श्रीगुरूदत्त योगः - उज्जायीकुम्भक:

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


अथ उज्जायीकुम्भक: ।

नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत् ।
ह्रदगलाभ्यां समाकृष्य वायुं वक्त्रें च धारयेत् ॥
मुखं प्रक्षाल्य संवन्द्य कुर्याज्जालन्धरं तत: ।
आशक्ति कुम्भकं कृत्वा धारयेदविरोधत: ॥
उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत् ।
न भवेत् कफरोगश्च क्रूरवायुरजीर्णकम् ॥
आमवात: क्षय: कासो ज्वरप्लीहा न विद्यते ।
जरामृत्युविनाशाय चोज्जायीं साधयेन्नर: ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP