पूर्वखण्डः - अध्याय ३५

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


व्ययस्थितो वासरपः स्वतुङ्गे
व्ययं विधत्ते श्रुलोसङ्गात् ।
तस्यैव भागे गुरुसेवकानां
षड्वर्गशुद्धो द्विजदेव।र्यात् ॥१॥
नीचारयस्थो व्ययगोदिनेशो
व्ययं प्रसूते कुजनात् कुसङ्गात् ।
तस्यैव भागे वनितानिरोधाद्
वर्गोत्तमस्थो नृपसङ्गामाश्च ॥२॥
मित्राश्रयस्थो व्ययगो दिनेशो
व्ययं विधत्ते बहुमित्रकार्ये ।
तस्यैव भागे कुकलत्रतश्च
पापस्य वर्गेऽन्त्यजकारणेन ॥३॥
शत्र्वाश्रयस्थो व्ययगो दिनेशो
व्ययं विधत्ते गणिकानुसङ्गात् ।
तस्यैव भागे कुजनानुरागान्
मुलत्रिकोणे जनतः सदैव ॥४॥
चन्द्रो व्ययस्थो यदि तुङ्गसंस्थो
व्ययं प्रसूतेऽक्षविदेवनेन ।
तस्यैव भागे क्रयविक्रयाभ्यां
षड्वर्गशुद्धो द्विजसेवनाश्च ॥५॥
नीचाश्रयस्थः शशभृद्जयस्थो
व्ययं प्रसूते परमारिसङ्गात् ।
तस्यैव भागे परलोकसङ्गात्
पापस्य वर्गे बहुपापतश्च ॥६॥
मित्राश्रयस्थो व्ययगः शशाङ्को
व्ययं विधत्ते सुहृदां प्रसङ्गात् ।
त्स्यैव भागे निजबन्धुमानाद्
वर्गोत्तमस्थः प्रियसङ्गमाश्च ॥७॥
शत्र्वाश्रयस्थो व्ययगः शशाङ्को
व्ययं विधत्ते रिपुलोकतश्च ।
तस्यैव भागे बहुधा च सर्वं
मूलत्रिकोणे निजबन्धुतश्च ॥८॥
भौमो व्ययस्थो यदि तुङ्गसम्स्थो
व्ययं विधत्ते रणजैर्विकारैः ।
तस्यैव भागे परवंचनेन
षड्वर्गशुद्धो रणजाद्विकारात् ॥९॥
नीचारयस्थः क्षितिजो व्ययस्थो
व्ययं विधत्तेऽन्त्यजलोकसङ्गात् ।
तस्यैव भागे व्यसनैरनेकैः
पापस्य वर्गे खलसङ्गमेन ॥१०॥
मित्राश्रयस्थः क्षितिजो व्ययस्थो
व्ययं सुवाते वितथं नराणाम् ।
तस्यैव भागे पितृकर्मजातं
वर्गोत्तमस्थः सुहृदानुरागात् ॥११॥
शत्र्वाश्रयस्थः क्षितिजो व्ययस्थो
व्ययं सुवाते च चतुष्पदोत्थम् ।
तस्यैव भागे बहुरोगात॥
मूलत्रिकोणे वरबन्दितश्च ॥१२॥
सौम्यो व्ययस्थो यदि तुङ्गसंस्थो
व्ययं विधत्ते बहुगीतवाधैः ।
तस्यैव भागे गुणिनां प्रसङ्गात्
षड्वर्गौद्धोऽग्निपरिग्रहेण ॥१३॥
नीचाश्रयस्थो व्ययगश्च सौम्यो
व्ययं प्रसूते धनसङ्गमेन ।
तस्यैव भागेऽधमलोकजातं
पापस्य वर्गे नृपलोकदानात् ॥१४॥
मित्राश्रथः शशिजो व्ययस्थो
व्ययं सुवाते भुमित्रसङ्गात् ।
तस्यिव भागे निजबान्धवानां
वर्गोत्तमस्थो व्रतिनां सदैव ॥१५॥
शत्र्वाश्रयस्थः शशिजो व्ययस्थो
व्ययं सुवाते सुतजं सदैव ।
तस्यैव भागे सुतदारजं च
मूलत्रिकोणे वरभोगतश्च ॥१६॥
वीवो व्ययस्थो यदि तुङ्गसंस्थो
व्ययं प्रसूते गुरुलोकदानात् ।
तस्यैव भागे गुरुसेवकानां
षड्वर्गशुद्धो निजबान्धवानाम् ॥१७॥
नीचाश्रितो देवगुरुर्व्ययस्थो
व्ययं सुवाते व्यवहारजातम् ।
तस्यैव भागे तु कुसीदजातं
पापस्य वर्गे वणिजोत्थमेव ॥१८॥
मित्राश्रयस्थो व्ययगः सुरेज्ज्यो
व्ययं विधत्ते परवादतश्च ।
तस्यैव भागे परदेशसङ्गात्
वर्गोत्तमस्थः प्रणयानुरोधात् ॥१९॥
शत्र्वाश्रयस्थो व्ययगः सुरेज्यो
व्ययं सुवाते व्यसनैर्विचित्रैः ।
तस्यैव भागे मतिविभ्रमेण
मूलत्रिकोणे सुरतोपरोधात् ॥२०॥
शुक्रो व्यय्स्थो यदि तुङ्गसंस्थो
व्ययं प्रसूते व्रतजैर्विकारैः ।
तस्यैव भागे बहुशास्त्ररगात्
षड्वर्गशुद्धः प्रियसङ्गमेन ॥२१॥
नीचाश्रयस्थो भृगुजो व्ययस्थो
व्ययं विधत्ते नृपलोकसङ्गात् ।
तस्यैव भागे पररोषतश्च
पापस्य वर्गे दय्तश्च नित्यम् ॥२२॥
मित्राश्रयस्थो भृगुजो व्ययस्थो
व्ययं विधत्ते बहुभक्षणेन ।
तस्यैव भागे बहुपानयोगाद्
वर्गोत्तमस्थः क्षितिजैर्विकारैः ॥२३॥
शत्र्वाश्रय भृगुजो व्यय्स्थो
व्ययं प्रसूते रणकर्मयोगात् ।
तस्यैव भागे जनविप्लवेन
मूलत्रिकोणे वितथोपचारैः ॥२४॥
मन्दो व्यय्स्थो यदि तुङ्गसम्स्थो
व्ययं सुवातेऽधमकर्मजातम् ।
तस्यैव भागेऽधम्मित्रसङ्गात्
षड्वर्गशुद्धो निजबन्धुदोषात् ॥२५॥
नीचाश्रितः सूर्यसुतो व्ययस्थो
व्ययं प्रसूतेऽन्त्यजमान्तश्च ।
तस्यैव भागेऽद्भुतवादसङ्गात्
पापस्य वर्गे निजबन्धनेन ॥२६॥
मित्राश्रय्थो रविजः प्रसूते
व्ययं विधत्ते बहुमित्ररोधात् ।
तस्यैव भागे सुतदासदोषाद्
वर्गोत्तमस्थः प्रणयप्रकोपात् ॥२७॥
शत्र्वाश्र्यस्थोऽर्कसुतो व्ययस्थो
व्ययं सुवाते करणानुरोधात् ।
तस्यैव भागे बहुलौल्यदोषान्
मूलत्रिकोणे प्रियसङ्गमाश्च ॥२८॥
इति श्रीवृद्धयवने व्यायस्थानचिन्ता ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP