पूर्वखण्डः - अध्याय १

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


सृष्टौ विधात्रे जगतां शिवाय
संहारकाले स्थितयेऽच्युनाय ।
तुभ्यं नमः सर्वगताय नीत्यं
त्रयीमयायामलभास्कराय ॥१॥
यदुक्तवान् पूर्वमनीस्तु शास्त्रं
होरामय लक्षमीतं मयाय ।
तन्मीनराजो नीपुणं स्वबुद्धा
वीचीन्त्य चक्रेऽष्टसहनमात्रम् ॥२॥
या पूर्वकर्मप्रभवस्य धात्री
धात्रा ललाटे लीखीता प्रशस्तीः ।
तां शास्त्रमेतत् प्रकटं विधत्ते
दिमो यथा वस्तुघनेऽन्धकारे ॥३॥
आद्यः स्मृतो मेषसमानमूर्तिः
कालस्य मूर्ढा गतीतः पुराणैः ।
सोऽजाविकासंधरकन्दराद्री
स्तेनाग्नीधात्वाकररत्नभूमीः ॥४॥
वृषाकृतिस्तू प्रथीतो द्वीतीयः
सावक्त्रकभूयतनं विधातुः ।
द्रसानुद्वयगाकु नानां
कृषीबलानां च वीदारभूमीः ॥५॥
वीणागदाभृन्मीथुनस्तृतीयः
प्रजापतेः स्कन्धभुतप्रदेशः ।
प्रनर्तकीगायनशिन्मिकस्त्रा
क्रीडारनिद्यूतविहारभूमिः ॥६॥
कर्की कुलीरकृतिरम्बुसंस्थो
वक्षःप्रदेशो
केदारवापीपुनिनानी रत्न
देवाङ्गनानां न विहार ॥। ॥७॥
सिंहसु शैले द्वदयप्रदेशः
प्रजापतेः पंचममहुराद्याः ।
तस्यातंचीदगगुहाबनाद्रि
ब्रह्मा वनिभूमिवनप्रदेशाः ॥८॥
प्रदीपकां गृद्ध करेणे कन्या
नौस्था लले षष्ठमीति ब्रुवन्ति ।
कान्तार्धधारा जठरे विधातुः
स शाद्बलस्त्रीरंतिशिल्पभूमीः ॥९॥
वीष्यां तुलापण्यधरो मनुष्यः
स्थितः सनाभीकार्टिवस्तिदेशः ।
शुद्धार्धवीणापणपन्तनाय
सर्वानी वासोन्नतसस्यभूमिः ॥१०॥
श्चभ्रेऽष्टमे वृश्चिकविग्नहस्तु
प्रोक्तः प्रभोर्मेद्रगुदप्रदेशः ।
गुहाविलश्चभ्रविणाश्मगुप्ति
वल्मीककीदाजगराहिभूमिः ॥११॥
धन्वी मनुष्यो हयपश्चिमार्ध
समाहुरुरु भुवनप्रणेतुः ।
समस्थितव्यससमस्तवाजी
कृतास्त्रौभृद्वज्नरथाश्चभूमिः ॥१२॥
मृगार्धपूर्वो मकरोऽम्बुमध्ये
जानुप्रदेशं तमुशन्ति धातुः ।
नदीवनारण्यसरोजरूप
श्चभ्राधिवासो दशमः प्रदिष्टः ॥१३॥
स्कन्धे उरित्कः पुरुषस्य कुम्भो
जंघोरुमेकादशमाहुराद्याः ।
ओदकाधारकुसस्यपक्षी
स्त्रीशौणिक पूतनिवेशदेशाः ॥१४॥
जते तु मीनदयमन्यराशिः
कालस्य पादौ कथितौ वरिश्चैः ।
स पुण्यदेवद्विज ॥।आर्थभूमि
वासः ॥१५॥
स्यावरजङ्गमाख्य
सर्वं रविन्द्रान्मकमाहुराद्याः ।
तस्योद्वोऽत्रापश्च दृष्टो
॥तदात्मकं तत् ॥१६॥
तस्यार्धमार्कं विदिनं मघादि
सार्पादि चान्द्रं विहितं परार्धम् ।
क्रमेण सूर्यः प्रददौ ग्रहाणां
व्यस्तेन नाराधिपतिस्तथैश्च ॥१७॥
बुधस्य शुक्रस्य धरासुतस्य
बृहस्पतेर्भास्करनन्दनस्य ।
दे॥गृहे तेषु यथानुरूपं
फलं विधेयं निपुणं विदग्धैः ॥१८॥
एषां पुमांसो विषमाः प्रदिष्टाः
समा युवत्यः फलदास्तथैव ।
क्रूरस्वभावाः शुभमूर्तयश्च
चरागमिश्राः क्रमशश्च सर्वे
क्षेयाः स्वभावेन शुभाशुभेष ॥१९॥
मेषो हरिः प्राग् नवमश्च नाथा
याम्याधिपो गोप्रमदामृगाश्च ।
नृयुक्तुलाकुम्भधरापरास्याः
कर्कालिमीनास्त्वथ चोत्तरायाः ॥२०॥
एवां नवांशाः प्रभवन्ति सूर्यात्
सूर्यांशकास्याश्च निजालयस्थात् ।
आद्येषुनन्दागृहपालकानां
द्रेष्काणसंश्चाः क्रमशो विचिन्त्याः ॥२१॥
होराद्वयं भानुनिशाकराभ्या
मोजे समे व्यस्तमुशन्ति तज्ज्ञाः ।
कुजस्य बाणा हषवश्च सौरे
नष्टौ गुरोः सप्त शशाङ्कजस्य ॥२२॥
भृगोः शरा पुंभवने प्रदिष्टा
स्त्रिंशांशकाः स्त्रीभवने विलोमम् ।
सप्तांशकाः सप्तमराशिपूर्वाः
षष्टीर्विभागा भवनस्य मेषात् ॥२३॥
चूडापदं द्विस्वरसप्तलिप्त
माद्यं पुराणा गृहलिप्तिकानाम् ।
नृराशिसंज्ञाः पुरतो वरिष्ठा
श्चतुष्पदाश्चैव तु दक्षिणस्थाम् ॥२४॥
तथापस्यां प्रभवन्ति कीटा
जलोद्भवाश्चैव तथोत्तरस्याम् ।
सौम्योद्भवाः प्राग्बलवृद्धिभाजो
भवन्ति याम्यास्त्वथ पश्चिमस्याम् ॥२५॥
गृहा ग्रहाणां विषयेणू योग्याः
फलार्थिभिर्हानिकरास्नथान्ये ।
द्युरात्रिसन्धौ प्रबलाश्च कीटा
दिवा पुमांसः पशुवश्च रात्रौ ॥२६॥
यः स्वामियुक्तस्त्वथवादि दृष्टः
सौम्यग्रहैर्वा स भवेद्वरिष्ठः ।
राशिं गतो वशुभमध्यभागं
क्रूरैर्वियुक्तो बहुसौम्यदृष्टः ॥२७॥
तनुविलग्नं सुभगं वरिष्ठं
मूर्धानदोहं सुरणं निवासम् ।
मूर्तिः फलं श्रीफलमिष्टदं च
संज्ञानकं पूर्वगृहं वदन्ति ॥२८॥
कोशो धनं दर्भकसिद्धिमेदं
प्रभूषिणं भासुरक्तं द्वितीयम् ॥२९॥
तृतीयमुत्पातहरं ॥
वदन्ति व्रीजाङ्कुरकं तमीड्यम् ॥३०॥
सुखं सुगम्यं ह्यथ बन्धुलीने
गृहं सुहृत्तुर्यवीनमारेम ।
मित्रं प्रशान्तं गुरुणा विशालं
नृणां कनीकं प्रचुरं कुतालम् ॥३१॥
सन्तानकं दात्रकरं सुतास्य
गृहीतसारं प्रवरं सुहोप्रम् ।
स्यात् पंचमं पूर्वकरं कृतालं
सारार्थवर्णेडकरं कृतीनाम् ॥३२॥
पुरावनिं सान्द्रकरं कृर्तानां
षष्ठं प्रतीपं सुरिपुं च शक्तम् ।
संशोषिणं श्रीदमदं सुबालं
निराहतं वार्निकरं वृथाद्यम् ॥३३॥
स्यादपीनं कूर्दतरं वितानं
द्यूनं कलत्रं मदनं सुतारम् ।
द्यूनं ध्ननं सन्ततिदं सुकामं
॥।आमित्रमात्रं रतिदं प्रसिदम् ॥३४॥
मृत्युं खनं छिद्रमय प्रकीर्णं
पैशानिकं दिष्ट्रिकमार्तिदं च ।
दशारिकं साङ्गारिकं नराणां
स्यात्तदृकाख्यं कृकमादिकाख्यम् ॥३५॥
धर्मद्युतिं धीतिकरं विशां
तृणातिकं गोयरणं गुरुत्वम् ।
धृतिं विकांश प्रशमं वरिष्टं
सुधाविदङ्गं नवमं व्यनाकि ॥३६॥
नभस्तलं कर्म गरिष्ठमुक्तं
विभासीकं साधकमनिकं च ।
हितं विरात्रं दशमं किलीकं
कितारवं भारवमाहीमानम् ॥३७॥
आयत्तिगं लाभमितीह धारं
विना किल साधिकमद्रुतं च ।
सुतारमध्यं सुतमष्टिपादं
।रिष्फम् ॥३८॥
व्ययप्रद दातिकरं च दण्डं
विरालिनं सादानिकं सुबालम् ।
भानुं तथा द्वादशभं कुलालं
मलीभसं दारिहरं प्रवीणम् ॥३९॥
चतुष्टयास्थं कथिनं च केन्द्रं
सर्वैष्टदं कण्टकसंज्ञितं च ।
लग्नं चतुष्कं दशमं च कामं
सर्वाणी तुस्यानि फलेन कृत्वा ॥४०॥
द्वितीयलाभाष्टमपंचमानीं
पणाफराख्यानि वदन्ति भानि ।
तृतीयधर्मारिव्ययालयानि
आपोक्लिमाख्यानु वदन्ति तज्ज्ञाः ॥४१॥
नभस्तलैकादशषट्तृकाणि
वृद्धिप्रदान्येव वदन्ति पुंसाम् ।
मृगाजचन्द्रर्क्षतुलाधराणां
वर्गोत्तमाख्याः प्रथमा नवांशाः ॥४२॥
गोकुम्भसिंहालिविसंचितानां
स्युः पंचमाश्चान्त्यभवाः परेषाम् ।
नृयुकुलीरो वृषभोऽजसंज्ञ
श्चापो मृगो रात्रिबलाः षडेते ॥४३॥
पृष्टोदया द्वन्द्वविवर्जिताश्च
दिवाबलान्ये शिरसोद्रमन्ति ।
उच्चं रवेराद्यतमादशांश
श्चन्द्रस्य सप्ताश्विसमो वृषाश्च ॥४४॥
मृगोद्गमो भूमिसुतस्य तज्ज्ञै
स्तॄयभागः परमः प्रदिष्टः ।
गजाश्चिसंख्येन्दुसुतस्य षष्ठा
ज्जीवस्य कर्कान्तिचिसंख्य एव ॥४५॥
स्यात् पंचमो भार्गवनन्दनस्य
मीनात् स्वराश्चिस्तु शनेस्तुलस्य ।
विंशन्मितः पूर्णवलः प्रदिष्टः
अर्वागतीते नवमे तु पातः ॥४६॥
यः सप्तमस्तुङ्गगृहस्य राशिः
स नीचसंश्चः कविभिः प्रदिष्टः ।
तेनैव मानेन फलं विधत्ते
तुङ्गाद्विलोमं बहुदुःखकारि ॥४७॥
मूलत्रिकोणं दिनपस्य सिंहो
वृषः शशाङ्कस्य कुजस्य मेषः ।
कन्या तु चान्द्रेर्धिषणस्य चाप
स्तु । भृगोः सूर्यसुतस्य कुम्भः ॥४८॥
मेषोऽरुण॥श्चेततरो द्वितीयो
नीलभृतीयोऽरुणितश्चतुर्थः ।
आपाण्डुर पंचमुखः प्रदिष्टो
नारी विचित्रा सततं सरूपा ॥४९॥
तुलाधर कृष्णाररो अथ विभ्रुः
कीटः सुरक्तो नवमः प्रदिष्टः ।
मृगः सुमिश्रः कपितो घटाख्यो
द्युतीविहीनोऽनषसंज्ञितश्च ॥५०॥
इति श्रीवृद्धयवने राशिप्रभेदः प्रथमोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP