श्रीगुरूदत्त योगः - केवलीकुम्म्भक:

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


अथ केवलीकुम्म्भक: ।

भुजङ्गिन्या: श्वासवशादजपा जायते ननु ।
हकारेण बहिर्याति स:कारेण विशेत् पुन: ॥

टीप पुढें चालूं --

षट्‍शतानि दिवारात्रौ सहस्त्राण्ये कविंशति: ।
अजपां नाम गायत्रीं जीवो जपति सर्वदा ॥
मूलाधारे यथा हंसस्तथा हि ह्रदि पङ्कजे ।
तथा नासापुटद्वन्द्वे त्रिभिर्हंससमागम: ॥
षण्णवत्यङ्गलीमानं शरीरं कर्मरूपकम् ।
देहाब्दहिर्गतो वायु: स्वभावाद द्वादशाङ्गलि: ॥
गायने षोडशाङगल्यो भोजने विंशतिस्तथा ।
चतुर्विशाङलि: पन्थे निद्रायां त्रिंशदङ्गलि: ॥
मैथुने षटत्रिंशादुक्तं व्यायामे च ततोधिकम् ।
स्वभावेऽस्य गतेर्न्यूने परमायु: प्रवर्धते ॥
आयु:क्षयोऽधिके प्रोक्तो मारुते चान्तराद्नते ।
तस्मात्  प्राणे स्थिते देहे मरणं नैव जायते ॥
वायुना घटसम्बन्धे भवेत् केवलकुम्भकम् ।
जावज्जीवं जपेन्मन्त्रजपासंख्यकेवलम् ॥
अद्यावधि घृतं संख्याविभ्रमं केवलीकृते ।
अत एव हि कर्त्यव्य: केवलीकुम्भको नरै: ॥
केवली चाजपासंख्या द्विगुणा च मनोन्मनी ।
नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत् ॥
एकादिकयतु:षष्टिंट धारयेत् प्रथमे दिने ।
केवलीमष्ट्धां कुर्याद यामे यामे दिने दिने ।
अथवा पञ्चधा कुर्याद यथा तत् कथयामि ते ॥
प्रातर्मध्याहनसायाहने मध्ये रात्रिचतुर्थके ।
त्रिसन्ध्यमथवा कुर्यात् सममाने दिने दिने ॥
पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा ।
अजपापरिमाणं च यावत् सिद्धि: प्रजायते ॥

टीप पुढें चालूं --

प्राणायामं केवलीं च तदा वदति योगवित् ।
कवलीकुम्भके सिद्धे किं न सिद्धयति भूतले ॥

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP