उत्तरभागः - अध्यायः १७

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


दण्डनाथाविनिर्याणे संख्यातीतैः सितप्रभैः ।
छत्रैर्गगनमारेजे निःसंख्याशशिमण्डितम् ॥१॥

अन्योन्यसक्तैर्थवलच्छत्रैरन्तर्घनीभवत् ।
तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा ॥२॥

वज्रप्रभाधगधगच्छायापूरितदिङ्मुखाः ।
तालवृन्ताः शतविधाः क्रोडमुख्या बलेऽचलन् ॥३॥

चण्डो दण्डादयस्तीव्राभैरवाः शुलपाणयः ।
ज्वलत्केशापिशङ्गाभास्तडिद्भासुरदिङ्मुखाः ॥४॥

दहत्य इव दैत्यौघांस्तीक्ष्णैर्मार्गणवह्निभिः ।
प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः ॥५॥

अथ पोत्रीमुखीदेवीसमानाकृतिभूषणाः ।
तत्समानायुधकरास्तत्समानस्ववाहनाः ॥६॥

तीक्ष्मदंष्ट३ इनिष्ठ्यूतवह्रिधूमामितांबराः ।
तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः ॥७॥

सहस्रमहिषारूढाः प्रचेलुः सूकराननाः ।
अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात् ॥८॥

अवरुह्य महासिंहमारुरोह स्ववाहनम् ।
वज्रघोष इति ख्यातं धूतकेसरमण्डलम् ॥९॥

व्यक्तास्यं विकटाकारं विशङ्कटविलोचनम् ।
दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम् ॥१०॥

आदिकूर्मकठोरास्थि खर्परप्रतिमैर्नखैः ।
विबन्तमिव भूचक्रमापातालं निमज्जिभिः ॥११॥

योजनत्रयमुत्तुङ्गं वगादुद्धूतवालधिम् ।
सिंहवाहनमारुह्य व्यचलद्दण्डनायिका ॥१२॥

तस्यामसुरसंहारे प्रवृत्तायां ज्वलत्क्रुधि ।
उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम् ॥१३॥

किमसौ धक्ष्यति रुषा विश्वमद्यैव पोत्रिणी ।
किं वा मुसलघातेन भूमिं द्वेधा करिष्यति ॥१४॥

अथ वा हलनिर्घातैः क्षोभयिष्यति वारिधीन् ।
इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः ॥१५॥

दूराद्रुतं विमानैश्च सत्रासं ददृशुर्गताः ।
ववन्दिरे च ता देवा बद्धाञ्जलिपुटान्विताः ।
मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले ॥१६॥

अगस्त्य उवाच
कानि द्वादशनामानि तस्या देव्या वद प्रभो ।
अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥१७॥

हयग्रीव उवाच
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ।
पञ्चमी दण्डनाथा च संकेता समयेश्वरी ॥१८॥

तथा समयसंकेता वाराही पोत्रिणी तथा ।
वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ॥१९॥

अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ।
नामद्वादशकाभिख्यवज्रपञ्जरमध्यगः ।
संकटे दुःखमाप्नोति न कदाचन मानवः ॥२०॥

एतैर्नामभिरभ्रस्थाः संकेतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचालच सा पुनः ॥२१॥

अथ संकेतयोगिन्या मन्त्रनाथा पदस्पृशः ।
निर्याणसूचनकरी दिवि दध्वान काहली ॥२२॥

शृङ्गारप्रायभूषाणां शार्दूलश्यामलत्विषाम् ।
वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम् ॥२३॥

काश्चद्गायन्ति नृत्यन्ति मत्तकोकिलनिःस्वनाः ।
वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः ॥२४॥

प्रचेलुः शक्तयः श्यामा हर्षयन्त्यो जगज्जनान् ।
मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः ॥२५॥

कतिचिन्नकुलारूढाः कतिचित्कोकिलासनाः ।
सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः ॥२६॥

कादंबमधुमत्ताश्च काश्चिदारूढसैन्धवाः ।
मन्त्रनाथां पुरस्कृत्य संप्रचेलुः पुरः पुरः ॥२७॥

अथारुह्य समुत्तुङ्गध्वजचक्रं महारथम् ।
बालार्कवर्णकवचा मदालोलविलोचना ॥२८॥

ईषत्प्रस्वेदकणिकामनोहरमुखांबुजा ।
प्रेक्षयन्ती कटाक्षौधौः किञ्चिद्भ्रूवल्लिताण्डवैः ॥२९॥

समस्तमपि तत्सैन्यं शक्तीनामुद्धतोद्धतम् ।
पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा ॥३०॥

आसां मध्ये न चान्यासां शक्तीनामुज्ज्वलोदया ।
निर्जगाम घनश्यामश्यामला मन्त्रनायिका ॥३१॥

तां तुष्टुवुः षोडशभिर्नामभिर्नाकवासिनः ।
तानि षोडशनामानि शृणु कुंभसमुद्भव ॥३२॥

संगीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥३३॥

वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।
निपप्रिया कदंबेशी कदंबवनवासिनी ॥३४॥

सदामदा च नामानि षोडशैतानि कुंभज ।
एतैर्यः सचिवेशानीं सकृत्स्तौति शरीरवान् ।
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥३५॥

मन्त्रिनाथा यत्रयत्र कटाक्षं विकिरत्यसौ ।
तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम् ॥३६॥

ललितापरमेशान्या राज्यचर्चा तु यावती ।
शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा ॥३७॥

अथ संगीतयोगिन्याः करस्थाच्छुकपोतकात् ।
निर्जगाम धनुर्वेदो वहन्सज्जंशरासनम् ॥३८॥

चतुर्बाहुयुतो वीरस्त्रिशिरास्त्रिविलोचनः ।
नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान् ॥३९॥

देवि भण्डासुरेद्रस्य युद्धाय त्वं प्रवर्त्तसे ।
अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके ॥४०॥

चत्रजीवमिमं नाम कोदण्डं सुमहत्तरम् ।
गृहाण जगतामंब दानवानां निबर्हणम् ॥४१॥

इमौ चाक्षयबाणाढ्यौ तूणीरौ स्वर्णचित्रितौ ।
गृहाण दैत्यनाशाय ममानुग्रहहेतवे ॥४२॥

इति प्रणम्य शिरसा धनुर्वेदेन भक्तितः ।
अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया ॥४३॥

चित्रजीवं महाचापमादाय च शूकप्रिया ।
विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः ॥४४॥

संगीतयोगिनी चापध्वनिना पूरितं जगत् ।
नाकालयानां च मनोन यनानन्दसंपदा ॥४५॥

यन्त्रिणी चेति द्वे तस्याः परिचारिके ।
शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः ॥४६॥

आलोलवलयक्वाणवर्धिष्णुगुणनिस्वनम् ।
धारयन्ती घनश्यामा चकारातिमनोहरम् ॥४७॥

चित्रजीवशरासेन भूषिता गीतयोगिनी ।
कदंबिनीव रुरुचे कदम्बच्छत्रकार्मुका ॥४८॥

कालीकटाक्षवत्तीक्ष्णो नृत्यद्भुजगभीषणः ।
उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः ॥४९॥

गेयचक्ररथारूढां तां पश्चाच्च सिषेविरे ।
तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः ॥५०॥

सहस्राक्षौहिणीसंख्यास्तीव्रवेगा मदालसाः ।
आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः ॥५१॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दण्डनाथाश्यामलासेनायात्रा नाम सप्तदशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP