तिचालन -वज्रासने स्थितो योगी चालयित्वा च कुण्डलिम् ।कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् ॥मूलाधारे आत्मशक्ति: कुण्डली परदेवता ।शयिता भुजगाकारा सार्द्धत्रिवलयान्विता ॥यावत् सा निद्रिता देहे तावज्जीव: पशुर्यथा ।ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् ॥उद्घाटयेत् कवाटं च यथा कुञ्चिकया हठात् ।कुण्डलिन्या: प्रबोधेन ब्रम्हाद्वारं प्रभेदयेत् ॥नाभिं संवेष्टय वस्त्रेण न च नग्नो बहिस्थित: ।गोपनीयगृहे स्थित्वा शक्तिचालनमभ्यसेत् ॥वितस्तिप्रमितं दीर्घं विस्तारे चतुरडगलम् ।मृदुलं धवलं सूक्ष्मं वेष्टनाम्बरलक्षणम् ।एवमम्बरयुक्तञ्च कटिसूत्रेण योजयेत् ॥भस्मना गात्रं संलिप्य सिद्धासनं समाचरेत् ।नासाभ्यां प्राणमाकृष्य अपाने योजयेद बलात् ॥तावदाकुञ्चयेद्रुहयं शनैरश्विनी मुद्रया ।यावदगच्छत् सुषुम्नायां वायु: प्रकाशयेद्धठात् ॥तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी ।बद्धश्वासस्ततो भूत्वा ऊर्ध्वमार्गं प्रपद्यते ॥विना शक्तिचालनेन योनिमुद्रा न सिद्धयति ।आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत् ॥इति ते कथितं चण्डकपाले शक्तिचालनम् ।गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् ॥मुद्रेयं परमा गोप्या जरामरणनाशिनी ।तस्मादभ्यसनं कार्यं योगिभि: सिद्धिकांक्षिभि: ॥नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता ।तस्य विग्रहसिद्धि: स्याद्रोगाणां संक्षयो भवेत् ॥ घेरण्डसंहिता N/A References : N/A Last Updated : December 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP