पूर्वखण्डः - अध्याय ३९

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


सूर्यं विना द्वाद्शवित्तसंथै
श्चन्द्रस्य योगोऽत्र हि दुर्धराख्यः ।
अशीतियुक्तं सतमेव तेषां
पृथक् प्रदिष्टं उशुभं समग्रम् ॥१॥
बुधे व्ययस्थे धनगे च भौमे
जातोऽत्र मनुश्यधर्मः ।
भवेद्वि॥प्रचुरप्रताप
क्षितीज्ञराणामतिवल्लभश्च ॥२॥
भौमे व्ययस्थे शशैजे धनस्थे
मर्त्यः प्रभवेद्विनीतः ।
शास्त्रानुरक्तः प्रणतः प्रगल्भः
सदानुरक्तः सुरसत्त्वमानाम् ॥३॥
जीवे व्ययस्थे ॥ क्षितिजे धनस्थे
चन्द्रस्य मर्त्योऽत्र भवेत् सुरूपः ।
श्रियान्वितः सत्यरतः कृतज्ञः
प्रियंवदः शास्त्रकथानुरक्तः ॥४॥
जीवे धनस्थे क्षितिजे व्ययस्थे
चन्द्रस्य जातोऽत्र भवेन्मनुष्यः ।
कुलप्रधानो विजेदेवभक्तः
सदा विनीतो जनवल्लभश्च ॥५॥
भौमे व्ययस्थे भृगुजे धनस्थे
चन्दस्य जातः सुभगो मनुष्यः ।
भवेद्दिदग्धश्च सभासमेतः
प्रभूतवित्तः सुतरां श्रुतश्च ॥६॥
शुक्रे व्ययस्थे क्षितिजे धनस्थे
चन्द्रस्य जातोऽत्र भवेन्मनुष्यः ।
रतुष्रः प्रवराश्चकोशो
दाक्षिण्यविद्यावौभोगभाजः ॥७॥
सौरे व्ययस्थे क्षितिजे धनस्थे
निशापतेः पुण्यपरो मनुष्यः ।
भवेन्निरिहः क्षतशत्रुपक्षः
प्रियातिथिः कान्तिपरः कृतज्ञः ॥८॥
सदा विभोगी नृपमोहनश्च
नरेन्द्रपूज्यः सुभगः प्रतापी ।
भौमे व्ययस्थेऽर्कसुते धनस्थे
चन्द्रस्य जातो मनुजः सदैव ॥९॥
जीवे व्ययस्थे शशिजे धनस्थे
चन्द्रस्य जातः प्रियवान् मनुष्यः ।
सुसाधुवन्द्यः श्रुतिबुद्धियुक्तः
कृपासमेतः सततं सुभोगी ॥१०॥
जीवे धनस्थे शशिजे व्ययस्थे
चन्द्रस्य जातः सुजनानुयायी ।
नरो भवेद्रोगविमुक्तदेहः
सन्तुष्टचित्तो विनयान्वितश्च ॥११॥
सौम्ये व्ययस्थे भृगुजे धनस्थे
चन्द्रस्य मर्त्यः प्रभवेत् सुदारः ।
प्रियातिथिः सत्यदयान्वितश्च
संपूजितः शीलधनप्रभावात् ॥१२॥
सौम्ये धनस्थे भृगुजे व्ययस्थे
चन्द्रस्य जातः प्रथिताभिमानः
भवेन्मनुष्यः सुजनप्रवीणो
भोक्ता विभागी विनयेन युक्तः ॥१३॥
मन्दे व्ययस्थे शशिजे धनस्थे
चन्द्रस्य जातः पतितागमश्च ।
भवेन्मनुष्यः प्रथितोऽभिमानी
नीतिप्रियः प्राणभृतां वरिष्ठः ॥१४॥
॥१५॥
जीवे व्ययस्थे भृगुजे धनस्थे
चन्द्रस्य जातोऽत्र भवेन्मनुष्यः ।
संपूर्णकायः कृतैर्विहीनो
सतामभीष्टो नृपवल्लभश्च ॥१६॥
जीवे धनस्थे भृगुजे व्ययस्थे
सङ्गामदक्षस्तु भवेन्मनुष्यः ।
च्न्द्रस्य नानाविधहेमभाजो
जनप्रधानः प्रथितोऽभिमानी ॥१७॥
जीवे व्ययस्थेऽर्कसुते धनस्थे
चन्द्रस्य जातो बहुबुद्धिभाजः ।
भवेन्मनुष्यः श्रुतिशास्त्ररक्तः
कलासु दक्षो गुणसागरश्च ॥१८॥
जीवे धनस्थेऽर्कसुते व्ययस्थे
मनस्वनां मुख्यतमो नरः स्यात् ।
चन्द्रस्य दाता सुकृपः प्रगल्भः
सुशीलवित्तार्जनतत्परश्च ॥१९
शुक्रे व्ययस्थेऽर्कसुते धनस्थे
चन्द्रस्य जातो बहुपुण्यसेवी
भवेमनुष्यः सततं गुणाढ्यः
प्रभूतकोशः प्रचुरप्रगल्भः ॥२०॥
शुक्रे धनस्थेऽर्कसुते व्ययस्थे
भवेन्मनुष्यो भयतः सुवीरः ।
सदान्यदेशार्जितवित्ततुष्टः
क्षितीश्चरस्याभिमतः सुधामः ॥२१॥
चन्द्रस्य भौमो यदि वित्तसंस्थो
व्ययस्थितौ जीवबुधौ मनुष्यः ।
भवेत् प्रधानः शुभकर्मरक्तः
प्रभूतलाभः सुतरां सुभोगी ॥२२॥
चन्द्रस्य भौमो यदि रिष्फसंस्थो
धनस्थितौ जीवबुधौ मनुष्यः ।
भवेन्नृपाणां कर्णैः कनिष्ठः
सुवस्त्रविद्यागमसद्यभाजः ॥२३॥
चन्द्रस्य भौमो यदि वित्तसंस्थो
व्ययस्थितौ भार्गवसोमपुत्रौ ।
नरो भवेन्नीतिपरस्तथाढ्यः
प्रभूतमित्राभरणैश्च दक्षः ॥२४॥
चन्द्रस्य भौमो व्ययगो यदा स्याद्
धनस्थितौ भार्गवसोमपुत्रौ ।
भवेन्मनुष्यः प्रणयप्रधानः
प्रियंवदः पार्थिववर्धितश्च ॥२५॥
निशापतेर्भूतन्यो व्ययस्थो
धनस्थितौ मन्दशशाङ्कपुत्रौ ।
यदा तदा सत्यपरो मनुष्यो
भवेद्विदग्धो वनितासखश्च ॥२६॥
भौमः शशाङ्कस्य यदा ध्न्स्थो
व्ययस्थितौ सौम्यदिनेशपुत्रो ।
तदा प्रगल्भः प्रचुरान्नपानः
प्रभूतकोशः प्रभवेन्मनुष्यः ॥२७॥
निशापतेर्भूतनयो व्ययस्थो
धनाश्रितौ जीवभृगू प्रधानः ।
नरो भवेत् सत्यपरोऽत्र जात
मुदारचेष्टः प्र्णतः प्रसिद्धः ॥२८॥
भौमो धनस्थे रजनीपतेश्च
व्ययस्थितौ भार्गवदेवपूज्यौ ।
भवेन्मनुष्यः प्रथिताभिमानो
रत्नार्थसस्यादिहिरण्यसारः ॥२९॥
व्ययस्थिते भूमिसुते हिमांशो
र्धनाश्रयस्थौ यदि जीवसौरौ ।
तदा मनुष्यः प्रभवेत् सुशीलः
कलासु दक्षः क्षतशत्रुपक्षः ॥३०॥
धनस्थितौ भूतनये हिमांशौ
र्व्ययस्थितौ सौरौरेशपूज्यौ ।
स्यातां तदा स्यात् सुतदारवित्तैः
सन्तुष्टचिन्तः प्रवरो मनुष्यः ॥३१॥
हिमद्युतेर्भूतनयो व्ययस्थो
यदा धनस्थौ भृगुसूर्यपुत्रौ ।
तदा भवेत् पुण्यपरो मनुष्यो
गुणानुरक्तः प्रचिताभिमानः ॥३२॥
धने यदि स्यात् इतिजो व्ययस्थौ
शुक्रार्कपुत्रौ प्रचुरप्रतापः ।
भवेश्च् जातः परदेशकृत्यो
विख्यातकीर्तिः श्रुतिसंयुतश्च ॥३३॥
हिमद्युते सोमसुतो व्ययस्थौ
धनस्थितौ वक्रसुरेशपुज्यौ ।
तदा भवेन्मुख्यतमः स्ववर्गे
प्रियंवदः प्राज्ञत्मः प्रभुत ॥३४॥
३५॥
चन्द्रस्य सौम्यो यदि रिष्फसंस्थो
हनस्थितौ वक्रभृगू प्रधानः ।
तदा मनुष्यः स्मृतिवाक्यरक्तः
श्रुतिप्रधानो नयनाभिरातः ॥३६॥
हिमद्युतेः सोमसुतो धनस्थो
व्ययस्थितौ भौमभृगू प्रधानः
नरो भवेत् सर्वसहः कृतघ्नः
स्वदारसन्तुष्टमनाः सदैव ॥३७॥
सौम्यः शशाङ्कस्य यदा व्ययस्थो
धनस्थितौ सूर्यजभूमिपुत्रौ ।
नरोऽत्र जातः प्रभवेत् सुरूपः
प्रियंवदोऽनल्पमतिः सुधर्मः ॥३८॥
सौम्यो धनस्थो हिमगोर्यदा स्यात्
स्यातां कुजार्कि यदि रिष्फ्गौ तौ ।
तदा भवेद्भूरिधनो मनुष्यः
प्रियातिथिः सत्यपरो दयावान् ॥३९॥
सौम्यो व्ययस्थो यदि शीतरश्मे
र्धनस्थितौ शुक्रसुरेशपूज्यौ ।
तदा नरः स्याद्बहुवित्तयुक्तो
विवेकविद्यागमशास्त्रलुब्धः ॥४०॥
व्ययस्थितौ शुक्रसुरेशपूज्यौ
हनस्थितो ज्ञो रजनीपतेश्च ।
तदा मनुष्यः प्रभवेत् कृतज्ञो
देवद्विजानां सततं प्रसक्तः ॥४१॥
सौम्यो व्ययस्थो यदि शीतरश्मे
र्धनस्थितौ सूरिशनैश्चरौ तु ।
तदा विनितः प्रणतारिपक्षः
सुरूपगात्रः प्रचुरान्नपानः ॥४२॥
सौम्यौ धनस्थो यदि शीतरश्मे
र्व्ययस्थितौ जीवदिनेशपुत्रौ ।
तदा मनुष्यः सुकृतानुरक्तो
भवेन्महात्मा बहुवित्तभाजः ॥४३॥
चन्द्रस्य सौम्यो यदि रिष्फसंस्थः
शुक्रार्कजौ वित्तगतौ मनुष्यः ।
तदा भवेत् साधुसमाग्मोक्तः
प्रभूतमित्रो घृणयाधिकश्च ॥४४॥
धनस्थितः सोमसुतो हिमांशो
र्व्ययस्थितौ शुक्रशनैश्चरौ तु ।
भवेन्मनुष्यः सुसुतः सुविज्ञः
प्रियासमेतः प्रियसाधुवादः ॥४५॥
जीवो व्ययस्थो यदि शीतरश्मि
र्धनस्थितौ भूमिजचन्द्रपुत्रौ ।
सुरूपदारोऽत्र भवेन्मनुष्यो
दृढ्यव्रतज्ञः सुरतानुकूलः ॥४६॥
चन्द्रस्य जीवो यदि वित्तसंस्थो
व्ययस्थितौ भूमिशशाङ्कजौ च ।
भवेत्तदा विज्ञत्मो मनुष्यः
प्रभूतशास्त्रार्थसमृद्धबुद्धिः ॥४७॥
चन्द्रस्य जीव् यदि रिष्फसंस्थो
धनस्थितौ शुक्रधरित्रिपुतौ ।
तदा भवेन्नातिविधानदक्षो
लज्जाधिकः स्नेहपरो मनुष्यः ॥४८॥
धनस्थितो देवगुरुर्हिमांशो
र्व्ययस्थितौ शुक्रकुजौ मनुष्यः ।
भवेत् प्रजातः सततं नयश्चः
प्रभूतकोशो मखकर्मरक्तः ॥४९॥
हिमद्युतेर्देवगुरुर्व्ययस्थो
धनस्थितौ वक्रशनैश्चरौ तु ।
भवेन्नरः प्राणभृतां वरिष्ठो
हस्त्यश्चभागी सुदृढ्याङ्गयष्टिः ॥५०॥
चन्द्रस्य जीवो धनगो यदा स्याद्
व्ययऽश्रितौ सूर्यजभूमिपुत्रौ ।
भवेन्मनुष्यः सुतरां सुकर्मा
जितारिवर्गो गुणगौरवश्च ॥५१॥
हिमद्युतेर्देवगुरुर्व्ययस्थो
धनारयस्थौ सितसोमपुत्रौ ।
शूरश्च युक्तो मतिमान् प्रसिद्धो
भवेन्मनुष्यः खलताविहीनः ॥५२॥
प्रालेयरश्मेर्धनगः उरेज्यो
व्ययस्थितौ शुक्रशशाङ्कपुत्रौ ।
भवेन्नरो रोषकलिप्रयुक्तः
प्रियाधिकः प्राप्तधनः सदैव ॥५३॥
चन्द्रस्य जीवो यदि रिष्फसंस्थो
धनस्थितौ सौम्यशनैश्चरौ तु ।
भवेन्मनुष्यः श्रुतचिन्तयुक्तः
सत्यान्वितः पार्थिववल्लभश्च ॥५४॥
चन्द्रस्य जीवो यदि वित्तसंस्थो
व्ययस्थितौ सोमससूर्यपुत्रौ ।
तदा विवेकी प्रभवेन्मनुष्यः
कल्पः कविः पापविवर्जितश्च ॥५५॥
नोवोऽन्त्यसंस्थो यदि शीतरश्मे
र्धनथितौ शुक्रशनैश्चरौ तु ।
तदातिशूरोऽत्र भवेन्मनुष्यो
नीरोगदेहः स्मितपूर्ववक्त्रः ॥५६॥
जीवो धनस्थो यदि शीतरश्मे
र्व्ययस्थितौ भार्गवसूर्यपुत्रौ ।
नयप्र॥वित्तसारो
भवेन्नृपः सत्यशुचिः प्रगल्भः ॥५७॥
चन्द्रस्य शुक्रो यदि रिष्फसंस्थो
धनाश्रितौ सोमजभूमिपुत्रौ ।
तदा भवेन्मातृप्रभक्तः
शास्त्रानुरक्तो रणकर्मदक्षः ॥५८॥
चन्द्रस्य शुक्रो यदि वित्तसंस्थो
व्ययस्थितौ भौमशशाङ्कपुत्रौ ।
तदा भवेद्दानपरो मनुष्यः
प्रक्षीणपापो बहुपुत्रपौत्रः ॥५९॥
चन्द्रस्य शुक्रो व्ययगो यदा स्याद्
धनस्थितौ भौमसुरेज्यसंज्ञौ ।
तदा मनस्वी निजदाररक्तो
महाकविः सत्यशुचिः सदैव ॥६०॥
शुक्रो धनस्थो यदि शीतरश्मे
र्व्ययस्थितौ भूमिजदेवपूज्यौ ।
तदा प्रभूतद्रविणस्य नाथो
भवेत् सुरूपः सुतरां मनुष्यः ॥६१॥
नक्षत्रनाथस्य सितो व्ययस्थो
धनस्थितौ भौमदिनेशपुत्रौ ।
तदा मनुष्यः क्षितिवित्तनाथो
भवेत् प्रसूतश्च सुतैः समेतः ॥६२॥
नक्षत्रनाथस्य सितो धनस्थो
व्ययस्थितौ सौरिधरित्रिपुत्रौ ।
भवेन्नरः शिल्पकलासु दक्षः
क्षमाधिकः कृयपरः प्रसन्नः ॥६३॥
नक्षत्रनाथस्य सितो व्ययस्थो
धनस्थितौ सौम्यसुरेशपूज्यौ ।
भवेन्मनुष्यः क्षतजातिपक्षो
दक्षः क्षमी प्राणसमन्वितश्च ॥६४॥
नक्षत्रनाथस्य इतो धनस्थो
व्ययस्थितौ सौम्यसुरेशपूज्यौ ।
भवेन्मनुष्यः सततं सुशीलः
सभावशुद्धः प्रियधर्मकृत्यः ॥६५॥
शुक्रो व्ययस्थो यदि शीतरश्मे
र्धनस्थितौ सूर्यजसोमपुत्रौ ।
भवेन्मनुष्यः प्रियसाहुकृत्यो
मायाविहीनः स्फुटवाक्यवक्ता ॥६६॥
शुक्रो धनस्थो यदि शीतरश्मे
र्व्यय्स्थितौ मन्दशशाङ्कपुत्रौ ।
नरो भवेद्भूरियशोनिधानो
नानाश्चसंघाधिपतिः प्रगल्भः ॥६७॥
शुक्रः शशाङ्कस्य यदा व्ययस्थो
धनस्थितौ सौरसुरेन्द्रपूज्यौ ।
नरो भवेत् प्रीतिपरः प्रसन्नः
सतामभीष्टः सुरतानुरक्तः ॥६८॥
शुक्रः शशाङ्कस्य् यदा धनस्थो
व्ययाश्रितौ जीवदिनेशपुत्रौ ।
तदा मनुष्यः परपक्षहन्ता
भवेनिरीहो हतकमषश्च ॥६९॥
मन्दः शशाङ्कस्य यदा व्ययस्थो
धनाश्रितौ भूमिजसोमपुत्रौ ।
[तदा मनुष्यः परपक्षहन्ता]
सतुष्टचिन्तः प्रबलो विशङ्कः ॥७०॥
मन्दः शशाङ्कस्य यदा धनस्थो
व्ययस्थितौ भूमिजसोमपुत्रौ ।
तदा मनुष्यः प्रभुतासमेतो
मखांशभुक् शास्त्रकलासु दक्षः ॥७१॥
शनिर्व्ययस्थो यदि शीतरश्मेः
सुरेज्यभौमौ धनगौ भवेताम् ।
तत्राभिजातः प्रथितः स्ववर्गे
सतामभीष्टः सुतसौख्यभाजः ॥७२॥
शनिर्नस्थो यदि शीतर्श्मे
र्व्ययस्थितौ भौमौरेन्द्रपूज्यो ।
भवेन्नरः शास्त्रपरः प्रसिद्धिः
सदा सुशीलः कृपया समेतः ॥७३॥
शनैश्चरो रात्रिपतेव्ययथो
धनस्थितौ भार्गवमङ्गलास्यौ ।
भवेन्मनुष्यः सततं मनस्वी
प्रसन्नमुर्तिनजनानुरक्तः ॥७४॥
शनैश्चरो रात्रिपतेर्धनस्थो
व्ययस्थितौ भार्गवभूमिपुत्रौ ।
भवेन्नरश्चारूविशालनेत्रो
गम्भीरवाक्यो मलिमानृ ॥७५॥
निशोपतेः सूर्यसुतो व्ययस्थो
धनस्थितौ सौम्यसुरेन्द्रपूज्यौ ।
भवेन्मनुष्यः कृषिलब्धवित्तो
वानिज्यदश्चः कालदोषमुक्तः ॥७६॥
चन्द्रस्य सौरो यदि वित्तसंस्थो
व्ययाश्रितौजीवशशाङ्कपुत्रौ ।
तदा नरो भोगविवृद्धगात्रः
सदा सुभक्तो विजदेवतानाम् ॥७७॥
चन्द्रस्य सौरो यदि रिष्फसंस्थो
धनस्थितौ शुक्रबुधौ तदा स्यात् ।
नरोऽतिमान्यः प्रभुतासमेतः
सुधर्मशीलः सततं विनीतः ॥७८॥
चन्द्रस्य सौरो यदि वित्तसंस्थो
व्ययस्थितौ भार्गवसोमपुत्रौ ।
भवेत् सुशीलः पशुमुख्यवृत्तिः
प्रसन्नमूर्तिर्मनुजः सुसत्यः ॥७९॥
शनैश्चरो रिष्फगतो हिमांशो
र्धनाश्रितौ जीवसितौ यदा च ।
नरो भवेत् प्रीतिपरः प्रजानां
सदैव भक्तो द्विजपुङ्गवानाम् ॥८०॥
शनशिचरो वित्तगतो हिमांशो
र्व्ययस्थितौ जीवसितौ यदा च ।
तदा प्रसूतः प्रबलः प्रसिद्धो
नरो भवेन्नीतिपरः सुलज्जः ॥८१॥
इति द्विविकल्पः ॥
चन्द्रस्य भौमो यदि वित्तसंस्थो
व्ययस्थिताः सौम्यसुरेज्यशुक्राः ।
तदा भवेद्भूमिपतिर्मनुष्यो
हतारिपक्षो हतकल्मषश्च ॥८२॥
भौमो व्ययस्थो यदि शीतरश्मे
र्धनस्थिताः सौम्यसुरेज्यशुक्राः ।
भवेदसत्यः पुरुषोऽत्र जातः
कुलप्रधानः सुविशारदश्च ॥८३॥
चन्द्रस्य भौमो यदि रिष्फसंस्थो
धनाश्रिताः सौरसुरेज्यसौम्याः ।
तदा भवेच्छौचपरो मनुष्यः
प्रभूतवित्तः प्रभुतासमेतः ॥८४॥
चन्द्रस्य भौमो यदि वित्तसंस्थो
व्ययस्थितो जीवबुधार्कपुत्राः ।
तदा सुरूपः सुभगो मनुष्यो
भवेत् सुदान्तः सुतरां विवेकी ॥८५॥
व्ययस्थितो भूतनयो हिमांशो
र्धनस्थिताः शुक्रबुधार्कपुत्राः ।
विदग्धचेष्टः प्रभवेन्मनुष्यः
श्रुतिप्रियः प्राज्ञतमः प्रधानः ॥८६॥
धनस्थितो भूतनयो हिमांशो
बुधार्कपुत्रास्फुजिदो व्ययस्थाः ।
भवेन्नरः प्राप्तिधनातिभव्यो
वियाधिकः कीर्तिसमन्वितश्च ॥८७॥
चन्द्रस्य भौमो यदि रिष्फसंस्थो
धनस्थिताः शुक्रसुरेज्यसौराः ।
भवेद्विनीतः प्रथितोऽभिमानी
नरो विधिज्ञः प्रणतः प्रसिद्धः ॥८८॥
चन्द्रस्य भौमो यदि वित्तसंस्थो
व्ययस्थितो जीवसितार्कपुत्राः ।
भवेत् सतामिष्टतमोऽभिरामः
शास्त्रानुरक्तः कृपयाधिकश्च ॥८९॥
चन्द्रस्य सौम्यो यदि रिष्फसंस्थो
धनस्थिता भौमसितामरेज्याः ।
सुसत्यचेष्टः प्रभवेन्मनुष्यो
नीरोगगात्रस्त्रपयाधिकश्च ॥९०॥
बुधो हिमांशोर्यदि वित्तसंस्थो
व्ययस्थिताः शुक्रकुजामरेज्याः ।
भवेत् सुभक्तो निजबन्धुवर्गे
सतामभीष्टः प्रचुरान्नपानः ॥९१॥
सौम्यो व्ययस्थो यदि शीतरश्मे
र्धनस्थिता वक्रसुरेज्यसौराः
विख्यातकर्मा सुभगो मनुष्यो
भवेत् प्रतापी गुणसागरश्च ॥९२॥
सौम्यो धनस्थो य्दि शीतरश्मे
र्व्ययस्थिता मन्दौरेज्यवक्राः ।
महाधनो बुद्धियुतो मनुष्यो
भवेत् प्रधानो नियमैः समेतः ॥९३॥
व्ययस्थितः सोमसुतो हिमांशो
र्धनस्थिताः शुक्र्कुजार्कपुत्राः ।
भवेन्मनुष्यो नितरां विदग्धः
प्रियातिथिः शास्त्रपरः कृतज्ञः ॥९४॥
धनस्थितः सोमसुतो हिमांशो
र्व्ययश्रिताः सौरसितावनेयाः ।
भवेदभीष्टः प्रणतः प्रिसिद्धो
हतारिपक्षः सततं सुधर्मः ॥९५॥
चन्द्रस्य सौम्यो व्ययगो यदा स्याद्
धनस्थिता जीवसितार्कपुत्राः ।
भवेद्विनीतः सुतदारयुक्तः
प्रसन्नमूर्तिः प्रथिताभिमानः ॥९६॥
चन्द्रय सौम्यो धनगो यदा स्याद्
व्ययस्थितऽः सौरिसितामरेज्याः ।
भवेन्मनुष्यो अद्भुतावित्तरूप
उदारचेष्टः सततं विधिज्ञः ॥९७॥
व्ययस्थितो देवगुरुर्हिमांशो
र्धनस्थिताः सौम्यसितावनेयाः ।
नरो भवेदत्र सलज्जकर्मा
विशेषशास्त्रार्थयुतः सदैव ॥९८॥
धनस्थितो देवगुरुर्हिमांशो
र्व्ययस्थिता भार्गववक्रसौम्याः ।
भवेन्नरः शत्रुवधानुरक्तः
क्रियापरः पुण्यसमन्वितश्च ॥९९॥
जीवो व्ययस्थितो यदि शीतरश्मे
र्धनस्थिता मन्दबुधावनेयाः ।
भवेन्मनुष्यो बहुगोवृषाढ्यो
हस्त्यश्चभागी मतिमानुदारः ॥१००॥
जीवो धनस्थो यदि शीतरश्मे
र्व्ययस्थिताः सौम्यकुजार्कपुत्राः ।
तदा मनुष्यो यशसा समृद्धो
वह्नन्नभाग्रोगविवर्जितश्च ॥१०१॥
॥१०२॥
चन्द्रय जीवो यदि वित्तसंस्थो
व्ययस्थिता भार्गवसौरभौमाः ।
तदा मनुष्यः प्रणयानुरक्तक्तो
विवेकयुक्तः प्रमदाप्रियश्च ॥१०३॥
चन्द्रस्य जीवो यदि रिष्फसंस्थो
धनस्थिताः सौम्यसितार्कपुत्राः ।
तदा मनुष्यः परमाप्तभावो
भवेत् सुधामा विजितारिसंघः ॥१०४॥
जीवः शशाङ्कस्य यदा धनस्थो
॥सौम्यसितार्कपुत्राः ।
तदा मनुष्यः सुभगङ् सुशीलः
कृती विदग्धः सततं प्रगल्भः ॥१०५॥
शुक्रो यदा रात्रिपतेर्व्ययस्थो
धनस्थिता भौमबुधामरेज्याः ।
तदा मनुष्यः सुचिरप्रसन्नः
प्रभूरसत्त्वः सुजनानुरक्तः ॥१०६॥
शुक्रो यदा रात्रिपतेर्धनस्थो
व्ययस्थिता भौमबुधामरेज्याः ।
तदा मनुष्यो नृपतेरभीष्टः
सदा सुभोगी रणकर्म ॥१०७॥
शुक्रो यदा रात्रिपतेर्व्ययस्थो
धनाश्रिता भौमबुधार्कपुत्राः ।
तदा मनुष्यः सुतविक्रमाढ्यः
प्रभूतभृत्यः परमप्रभावः ॥१०८॥
शुक्रो यदा राश्मिर्धनस्थो
व्ययस्थिता मन्दबुधावनेयाः ।
भवेन्मनुष्यः प्र॥।इताभिमानः
सन्तुष्टचिन्तः प्रचुरप्रभावः ॥१०९॥
शुक्रो यदा रात्रिपतेर्व्ययस्थो
धनस्थिता जीवकुजार्कपुत्राः ।
भवेन्नरो धर्मपचानुगमी
प्रियाश्रमो बान्धवसंमतश्च ॥११०॥
शुक्रो यदा रात्रिपतेर्धनस्थो
व्ययस्थिताः सौरिकुजामतेज्याः ।
भवेन्नरः सर्वकलासु दक्षो
नरः प्रतापी परदर्पडा च ॥१११॥
शुक्रो यदा रात्रिपतेर्व्ययस्थो
धनस्थिता जीवबुधार्कपुत्राः ।
भवेत् प्रजातो मतिसौख्यदायी
नरः प्रधानः परहीनपक्षः ॥११२॥
शुक्रो यदा रात्रिपतेर्धनस्थो
व्ययस्थिता मन्दबुधामरेज्याः ।
भवेज्जयी विवज्ञविधानदक्षो
नरो नितान्तं प्रभुतासमेतम् ॥११३॥
मन्दो व्ययस्थो यदि शीतरश्मे
र्धनस्थिता भौमबुधामरेज्यः ।
भवेविनीतः प्रथितो ॥
प्रभूतपुत्रस्त्रपया समेतः ॥११४॥
मन्दो धनस्थो यदि शीतरश्मे
र्व्ययस्थिता भौमबुधामरेज्याः ।
तदार्थभागी सुभगो
भवेत् सुदान्तो द्विजवल्लभश्च ॥११५॥
चन्द्रस्य सौरो यदि रिष्फसंस्थो
धनस्थिताः शुक्रबुधावमेयाः ।
प्रभूततामन्त्रसुतार्थभागी
तदा नरः स्याद्बहुशास्त्रसवी ॥११६॥
चन्द्रस्य सौरो यदि वित्तसंस्थो
व्ययाश्रिता भार्गवसौम्यभौमाः ।
भवेत्तदा दम्भरुषाविहीनः
सत्वाध्कः काव्यकरो मनुष्यः ॥११७॥
चन्द्रस्य सौरो व्ययगो यदा साद्
धनाश्रिताः शुक्रकुजामरेज्याः ।
तदा विपक्षक्षयुकृन्मनुष्यो
भ्वेत् सुमेधा नृपतेरभीष्टः ॥११८॥
सौरो धनस्थो यदि शीतरश्मे
र्व्ययश्रिता भौमसितामरेज्याः ।
नानार्थभागी प्रियवाङ्मनुष्यो
भवेत् सदा दान्दयासमेतः ॥११९॥
सूर्यात्मजो रिष्फगतो हिमांशो
र्धनस्थिताः सौम्यसितामरेज्याः ।
भवेत् प्रतापः जनतासुताढ्यो
नरः ॥।उर्हः प्रियदः प्रजानाम् ॥१२०॥
सूर्यात्मजो वित्तगतो हिमांशो
र्व्ययस्थिताः शुक्राबुधामरेज्याः ।
नरो भवेन्मनुष्यतमः कुलस्य
स्वदाररक्तः परवर्जितश्च ॥१२१॥
एवं त्रिविकल्पः ॥
व्ययस्थितो भूमिसुतो हिमांशो
र्धनस्थिताः सौरसितज्ञजीवाः ।
भवेन्नरः पार्थिववंशजात्यो
जातोऽत्र योगे सचिवः समृ॥। ॥१२२॥
धनस्थीतो भूमिसुतो हिमांशो
र्व्ययस्थिताः सौरैतज्ञजीवाः ।
भवेद्दनानामधिपः सुरूपः
प्रभूतमित्रः सततं सुशीलः ॥१२३॥
चन्द्रस्य सौम्यो यदि रिष्फसंस्थो
धनस्थिताः सौरसितारजीवाः ।
भवेन्मनुष्यः क्षतशत्रुपक्षो
विदग्धनारिरतलब्धसौख्यः ॥१२४॥
चन्द्रस्य सौम्यो यदि वित्तसंस्थो
व्ययस्थिताः सौरसितार्जीवाः ।
भवेत् सदा प्रितिपरो मनुष्यः
प्रभूतकोशः सुभगो मनोज्ञः ॥१२५॥
व्ययस्थितो देवगुरुर्हिमांशो
र्धनस्थिता भौमसितज्ञसौराः ।
तदार्थसस्याश्चगजप्रधानो
भवेन्मनुष्यो विविधप्रमोदः ॥१२६॥
धनस्थितो देवगुरुर्हिमांशो
र्व्ययस्थिता वक्रसितज्ञसौराः ।
नरो भवेत् प्राज्ञतरः सलज्जः
सतामभीष्तः सुधनः सुदारः ॥१२७॥
शुक्रः शशाङ्कस्य यदा व्ययस्थो
धनस्थिता भौमगुरुज्ञसौराः ।
सुपुण्यशीलोऽत्र भवेन्मनुष्यः
प्रियात्मजो।दीक्षितलोकभक्तः ॥१२८॥
शुक्रः शशाङ्कस्य यदा धनस्थो
व्ययस्थिता भौमगुरुज्ञसौराः ।
प्रभूतवित्तोऽत्र भवेन्मनुष्यः
प्रधानमित्रः कृषिकर्मसक्तः ॥१२९॥
सौरः शशाङ्कस्य यदा व्ययस्थो
धनस्थिता भौमसितज्ञजीवाः ।
तदा विवेकागमशास्त्ररक्तः
क्रियासु दक्षः सततं  विधिज्ञः ॥१३०॥
सौरः शशाङ्कस्य यदा भनस्थो
व्ययस्थिता भौमसितज्ञजीवाः ।
तदा सुतारामतहागकर्म
क्रियासमेतः प्रियसाहसश्च ॥१३१॥
एवं चतुर्विकल्पः ॥
सौम्यावनेयौ यदि रिष्फसंस्थौ
धनस्थितौ भार्गवदेवपूज्यौ ।
सुरेज्यपूजानिरतो मनुष्यः
कुलप्रधानः प्रणतः सुधामः ॥१३२॥
॥१३३॥
यधाव।यौ यदि रिष्फसंस्थौ
हनरिपतौ जीवदिनेशपुत्रौ ।
तदा मनुष्यः सुतदारतुष्टो
भवेन्महात्मा गुरुदेवभक्तः ॥१३४॥
बुधावनेयौ यदि वित्तसंथौ
व्ययस्थितौ जीवदिनेशपुत्रौ ।
भवेदरोगः शुभका
प्रियंवदो नीतिपरो मनुष्यः ॥१३५॥
बुधावनेयौ यदि रिष्फसंस्थौ
शुक्रार्कपुत्रौ धनगौ हिमांशोः ।
जनानुरागर्जितभूमिवित्तः
उसंमितः सत्यरुचिर्मनुष्यः ॥१३६॥
बुधावनेयौ यदि वित्तसंस्थौ
शुक्रार्कपुत्रौ व्ययगौ हिमांशोः ।
सुरूपगात्रः प्रभवेन्मनुष्यः
सौभाग्यविद्यासहितः सदैव ॥१३७॥
भौमामरेज्यौ यदि रिष्फसंस्थौ
सितेन्दुपुत्रौ धनगौ हिमांशो ।
भवेन्मनुष्यः सततं प्रगल्भः
प्रभूत वित्तान्नचतुष्पदाढ्यः ॥१३८॥
भौमामरेज्यौ यदि वित्तसंस्थौ
सितेन्दुपुत्रौ व्ययगौ हिमांशोः ।
भवेन्मनुष्यः प्रथिताभिमानो
नयप्रधानः सततं सुधीरः ॥१३९॥
सुरेज्यभौमौ यदि रिष्फसंस्थौ
सौरेन्दुजौ वित्तगतौ सुधांशोः ।
भवेन्मनुष्यो बहुभोगभागी
नरेन्द्रपूज्यः कृतनिश्चयश्च ॥१४०॥
सुरेज्यभौमौ यदि वित्तसंस्थौ
सरेन्दुजौ रिष्फगतौ सुधांशोः ।
ज्ञानशीलः क्रममार्गामी
जितेन्द्रियः स्यार् सुभगो मनुष्यः ॥१४१॥
जीवावनेयौ यदि रिष्फसंस्थौ
धनाश्रितौ सूर्यजदैत्यपूज्यौ ।
भवेन्मनुष्यः पिशुनाधिनाथः
प्रभूतकोशः प्रचुरप्रतापः ॥१४२॥
जीवावनेयु यदि वित्तसंस्थौ
रिष्फाश्रितौ सूर्यजदैत्यपूज्यौ ।
भवेन्मनुष्यः सुतरां प्रसूतो
नयानुकूलः सुमनोज्ञरूपः ॥१४३॥
चन्द्रस्य शुक्रावनिजौ व्ययस्थौ
धनाश्रितौ जीवशशाङ्कपुत्रौ ।
यदा तदा सत्यपरो मनुष्यः
शुचिर्भवेत् पुण्यपरः सदैव ॥१४४॥
चन्द्रस्य शुक्रावनिजौ वित्तसंस्थौ
व्ययस्थितौ जीवशशाङ्कपुत्रौ ।
यदा तदा मुख्यतमः सुरूपो
गुणानुरक्तः प्रथितः सुसत्यः ॥१४५॥
चन्द्रस्य शुक्रावनिजौ व्ययस्थौ
धनाश्रितौ सौम्यदिनेशपुत्रौ ।
नरोऽत्र जातः कृतभूरिदानः
कुलप्रधानः प्रचुरान्नपानः ॥१४६॥
चन्द्रस्य शुक्रावनिजौ धनस्थु
व्ययस्थितौ सौम्यदिनेशपुत्रो ।
नरोऽत्र जातः प्रभुतासमेतो
भवेत् सुरूपः प्रमदाप्रियश्च ॥१४७॥
शुक्रावनेजौ व्ययगौ हिमांशो
र्धनाश्रितौ सौरसुरेन्द्रपूज्यौ ।
नरोऽत्र जातः कमलायताक्षः
कुलप्रधानः प्रियसौहृदश्च ॥१४८॥
शुक्रावनेयौ धनगौ हिमांशो
र्व्ययाश्रितौ सौरसुरेन्द्रपूज्यौ ।
भवेन्मनुष्यः सुतसौख्ययुक्तः
॥१४९॥
भौमार्कपुत्रौ व्ययगौ हिमांशो
र्धनस्थितौ जीवशशाङ्कपुत्रौ ।
नरोऽत्र जातो विनयप्रसन्नः
कुलाधिकः काव्यरतो दयालुः ॥१५०॥
भौमार्कपुत्रौ धनगौ हिमांशो
र्व्ययाश्रितौ जीवशशाङ्कपुत्रौ ।
भवेन्मनुष्यः शुभबुद्धिवित्तः
सतामभीष्टः सदयः सुशीलः ॥१५१॥
चन्द्रस्य भौमार्कसुतु व्ययस्थौ
धनाश्रितौ भार्गवसोमपुत्रौ ।
भवेन्नरः साधुतमः सुरम्यः
प्रभूतकीर्तिर्जयमानभाजः ॥१५२॥
चन्द्रस्य भौमार्कौअतु धनस्थौ
व्ययाश्रितौ भार्गवसोमपुत्रौ ।
प्रभवेद्विनीतोऽत्र नरः कृपालु
श्चतुष्पदाछादनभोजनाढ्यः ॥१५३॥
चन्द्रस्य सौरक्षितिजौ व्ययस्थौ
धनाश्रितौ भार्गवदेवपूज्यौ ।
नरो विनीतो हतशत्रुवित्तः
सदान्नदो धर्मसमन्वितश्च ॥१५४॥
चन्द्रस्य सौरक्षितिजौ धनस्थौ
व्ययाश्रितौ भार्गवदेवपूज्यौ ।
भवेद्विनीतोऽत्र पुमान् विदग्धः
प्रभूतसौख्यः प्रविभक्तगात्रः ॥१५५॥
जीवेन्दुपुत्रौ व्ययगौ हिमांशो
र्धनस्थितौ शुक्रदिनेशपुत्रौ ।
भवेत् पुमान् नीतिपरः सुकामी
पुताधिकारः परपक्षमारः ॥१५६॥
जीवेन्दुपुत्रौ धनगौ हिमांशो
र्व्ययस्थितो शुक्रदिनेशपुत्रौ ।
जनानुरक्तः सुरदेवभक्तो
भवेन्नरः शास्त्रविशार्दश्च ॥१५७॥
शुक्रेन्दुपुत्रौ व्ययगौ हिमांशो
र्धनाश्रितौ मन्दसुरेन्दुपूज्यौ ।
जातोऽत्र भोगी सुनयप्रधानो
भवेन्मनुष्यः ।मप्रभावः ॥१५८॥
शुक्रेन्दुपुत्रा धनगौ हिमांशो
र्व्ययस्थितौ सौरसुरेन्दुज्यौ ।
भवेद्विधिज्ञः सततं नयज्ञः
प्रजानुरक्तः पुरुषः प्रगल्भः ॥१५९॥
॥१६०॥
॥१६१॥
एवं विवेकल्पः
सौम्यावनेयौ व्ययगौ सुधांशो
र्धनस्थिता शुक्रसुरेज्यसौराः ।
भवेन्नरः शिल्पकलासु दक्षो
भूपाललाभैः सततं सुपूज्यः ॥१६२॥
व्ययस्थिताः शुक्रौरेज्यसौरा
धनाश्रितौ भौमबुधौ हिमांशोः ।
भवेत् प्रभूताश्चगजाधिनथो
नरो विवेकी जितशत्रुपक्षः ॥१६३॥
जीवावनेयौ व्ययगौ हिमांशओ
र्धनस्थिताः शुक्रबुधार्कपुत्राः ।
भवेन्मनुष्यो द्विजदेवभक्तः
प्रसन्नचेताः प्रणतो नयज्ञः ॥१६४॥
शुक्रज्ञसौरा व्ययगा हिमांशो
र्धनस्थितौ भौमसुरेन्द्रपूज्यौ ।
॥१६५॥
व्ययस्थितौ उक्रधरित्रिपुत्रौ
धनस्थिता मन्दबुधामरेज्यैः ।
नरोऽत्र जातः प्रभवेत् सुविज्ञः
सतामभीष्टः प्रियदर्शनश्च ॥१६६॥
व्ययस्थिता
रित्रिपुत्रौ ।
त्रज्ञाधिकः पुण्यजनः सदैव
भवेन्मनुष्यः शुभकर्मरक्तः ॥१६७॥
वक्रार्कपुत्रौ व्ययगौ हिमांशो
र्धनस्थिता शुक्रबुधामरेज्याः ।
भवेन्मनुष्यो नृपमानपुष्टः
शौर्यान्वितः श्वसविवर्जिताङ्गः ॥१६८॥
वक्रार्कपुत्रौ धनगौ हिमांशो
र्व्ययस्थिताः शुक्रबुधामरेज्याः ।
भवेन्मनुष्यः कृषिकर्मभोगी
गुणाधिकः कल्पतरुस्वरूपः ॥१६९॥
त्रीवेन्दुपुत्रौ व्ययगौ हिमांशो
र्धनस्थिता मन्दसितावनेयाः ।
भवेन्मनुष्यः प्रचुरान्नपानः
स्मिताभिभाषी दृढसौहृदश्च ॥१७०॥
व्ययस्थिता मन्द्सितावनेया
धनस्थितौ जीवशशाङ्कपुत्रौ ।
नरोऽत्र जातः सुतरां विवेकी
महानुरागी गुणसंयुतश्च ॥१७१॥
सितेन्दुपुत्रौ व्ययगौ हिमांशो
र्धनस्थिता मन्दकुजामरेज्याः ।
भवेधनाप्तियुतः सदैव
नरोऽत्र जातो वनितानुरागः ॥१७२॥
व्ययस्थिता मन्दकुजामरेज्या
धनस्थितौ शुक्रशशाङ्कपुत्रौ ।
भवेन्नरः स्त्रीदयितः शुभ्ज्ञः
कृतज्ञताविष्कृतमानसश्च ॥१७३॥
सौम्यार्कपुत्रौ व्ययगौ हिमांशो
र्धनस्थिता भौमसितामरेज्याः ।
शुचिः प्रगल्भोऽत्र भवेन्मनुष्यः
शुभाकृतिस्तीर्थरतः सुसौम्यः ॥१७४॥
व्ययस्थिता भौमसितामरेज्या
हनस्थितौ मन्दशशाङ्कपुत्रौ ।
नरो भवेत् सद्विभवैः समृदः
प्रियातिर्थिब्राह्मणसंमतश्च ॥१७५॥
शुक्रामरेज्यौ व्ययगौ हिमांशो
र्धनस्थिता मन्दबुधावनेयाः ।
भवेन्मनुष्यः प्रथिताभिमानः
सतामभीष्टः कृतकोपचारः ॥१७६॥
व्ययस्थिता म्न्दबुधावनेया
धनाश्रितौ जीवैतौ हिमांशोः ।
भवेन्नरः कीर्तिसुखैः स
प्रभूतमित्रो द्रविणस्वभावः ॥१७७॥
सौरामरेज्यौ व्ययगौ हिमांशो
र्धनस्थिता भार्गव्भौमसौम्यः ।
नरोऽत्र जातः सुतरां कृतज्ञो
भवेद्बहुद्रव्यसमृद्धिभागी ॥१७८॥
सौरामरेज्यौ धनगौ हिमांशो
र्व्ययस्थिता भार्गवभौमसौम्याः ।
भवेश्च जातो नृपतेरभीष्टः
शुभप्रियः स्यात् सुमतिः कृतज्ञः ॥१७९॥
शुक्रार्कपुत्रौ व्ययगु हिमांशो
र्धनस्थिता जीवबुधावनेयाः ।
भवेत् सुधामा पुरुषोऽत्र जातः
मूर्तिः प्रियसाधुमानी ॥१८०॥
शुक्रार्कपुत्रौ धनगौ हिमांशो
र्व्ययस्थिता जीवबुधाव्नेयाः ।
नरोऽत्र जातः प्रभवेत् सुचित्तः
सुदारपुत्रार्थच्तुष्पदाढ्यः ॥१८१॥
इति श्रीवृद्धयवने दुर्धरायोगाध्यायः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP