उत्तरभागः - अध्यायः ६

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अथोपवेश्य चैवैनमासने परमाद्भुते ।
हयाननमुपागत्यागस्त्यो वाक्यं समब्रवीत् ॥१॥

भगवन्सर्वधर्मज्ञ सर्वसिद्धान्तवित्तम् ।
लोकाभ्युदयहेतुर्हि दर्शनं हि भवादृशाम् ॥२॥

आविर्भावं महादेव्यास्तस्या रूपान्तराणि च ।
विहारश्चैव मुख्या ये तान्नो विस्तरतो वद ॥३॥

हयग्रीव उवाच
अनादिरखिलाधारा सदसत्कर्मरूपिणी ।
ध्यानैकदृश्या ध्यानाङ्गी विद्याङ्गी हृदयास्पदा ॥४॥

आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥५॥

आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः ।
प्रकृतिर्नाम सा ख्याता देवानामिष्टसिद्धिदा ॥६॥

द्वितीयमुदभूद्रूपं प्रवृत्तेऽमृतमन्थने ।
शर्वसंमोहजनकमवाङ्मनसगोजरम् ॥७॥

यद्दर्शनादभूदीशः सर्वज्ञोऽपि विमोहितः ।
विसृज्य पार्वतीं शीघ्रन्तया रुद्धोऽतनोद्रतम् ॥८॥

तस्यां वै जनयामास शास्तारमसुरार्दनम् ॥९॥

अगस्त्य उवाच
कथं वै सर्वभूतेशो वशी मन्मथ शासनः ।
अहो विमोहितो देव्या जनयामास चात्मजम् ॥१०॥

हयग्रीव उवाच
पुरामरपुराधीशो विजयश्रीसमृद्धिमान् ।
त्रैलोक्यं पालयामास सदेवासुरमानुषम् ॥११॥

कैलासशिखराकारं गजेन्द्रमधिरुह्य सः ।
चचाराखिललोकेषु पूज्यमानोऽखिलैरपि ।
तं प्रमत्तं विदित्वाथ भवानीपतिख्ययः ॥१२॥

दुर्वाससमथाहूय प्रजिघाय तदन्तिकम् ।
खण्डाजिनधरो दण्डीधूरिधूसरविग्रहः ।
उन्मत्तरूपधारी च ययौ विद्याधराध्वना ॥१३॥

एतस्मिन्नन्तरे काले काचिद्विद्याधराङ्गना ।
यदृच्छयागता तस्य पुरश्चारुतराकृतिः ॥१४॥

चिरकालेन तपसा तोषयित्वा परांबिकाम् ।
तत्समर्पितमाल्यं च लब्ध्वा संतुष्टमानसा ॥१५॥

तां दृष्ट्वा मृगुशावाक्षीमुवाच मुनिपुङ्गवः ।
कुत्र वा गम्यते भीरु कुतो लब्धमिदं त्वया ॥१६॥

प्रणम्य सा महात्मानमुवाच विनयान्विता ।
चिरेण तपसा ब्रह्मन्देव्या दत्तं प्रसन्नया ॥१७॥

तछ्रुत्वा वचनं तस्याः सोऽपृच्छन्माल्यमुत्तमम् ।
पृष्टमात्रेण सा तुष्टा ददौ तस्मै महात्मने ॥१८॥

कराभ्यां तत्समादाय कृतार्थोऽस्मीति सत्वरम् ।
दधौ स्वशिरसा भक्त्या तामुवाचातिर्षितः ॥१९॥

ब्रह्मादीनामलभ्यं यत्तल्लब्धं भाग्यतो मया ।
भक्तिरस्तु पदांभोजे देव्यास्तव समुज्ज्वला ॥२०॥

भविष्यच्छोभनाकारे गच्छ सौम्ये यथासुखम् ।
सा तं प्रणम्य शिरसा ययौ तुष्टा यथागतम् ॥२१॥

प्रेषयित्वा स तां भूयो ययौ विद्याधराध्वना ।
विद्याधरवधूहस्तात्प्रतिजग्राह वल्लकीम् ॥२२॥

दिव्यस्रगनुलेपांश्च दिव्यान्याभरणानि च ।
क्वचिद्गृह्णन्क्वचिद्गा यन्क्वचिद्धसन् ॥२३॥

स्वेच्छाविहारी स मुनिर्ययौ यत्र पुरन्दरः ।
स्वकरस्थां ततो मालां शक्राय प्रददौ मुनिः ॥२४॥

तां गृहीत्वा गजस्कन्धे स्थापयामास देवराट् ।
गजस्तु तां गृहीत्वाथ प्रेषयामास भूतले ॥२५॥

तां दृष्ट्वा प्रेषितां मालां तदा क्रोधेन तापसः ।
उवाच न धृता माला शिरसा तु मयार्पिता ॥२६॥

त्रैलोक्यैश्वर्यमत्तेन भवता ह्यवमानिता ।
महादेव्या धृता या तु ब्रह्माद्यैः पूज्यतेहि सा ॥२७॥

त्वया यच्छासितो लोकः सदेवासुरमानुषः ।
अशोभनो ह्यतेजस्को मम शापाद्भविष्यति ॥२८॥

इति शप्त्वा विनीतेन तेन संपूजितोऽपि सः ।
तूष्णीमेव ययौ ब्रह्मन्भाविकार्यमनुस्मरन् ॥२९॥

विजयश्रीस्ततस्तस्य दैत्यं तु बलिमन्वगात् ।
नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगात् ॥३०॥

इन्द्रोऽपि स्वपुरं गत्वा सर्वदेवसमन्वितः ।
विषण्णचेता निःश्रीकश्चिन्तयामास देवराट् ॥३१॥

अथामरपुरे दृष्ट्वा निमित्तान्यशुभानि च ।
बृहस्पतिं समाहूय वाक्यमेतदुवाच ह ॥३२॥

भगवन्सर्वधर्मज्ञ त्रिकालज्ञानकोविद ।
दृश्यतेऽदृष्टपूर्वाणि निमित्तान्यशुभानि च ॥३३॥

किंफलानि च तानि स्युरुपायो वाथ कीदृशः ।
इति तद्वचनं श्रुत्वा देवेन्द्रस्य बृहस्पतिः ।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम् ॥३४॥

कृतस्य कर्मणो राजन्कल्पकोटिशतैरपि ।
प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते ॥३५॥

इन्द्र उवाच
कर्म वा कीदृशं ब्रह्मन्प्रायश्चित्तं च कीदृशम् ।
तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥३६॥

बृहस्पतिरुवाच
हननस्तेयहिंसाश्च पानमन्याङ्गनारतिः ।
कर्म पञ्चविधं प्राहुर्दुष्कृतं धरणीपतेः ॥३७॥

ब्रह्मक्षत्रियविट्शूद्रगोतुरङ्गखरोष्ट्रकाः ।
चतुष्पदोऽण्डजाब्जाश्च तिर्यचोऽनस्थिकास्तथा ॥३८॥

अयुतं च सहस्रं च शतं दश तथा दश ।
दशपञ्चत्रिरेकार्धमानुपूर्व्यादिदं भवेत् ॥३९॥

ब्रह्मक्षत्रविशां स्त्रीणामुक्तार्थे पापमादिशेत् ।
पितृमातृगुरुस्वामि पुत्राणां चैव निष्कृतिः ॥४०॥

गुर्वाज्ञया कृतं पापं तदाज्ञालङ्घनेर्ऽथकम् ।
दशब्राह्मणभृत्यर्थमेकं हन्याद्द्विजं नृपः ॥४१॥

शतब्राह्मणभृत्यर्थं ब्राह्मणो ब्राह्मणं तु वा ।
पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेत् ॥४२॥

वैश्यं दशविशामर्थे विशां वा दण्डयेत्तथा ।
तथा शतविशामर्थे द्विजमेकं तु दण्डयेत् ॥४३॥

शूद्राणां तु सहस्राणां दण्डयेद्ब्राह्मणं तु वा ।
तच्छतार्थं तु वा वैश्यं तद्दशार्द्धं तु शूद्रकम् ॥४४॥

बन्धूनां चैव मित्राणामिष्टार्थे तु त्रिपादकम् ।
अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन ॥४५॥

आत्मानं हन्तुमारब्धं ब्राह्मणं क्षत्रियं विशम् ।
गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते ॥४६॥

आत्मदारात्मजभ्रातृबन्धूनां च द्विजोत्तम ।
क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम् ॥४७॥

भूपद्विजश्रोत्रियवेदविद्व्रतीवेदान्तविद्वेदविदां विनाशे ।
एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति संतः ॥४८॥

तेषां च रक्षणविधौ हि कृते च दाने पूर्वोदितोत्तरगुणं प्रवदन्ति पुण्यम् ।
तेषां च दर्शनविधौ नमने चकार्ये शूश्रूषणेऽपि चरतां सदृशांश्च तेषाम् ॥४९॥

सिंहव्याघ्रमृगादीनि लोकहिंसाकराणि तु ।
नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके ॥५०॥

आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत् ॥५१॥

नात्मार्थे पाचयेदन्न नात्मार्थे पाचयेत्पशून् ।
देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥५२॥

पुरा भगवती माया जगदुज्जीवनोन्मुखी ।
ससर्ज सर्वदेवांश्च तथैवासुरमानुषान् ॥५३॥

तेषां संरक्षणार्थाय पशूनपि चतुर्दश ।
यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह ॥५४॥

यजध्वं पशुभिर्देवान्विधिनानेन मानवाः ।
इष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः ॥५५॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि ॥५६॥

देवतार्थे च पित्रर्थे तथैवाभ्यागते गुरौ ।
महदागमने चैव हन्यान्मेध्यान्पशून्द्विजः ॥५७॥

आपत्सु ब्राह्मणो मांसं मेध्यमश्नन्न दोषभाक् ।
विहितानि तु कार्याणि प्रतिषिद्धानि वर्जयेत् ॥५८॥

पुराभूद्युवनाश्वस्य देवतानां महाक्रतुः ।
ममायमिति देवानां कलहः समजायत ॥५९॥

तदा विभज्य देवानां मानुषांश्च पशूनपि ।
विभज्यैकैकशः प्रदाद्ब्रह्मा लोकपितामहः ॥६०॥

ततस्तु परमा शक्तिर्भूतसंधसहायिनी ।
कुपिताभूत्ततो ब्रह्मा तामुवाच नयान्वितः ॥६१॥

प्रादुर्भूता समुद्वीक्ष्य भूतानन्दभयान्वितः ।
प्राञ्जलिः प्रणतस्तुत्वा प्रसीदेति पुनः पुनः ॥६२॥

प्रादुर्भूता यतोऽसि त्वं कृतर्थोऽस्मि पुरो मम ।
त्वयैतदखिलं कर्म निर्मितं सुशुभाशुभम् ॥६३॥

श्रुतयः स्मृतयश्चैव त्वयैव प्रतिपादिताः ।
त्वयैव कल्पिता यागा मन्मुखात्तु महाक्रतौ ॥६४॥

ये विभक्तास्तु पशवो देवानां परमेश्वरि ।
ते सर्वे तावकाः संतुभूतानामपि तृप्तये ॥६५॥

इत्युक्त्वान्तर्दधे तेषां पुर एव पितामहः ।
तदुक्तेनैव विधिना चकार च महाक्रतून् ॥६६॥

इयाज च परां शक्तिं हत्वा मेध्यान्पशूनपि ।
तत्तद्विभागो वेदेषु प्रोक्तत्वादिह नोदितः ॥६७॥

स्त्रियः शुद्रास्तथा मांसमादद्युर्ब्राह्मणं विना ।
आपत्सु ब्राह्मणो वापि भक्षयेद्गुर्वनुज्ञया ॥६८॥

शिवोद्भवमिद पिण्डमत्यथ शिवतां गतम् ।
उद्बुध्यस्व पशो त्वं हि नाशिवः सञ्छिवो ह्यसि ॥६९॥

ईशः सर्वजगत्कर्ता प्रभवः प्रलयस्तथा ।
यतो विश्वाधिको रुद्रस्तेन रुद्रोऽसि वै पशो ॥७०॥

अनेन तुरगं गा वा गजोष्ट्रमहिषादिकम् ।
आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते ॥७१॥

गृहानिष्टकरान्वापि नागाखुबलिवृश्चिकान् ।
एतद्गृहाश्रमस्थानां क्रियाफलमभीप्सताम् ।
मनःसंकल्पसिद्धानां महतां शिववर्चसाम् ॥७२॥

पशुयज्ञेन चान्येषामिष्टा पूर्तिकरं भवेत् ।
जपहोमार्चनाद्यैस्तु तेषामिष्टं च सिध्यति ॥७३॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP