उत्तरभागः - अध्यायः १६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अथ सा जगतां माता ललिता परमेश्वरी ।
त्रैलोक्यकण्टकं भण्डं दैत्यं जेतुं विनिर्ययौ ॥१॥

चकार मर्दलाकारानंभोराशींस्तु सप्त ते ।
प्रभूतमर्द्दलध्वानैः पूरयामासुरंबरम् ॥२॥

मृदङ्गमुरजाश्चैव पटहोऽतुकुलीङ्गणाः ।
सेलुकाझल्लरीराङ्घाहुहुकाहुण्डुकाघटाः ॥३॥

आनकाः पणवाश्चैव गोमुखाश्चार्धचन्द्रिकाः ।
यवमध्या मुष्टिमध्या मर्द्दलाडिण्डिमा अपि ॥४॥

झर्झराश्च बरीताश्च इङ्ग्यालिङ्ग्यप्रभेदजाः ।
उद्धकाश्चैतुहुण्डाश्च निःसाणा बर्बराः परे ॥५॥

हुङ्कारा काकतुण्डाश्च वाद्यभेदास्तथापरे ।
दध्वनुः शक्तिसेनाभिराहताः समरोद्यमे ॥६॥

ललितापरमेशान्या अङ्कुशास्त्रान्समुद्गता ।
संपत्करी नाम देवी चचाल सह शक्तिभिः ॥७॥

अनेककोटिमातङ्गतुरङ्गरथपङ्क्तिभिः ।
सेविता तरुणादित्यपाटला संपदीश्वरी ॥८॥

मत्तमुद्दण्डसंग्रामरसिकं शैलसन्निभम् ।
रणकोलाहलं नाम सारुरोह मतङ्गजम् ॥९॥

तामन्वगा ययौ सेना महती धोरराविणी ।
लोलाभिः केतुमालाभिरुल्लिखन्ती धनाधनात् ॥१०॥

तस्याश्च संपन्नाथायाः पीनस्तनसुसंकटः ।
कण्टको घनसंनाहो रुरुचे वक्षसिस्थितः ॥११॥

कंपमाना खड्गलता व्यरुचत्तत्करे धृता ।
कुटिला कालनाथस्य भृकुटीव भयङ्करा ॥१२॥

उत्पातवातसंपाताच्चलिता इव पर्वताः ।
तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमाः ॥१३॥

अथ श्रीललितादेव्या श्रीपाशायुधसंभवा ।
अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः ॥१४॥

तया सह हयप्रायं सैन्यं हेषातरङ्गितम् ।
व्यचरत्खुरकुद्दालविदारितमहीतलम् ॥१५॥

वनायुजाश्च कांबोजाः पारदाः सिंधुदेशजाः ।
टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे ॥१६॥

अजानेया घट्टधरा दरदाः काल वन्दिजाः ।
वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः ॥१७॥

प्राग्देशजाताः कैराता प्रान्तदेशोद्भवास्तथा ।
विनीताः साधुवोढारो वेगिनः स्थिरचेतसः ॥१८॥

स्वामिचित्तविशेषज्ञा महायुद्धसहिष्णवः ।
लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः ॥१९॥

पञ्चधारासु शक्षढ्या विनीताश्च प्लवान्विताः ॥२०॥

फलशुक्तिश्रिया युक्ताः श्वेतशुक्तिसमन्विताः ।
देवपद्मं देवमणिं देवस्वस्तिकमेव च ॥२१॥

अथ स्वस्तिकशुक्तिश्च गडुरं पुष्पगण्डिकाम् ।
एतानि शुभलक्ष्माणि ज्यराज्यप्रदानि च ।
वहन्तो वातजवना वाजिनस्तां समन्वयुः ॥२२॥

अपराजितनामानमतितेजस्विनं चलम् ।
अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम् ॥२३॥

पार्श्वद्वयेऽपि पतितस्फुरत्केसरमण्डलम् ।
स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम् ॥२४॥

जङ्घाकाण्डसमुन्नद्धमणिकिङ्किणिभासुरम् ।
वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः ॥२५॥

भूमण्डलमहावाद्यं विजयस्य समृद्धये ।
घोषमाणं प्रति मुहुः संदर्शितगतिक्रमम् ॥२६॥

आलोलचामरव्याजाद्वहन्तं पक्षती इव ।
भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम् ॥२७॥

एषां घोषस्य कपटाद्धुङ्कुर्वतीमि वासुरान् ।
अश्वारूढा महादेवी समारूढा हयं ययौ ॥२८॥

चतुर्भिर्वाहुभिः पाशमङ्कुशं वेत्रमेव च ।
हयवल्गां च दधती बहुविक्रमशोभिनी ॥२९॥

तरुणादित्यसङ्काशा ज्वलत्काञ्चीतरङ्गिणी ।
सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम् ॥३०॥

अथ श्रीदण्डनाथाया निर्याणपटहध्वनिः ।
उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत् ॥३१॥

वज्रबाणैः कठोरैश्चभिन्दन्त्यः ककुभो दश ।
अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः ॥३२॥

काश्चिच्छ्रीदण्डनाथायाः सेनानासीरसङ्गताः ।
खड्गं फलकमादाय पुप्लुवुश्चण्डसक्तयः ॥३३॥

अत्यन्तसैन्यसम्बाधं वेत्रसंताडनैः शतैः ।
निवारयन्त्यो वेत्रिण्यो व्युच्छलन्ति स्मशक्तयः ॥३४॥

अथ तुङ्गध्वजश्रेणीर्महिषाङ्का मृगाङ्किकाम् ।
सिहाङ्काश्चैव बिभ्राणाः शक्तयो व्यचलन्पुरा ॥३५॥

ततः श्रीदण्डनाथायाः श्वेतच्छत्रं सहस्रशः ।
स्फुरत्कराः प्रचलिताः शक्तयः काश्चिदाददुः ॥३६॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ससेनविजययात्रा नाम षोडशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP