संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय २९ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय २९ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य रिपुस्थानचिन्ताध्यायः Translation - भाषांतर वासरपोऽरिसंस्थः |शत्रुं विधत्ते व्रतिनं सदैव ।तुङ्गांशकस्थित अथ विप्रमेवषड्वर्गशुद्धो नृपतिं सदैव ॥१॥नीचाश्रयस्थः सवितारिसंस्थःशत्रुं विधत्ते कुमतिं कृतघ्नम् ।नीचांशकस्थः प्रमदानुरक्तंपापस्य वर्गे परतर्ककं च ॥२॥सुहृद्गृहस्थः सवितारिसंस्थःशत्रुं विधत्ते वणिजानुरक्तम् ।मित्रांशकस्थस्त्वथ गाजपालवर्गोत्तमस्थो बहुशिष्यभाजम् ॥३॥शत्र्वाश्रयस्थो यदि तीक्ष्णरश्मिःषष्ठे विधत्ते प्रमदासमुत्थम् ।वैरं तदम्शे त्वथ पंश्चलीभीर्मूलत्रिकोणे च विलासिनीभिः ॥४॥चन्द्रोऽरिसंस्थो यदि तुङ्गसंथःशत्रुं विधत्ते बहुशास्त्ररक्तम् ।उच्चांशके वा परदाररक्तंषड्वर्गशुद्धोऽप्यथ पार्थिवं च ॥५॥नीचाश्रितः शीतकरोऽरिसंस्थोमित्रं न किंचित् कुरुते मराणाम् ।निचांशकस्थश्च बहुप्रकारंवैरं ववर्णेन खलोत्थवर्गे ॥६॥मित्राश्रयस्थो यदि शीतरश्मिःषष्ठस्थितोऽरिं नृपतिं प्रसूते ।मित्रांशकस्थस्तु नरेन्द्रपुत्रंवर्गोत्तमस्थः सततं नृशंसम् ॥७॥शत्र्वाश्रयस्थो यदि शीतरश्मिःशत्रुं विधत्ते विकृतस्वभावम् ।तस्यैव भागे ह्यथ सैन्यनाथंमूलत्रिकोणे गुरुवत्सनं च ॥८॥तुङ्गाश्रितो भूतनयस्तु षष्ठेशत्रुं न पुंसां कुरुते कदाचित् ।तुङ्गांशके चाथ सुदीनचेष्टंषड्वर्गशुद्धः परदेशभाजम् ॥९॥भौमोऽरिसंस्थो यदि नीचसंस्थःशत्रुं विधत्तेऽन्त्यजमेव पुंसाम् ।नीचांशके वा कृषिकर्मरक्तंपापस्य वर्गे धनधान्यहीनम् ॥१०॥मित्राश्रयस्थो यदि भूमिपुत्रःषष्थे प्रसूते तनयेन वैरम् ।मित्रांशके वा त्वथ बान्धवेनवर्गोत्तमस्थो निजमातुलेन ॥११॥भौमोऽरिसंस्थो यदि शत्रुराशौरिपुं विधत्ते गुरुदेवतारिम् ।तस्यैव भागे घृणया विहीनंमूलत्रिकोणे प्रियसाहसं च ॥१२॥सौम्योऽरिसंस्थो यदि तुङ्गसंस्थःशत्रुं विधत्ते विकृतवभावम् ।तुङ्गांशके वा धनिनं विरूपंषड्वर्गशुद्धः सुरतानुकूलम् ॥१३॥बुधोऽरिसंस्थो यदि नीचराशौशत्रुं सुवाते विकलं विनेत्रम् ।काणं तदंशे विकृतांघृदंष्त्रंपापस्थ वर्गे द्विजधामरक्तम् ॥१४॥मित्राश्रयस्थो यदि सोमपुत्रःषष्थे विधत्ते सचिवं हि मित्रम् ।मित्राम्शकस्थः सचिवस्य पुत्रंषड्वर्गशुद्धः परदाररक्तम् ॥१५॥शत्रोर्गृहस्थो यदि सोमपुत्रःशत्रुं विधत्ते परविन्तरक्तम् ।चौरं तदंशे सततं नृशंसंमूलत्रिकोणे व्यसनाभिभूतम् ॥१६॥जीवः स्वतुङ्गे यदि षष्ठसंस्थःशत्रुं प्रसूते बहुदोषभाजम् ।तुङ्गांशके ।रिविवर्जितं चषड्वर्गशुद्धः प्रमदानुकूलम् ॥१७॥नीचाश्रये वा यदि देवपूज्यःषष्थे प्रसूतेऽल्पसुखं च सक्तम् ।तदंशके वा बहुपानरक्तं॥वर्गे गुणवर्जितं च ॥१८॥मित्राश्रय॥यदि देवमन्त्रीशत्रुं सुवात्तेऽपतिं प्रसिद्धम् ।तदंशके वा खरगर्दभाढ्यंवर्गोत्तमस्थः श्रुतवर्जितं च ॥१९॥शत्र्वाश्र्यस्थः कुरुते सुरेज्यःशत्रुं विहीनं निजबन्धुवर्गे ।शत्रोर्विभागे विनयेन हीनंमूलत्रिकोणे बहुपुत्रपौत्रम् ॥२०॥शुक्रः स्वतुङ्गे यदि शत्रुसंस्थःशत्रुं विधत्ते जितशत्रुपक्षम् ।तुङ्गांशके वा जितशत्रुदारंषड्वर्गशुद्धः प्रणतारिपक्षम् ॥२१॥नीचाश्रयस्थो रिपुगोऽसुरेज्यःशत्रुं प्रसूते बहुकन्यकाढ्यम् ।नीचांशकस्थस्तु गजाधिनाथंपापस्य वर्गे कृतपापसङ्गम् ॥२२॥मित्राश्रयस्थो रिपुगो विधत्तेशुक्रो रिपुं बन्धववर्गनेव ।तदंशके वा स्वकलत्रवर्गेवर्गोत्तमस्थः श्वशुरं सदैव ॥२३॥शत्र्वाश्रयस्थोऽरिगतस्तु शुक्रोरिपुं प्रसूते सुतरां नृशंसम् ।तस्यांशके व्याधुविवर्जिताण्गंमूलत्रिकोणे धनवर्जितं च ॥२४॥शनैश्चरः षष्ठगतः स्वतुङ्गेपरैर्विहीनं जनयेन्मनुष्यम् ।तुङ्गांशके स्वल्परिपुं जितारिंषड्वर्गशुद्धः सुनतं परैश्च ॥२५॥नीचाश्रयस्थो यदि सूर्यपुत्रःशत्रुं प्रसूते तरलं मनुष्यम् ।नीचस्य भागे कनकाढ्यमेवपापस्य वर्गे कृषिकर्मदक्षम् ॥२६॥मित्राश्रयस्थो रविजोऽरिसंस्थःशठं रिपुं स्वल्पतनुं प्रसूते ।मित्रस्य भागे हनिनं प्रधानंवर्गोत्तमस्थो बहुकर्मयुक्तम् ॥२७॥शत्र्वाश्रयस्थो रविजो रिपुस्थःशत्रुं सुवाते सततं गतार्थम् ।शत्रोर्विभागे सुतदारहीनंमूलत्रिकोणे परसङ्गतं च ॥२८॥दशाधिपस्तीक्ष्णकरः प्रदिष्तंसहत्रनाथो रजनीपतिश्चवक्रार्कजौ हीनपरौ सदैवसेषास्तु चन्द्रेण समाः स्वतुङ्गे ॥२९॥इति श्रीवृद्धयवने रिपुस्थानचिन्ता ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP