संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः १९

उत्तरभागः - अध्यायः १९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


शैलादिरुवाच ॥
तं प्रभुं प्रीतमनसं प्रणिपत्य वृषध्वजम् ॥
अपृच्छन्मुनयो देवाः प्रीतिकंटकितत्वचः ॥१॥

देवा ऊचुः ॥
भगवान् केन मार्गेण पूजनीयो द्विजातिभिः ॥
कुत्र वा केन रूपेण वक्तुमर्हसि शंकरः ॥२॥

कस्याधिकारः पूजायां ब्राह्मस्य कथं प्रभो ॥
क्षत्रियाणां कथं देव वैश्यानां वृषभध्वज ॥३॥

स्त्रीशूद्राणां कथं वापि कुंडगोलादिनां तु वा ॥
हिताय जगतां सर्वमस्माकं वक्तुमर्हसि ॥४॥

सूत उवाच ॥
तेषां भावं समालोक्य मुनीनां नीललोहितः ॥
प्राह गंभीरया वाचा मंडलस्थः सदाशिवः ॥५॥

मंडले चाग्रतो पश्यन्देवदेवं सहोमया ॥
देवाश्च मुनयः सर्वे विद्युत्कोटिसमप्रभम् ॥६॥

अष्टबाहुं चतुर्वक्त्रं द्वादशाक्षं महाभुजम् ॥
अर्धनारीश्वरं देवं जटामुकुटधारिणम् ॥७॥

सर्वाभरणसंयुक्तं रक्तमाल्यानुलेपनम् ॥
रक्तांबरधरं सृष्टिस्थितिसंहारकारकम् ॥८॥

तस्य पूर्वमुखं पीतं प्रसन्नं पुरुषात्मकम् ॥
अघोरं दक्षिणं वक्त्रं नीलांजनचयोपमम् ॥९॥

दंष्ट्राकरालमत्युग्रं ज्वालामालासमावातम् ॥
रक्तश्मश्रुंजटायुक्तं चोत्तरे विद्रुमप्रभम् ॥१०॥

प्रसन्नं वामदेवाख्यं वरदं विश्वरूपिणम् ॥
पश्चिमं वदनं तस्य गोक्षीरधवलं शुभम् ॥११॥

मुक्ताफलमयैर्हारैर्भूषितं तिलकोज्ज्वलम् ॥
सद्योजातमुखं दिव्यं भास्करस्य स्मरारिणः ॥१२॥

आदित्यमग्रतो पश्यन्पूर्ववच्चतुराननम् ॥
भास्करं पुरतो देवं चतुर्वक्रं च पूर्ववत् ॥१३॥

भानुं दक्षिणतो देवं चतुर्वक्त्रं च पूर्ववत् ॥
रविमुत्तरतोऽपश्यन्पूर्ववच्चतुराननम् ॥१४॥

विस्तारां मंडले पूर्वे उत्तरां दक्षिणे स्थिताम् ॥
बोधनीं पश्चिमे भागे मंडलस्य प्रजापतेः ॥१५॥

अध्यायनीं च कौबेर्यामेकवक्त्रां चतुर्भुजाम् ॥
सर्वाभरणसंपन्नाः शक्तयः सर्वसंमताः ॥१६॥

ब्रह्माणं दक्षिणे भागे विष्णुं वामे जनार्दनम् ॥
ऋग्यजुः साममार्गेण मूर्तित्रयमयंशिवम् ॥१७॥

ईशानं वरदं देवमीशानं परमेश्वरम् ॥
ब्रह्मासनस्थं वदरं धर्मज्ञानासनोपरि ॥१८॥

वैराग्यैश्वर्यसंयुक्ते प्रभूते विमले तथा ॥
सारं सर्वेश्वरं देवमाराध्यं परमं सुखम् ॥१९॥

सितपंकजमध्यस्थं दीप्ताद्यैरभिसंवृतम् ॥
दीप्तां दीपशिखाकारां सूक्ष्मां विद्युत्प्रभां शुभाम् ॥२०॥

जयामग्निशीखाकारां प्रभां कनकसप्रभाम् ॥
विभूतिं विद्रुमप्रख्यां विमलां पद्मसन्निभाम् ॥२१॥

अमोघां कर्णिकाकारां विद्युतं विश्ववर्णिनीम् ॥
चतुर्वक्त्रां चतुर्वर्णां देवीं वै सर्वतोमुखीम् ॥२२॥

सोममंगारकं देवं बुधं बुद्धिमतां वरम् ॥
बृहस्पतिं बृहद्वुद्धिं भार्गवं तेजसां निधिम् ॥२३॥

मंदं मंदगतिं चैव समंतात्तस्य ते सदा ॥
सूर्यं शिवो जगन्नाथः सोमः साक्षादुमा स्वयम् ॥२४॥

पंचभूतानि शेषाणि तन्मयं च चराचरम् ॥
दृष्टैव मुनयः सर्वे देवदेवमुमापतिम् ॥२५॥

कृतांजलिपुटाः सर्वे मुनयो देवतास्तथा ॥
अस्तु वन्वाग्भिरिष्टभिर्वरदं नीललोहितम् ॥२६॥

ऋषय ऊचुः ॥
नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे ॥
मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे ॥२७॥

प्रभूते विमले सारे ह्याधारे परमे सुखे ॥
नवशक्त्यावृतं देवं पद्मस्थं भास्करं प्रभुम् ॥२८॥

आदित्यं भास्करं भानुं रविं देवं दिवाकरम् ॥
उमां प्रभां तथा प्रज्ञां संध्यां सावित्रिकामपि ॥२९॥

विस्तारामुत्तरां देवीं बोदनीं प्रणमाम्यहम् ॥
आप्यायनीं च वरदां ब्रह्माणं केशवं हरम् ॥३०॥

सोमादिवृंदं च यथाक्रमेम संपूज्य मंत्रैर्विहितक्रमेण ॥
स्मरामि देवं रविमंडलस्थं सदाशिवं शंकरमादिदेवम् ॥३१॥

इंद्रादिदेवांश्च तथेश्वरांश्च नारायणं पद्मजमादिदेवम् ॥
प्रागाद्यधोर्ध्वं च यथाक्रमेण वज्रादिपद्मं च तथा स्मरामि ॥३२॥

सिंदूरवर्णाय समंडलाय सुवर्णवज्राभरणाय तुभ्यम् ॥
पद्माभनेत्राय सपंकजाय ब्रह्मेंद्रनारायणकारणाय ॥३३॥

रथं च सप्ताश्वमनूरुवीरं गणं तथा सप्तविधं क्रमेण ॥
ऋतुप्रवाहेण च वालीखिल्यान्स्मरामि मंदेहगणक्षयं च ॥३४॥

हुत्वा तिलाद्यैर्विविधैस्तथाग्नौ पुनः समाप्यैव तथैव सर्वम् ॥
उद्वास्य हृत्पंकजमध्यसंस्थं स्मरामि बिंबं तव देवदेव ॥३५॥

स्मरामि बिंबानि यथाक्रमेण रक्तानि पद्मामललोचनानि ॥
पद्मं च सव्ये वरदं च वामे करे तथा भूषितभूषणानि ॥३६॥

दंष्ट्राकरालं तव दिव्यवक्त्रं विद्युत्प्रभं दैत्ययंकरं च ॥
स्मरामि रक्षाभिरतं द्विजानां मंदेहरक्षोगणभर्त्सनं च ॥३७॥

सोमं सितं भूमिजमग्निर्णं चामीकराभं बुधमिंदुसूनुम् ॥
बृहस्पतिं कांचनसन्निकाशं शुक्रं सितं कृष्णतरं च मंदम् ॥३८॥

स्मरामि सव्यमभयं वाममूरुगतं वरम् ॥
सर्वेषां मंदपर्यंतं महादेवं च भास्करम् ॥३९॥

पूर्णेंदुवर्णेन च पुष्पधप्रस्थेन तोयने शुभेन पूर्णम् ॥
पात्रं दृढं ताम्रमयं प्रकल्प्य दास्ये तवार्ध्यं भगवन्प्रसीद ॥४०॥

नमः शिवाय देवाय ईश्वराय कपर्दिने ॥
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥४१॥

सूत उवाच ॥
यः शिवं मंडलं देवं संपूज्यैवं समाहितः ॥
प्रातर्मध्याह्नसायाह्ने पठेत्स्तवमनुत्तमम् ॥४२॥

इत्थं शिवेन सायुज्यं लभते नात्र संशयः ॥४३॥

इति श्रीलिंगमहापुराणे उत्तरभागे एकोनविंशोध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP