संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय ९ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय ९ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य सूर्यदर्शनचारफलाध्यायः Translation - भाषांतर मेषं गतोऽर्कः शशिना च दृष्टःकरोति मर्त्यं सुजनस्वभावम् ।प्रसजमूर्तिं प्रचुराज्ञपानंनरेन्द्रपूज्यं विगतारिपक्षम् ॥१॥भौमेन दृष्टो रविरेव मेषेनरं विद्धते गजवजिभाजम् ।प्रियातिथिं देवगुरुप्रसक्तंप्रतापिनं ब्रह्मणसंमतं च ॥२॥यदा रविः सोमसुतेन दृष्टोमेषे तदा सौख्यधनेन युक्तम् ।करोति मर्त्य बहुरोगभाजंविनितवेषं नृपपुजितं च ॥३॥जीवेन दृष्टः सुतसौख्यलाभंकरोति सुर्यः परमं च तेषम् ।मेषे सदा भन्धुजनारुपूजोविवेकविद्यागसत्यतां च ॥४॥॥५॥करोति पूंसां खलु मेषसंख्यो। महाविधातं स्वसुतेन दृष्टः ॥६॥वृषे गतो वासरपः प्रसूतेचन्द्रेण दृष्टः प्रचुरप्रतापम् ।धर्मानुरागं परलोकलाभंविद्वज्जनैः सङ्गममास्यदं च ॥७॥सूर्यो वृषे भूमिसुतेन दृष्टःपुंसां विधत्ते बहुमानहानिम् ।उद्वेगमानं पशवित्तहानिंकुमित्रसङ्ग विविधं च कामम् ॥८॥सौम्येन दृष्टो वृषगः खरांशःकरोति मर्त्यं सुतंपः समेतम् ।धर्मक्रियाराधनतत्मरं चप्रियातिथिं पार्थिववल्लभं च ॥९॥जिवेन दृष्तः प्रचुराचपानंरविर्विद्धते प्रचुराश्च नाय।सूर्यो वृषस्यः प्रकरोति पुंसांहेमाम्बराश्चप्रभवं च लाभम् ॥१०॥गुणानुरागं परपक्षनाशंहिरण्यमुक्तामणिवक्त्रलाभम् ।सूर्यो वृषस्यः प्रदिदाति पुंसांशुक्रेण दृष्टः प्रदिदाति वृद्धिम् ॥११॥सौरेण दृष्टः प्रमदाविघातंवित्तप्रणाशं गुदपादरोगम् ।वृषस्थितो भास्कर एव धत्तेहिंसाविघातं बहुधर्मवृद्धिम् ।१२॥।नृयुग्मसंख्यो दिनपो नराणांचन्द्रेण दृष्टः सततं करोति ।ज्वरप्रकोपं मुखगुह्यरोगंविवादमायासु गुरुप्रकोपम् ॥१३॥सुर्यो नृयुग्मे मनुजस्य धत्तेभौमेन दृष्तः खलतां सदैव ।मतिप्रकाशं विभवं विवेकंकलत्रपुत्रप्रभवं च सौख्यम् ॥१४॥नृयुग्मसंस्थोऽपि जयं विधत्तेसौम्येन दृष्तो नृपतेः प्रियत्वम् ।तथा नराणां बहुवित्तलाभंनृपैः सह सङ्गमनं करोति ॥१५॥तृतियराशौ दिनपः प्रसूतेजीवेन दृष्तः प्रभुतां विचित्राम् ।सन्मप्तमारोग्यकलत्रभाजंसुसाधुना साधुजनेन सख्यम् ॥१६॥नृयुग्मसंस्थो विधृतं दिनेशःशुक्रेण दृष्तः कुरुते मनुष्यम् ।विद्यार्थभोगं प्रणयेन युक्तंहितं सपक्षं द्विजदेवभक्तम् ॥१७॥मन्देन दृष्तः पुरुषं सुनीचंगतप्रभावं सविता विधत्ते ।नृयुग्मसंस्थोऽर्थदयाविहिनंकृतघ्नमुग्रं परपक्षरक्तम् ॥१८॥कर्कस्थितो अर्कः शशिना च दृष्तोहिमार्थभोगंप्रभवं विधत्ते ।सौख्यं सुसौभाग्यंमथ प्रतापंचन्द्रेण दृष्तः सुतरां गुरुत्वम् ॥१९॥भौमेन दृष्तो वदनक्षिरोगंकरोति सूर्यः खलु कर्कटस्थः ।प्रियावियोगं विनयार्थनाशंविगर्हणं सूनुकृतं सदैव ॥२०॥बुधेन दृष्तः खलु कर्कटस्यःसूर्यो विधत्ते नियतं मनुष्यम् ।गतारिपक्षं विभवैः समेतंप्रियातिथिं बान्धववल्लभं च ॥२१॥दृष्तः सुरेज्येन दिनाधिनाथोनरं विधत्ते सुभगं मनोज्ञम् ।मुख्यं प्रसिद्धिं सुतदारयुक्तंविवेकिनं ब्रह्मणसंमतं च ॥२२॥विद्याप्रतापार्थधनैः समेतंनरं विधत्ते भृगुजेन दृष्तः ।कर्काश्रितो वासरपः प्रतापंसदानुकूलं निजबान्धवानाम् ॥२३॥मन्देन दृष्तः सविता प्रसूतेनरं नितान्तं कलहप्रधानम् ।आलस्यनिद्राक्षिरुजासमेतंसदातिहृष्टं परतर्ककं च ॥२४॥सिंहस्थितो वासरपः प्रसूतेचन्द्रेण दृष्तः सुभगं मनुष्यम् ।भूक्षेत्रवित्तप्रभया समेतंसख्यं गुरुणां विनयेन युक्तम् ॥२५॥भौमेन दृष्तः खल सिंहसंस्थोभानविधत्तेऽक्षिरुजा समेतम् ।नरं विहिनं सुतमित्रदारैःसदा कुचैलं विनयेन हीनम् ॥२६॥बुधेन दृष्टो दिनपः प्रसूतेसिंहाश्रितः सौम्यतरं मनुष्यम् ।प्रियंवदं धर्मविधानदक्षंस्वपक्षपूज्यं सुरकार्यदक्षम् ॥२७॥जीवेन दृष्टः सविता प्रसूतेनरं विदग्धं प्रचुरप्रतापम् ।सिंहाश्रितः पुण्यपरं कृतज्ञंविहीनपापं प्रणतारिपक्षम् ॥२८॥सिंहाश्रितो भार्गवजेन दृष्टःसूर्यः प्रसूते स्वगृहं प्रयतः ।॥।श्चर्यबुद्धर्थविवेकयुक्तंनरं प्रधानं प्रभया समेतम् ॥२९॥मन्देन दृष्टो बहुमन्दभाजनरं प्रसूते दिनपः स्वराशौ ।व्ययासुखक्लेशभयैः समेतंदुष्टस्वभावं गतसौहृदं च ॥३०॥कन्याश्रितो वासरपः प्रसूतेनरं सुरूपं सुभगं मनोज्ञम् ।चन्द्रेण दृष्टो नृपमानभाजंमहाधनैः संयुतमुग्रलाभम् ॥३१॥करोति भानुर्बहुरक्तभाजंकन्याश्रितो धान्यधनेन युक्तम् ।चन्द्रेण दृष्टो मणिमुत्ककाढ्यंप्रियवदं मानधनैः सदैव ॥३१अ॥हृद्रोगमामाज्वरपित्तवातैःसंपिडितं वासरपः प्रसूते ।कन्याश्रितो भूमिसुतेन दृष्टोनरं कुविद्यागमसंश्रितं च ॥३२॥बुधेन दृष्टो दीनपच कन्येकरोति शय्यासनवाहनाद्र्यम् ।सदा सुमुख्यं सुभगं मनुष्यंप्रीयागमं बन्धुविशारदं च ॥३३॥दृष्टः सुरेज्यन रविः प्रसूतेकन्ये नरं धर्मपरं प्रधानम् ।द्विजापुरक्तं विगतारिपक्षंसुपूजितं भूमितले नरेन्द्रैः ॥३४॥शुक्रेण दृष्टः सविता प्रसूतेप्रख्यातवीर्यं सुभगं मनुष्यम् ।विवेकविद्यागमशस्त्रलब्धंमहाधनं शौर्यपरं सदैव ॥३५॥सौरेण दृष्टः प्रकरोति भानुःकन्याश्रितो रोगभयेन युक्तम् ।विदेशभाजं परपक्षरक्तंपौरं परुषं प्रभया विहीनम् ॥३६॥सूर्यस्तुलास्थो हिमरश्मिदृष्टःकरोति जाड्यं बहुशोकयुक्तम् ।निस्त्रिंशभावं धनलाब्धिनशंनृणां तथा चौरविमोषणं च ॥३७॥भौमेन दृष्टः सविता प्रसूतेरक्तानिलश्लेष्मजमेडरोगम् ।भयं प्रवासं कलहं च वैरंस्वधर्महीनं नीकृतं सदैव ॥३८॥बुधेन दृष्टः सविता प्रसूतेतुलाश्रित्यो कामरतं मनुष्यम् ।लज्जाविहीनं कुनृपप्रसक्तंनीचानुरक्तं प्रियसाहसं च ॥३९॥जीवेन दृष्टः प्रकरोति भानुर्नरं तुलास्यः प्रणयेन हीनम् ।नीचाप्तमानं परधर्मरक्तंसुगन्धयुक्तं नर्वर्जितं च ॥४०॥शुक्रेण दृष्टः सविता प्रसूतेनरं नितान्तं गणिकासु रक्तम् ।तुलाश्रितः सत्यधनं कुधर्मंपाषण्डिनामिष्टंमनिष्टमित्रम् ॥४१॥सौरेण दृष्टः प्रभया विहीनंनरं प्रसूते सविता तुलास्यः ।कुचैलिनं बन्धवलोकयुक्तंसुनिष्ठुरं नूनमनिष्टबुद्धिम् ॥४२॥चन्द्रेण दृष्टः सवितालिसंस्थःकरोति नानविधयुक्तमेव ।परं प्रगल्भं प्रभया समेतंहतारिपक्षं गतसाध्वसं च ॥४३॥भौमेन दृष्टोऽतिकठोरवाक्यंरविर्विधत्तेऽलिगतो मनुष्यम् ।धनैर्विमुक्तम् सततं कुशिलंमहभयैः सङ्गमनेन नित्यम् ॥४४॥बुधेन दृष्टोऽष्टमरशिसंस्थोरविर्विधत्ते सुभगं मनोज्ञम् ।नरं नयज्ञं धनधान्यभाजंसंश्रामितं साधुजनेन नित्यम् ॥४५॥जीवेन दृष्टोऽलिगतो द्युनाथःकरोति पण्यैर्विविधैः समेतम् ।प्रियंवदं सर्वजनैः समेतमलोलुपं पूजितमन्यलोकैः ॥४६॥सदा सुशिलं च सुमित्रभाजंनानारवाढ्यं सुभगं सुरूपम् ।करोति भानुः खलु वृचिकस्यःशुक्रेण दृष्टः प्रवरं मनुष्यम् ॥४७॥सौरेण् दृष्टोऽष्टमगो विवस्वान्पापानुरक्तं कुरुते मनुष्यम् ।सदा विलोमं निजबन्धुवर्गैस्त्रासाधिकं निष्ठुतमोजसार्तम् ॥४८॥चापाश्रितस्तीक्ष्णकरोऽतिसौरचन्द्रेण दृष्टो जनयेन्मनुष्यशास्त्रानुरक्तं प्रणतारिपक्षंधनाधिकं ब्रह्मणसंमतं च ॥४९॥विवर्णदेहं हतमानवर्गंप्रशान्तवीर्यं विनयेन हीनम् ।चापाश्रितो वासरपः प्रसूतेभौमेन दृष्टोऽतिखलं मनुष्यम् ॥५०॥सौम्येन दृष्टः सुतसौख्ययुक्तंभानुः प्रसूतो हयगो मनुष्यम् ।प्रियातिथिं देवगुरुप्रसक्तंनयाधिकं बन्धववल्लभं च ॥५१॥स्ववर्गमुख्यं परवर्गमान्यंपापैर्विमुक्तं पशुपुत्रलाभम् ।भानुर्हयस्यः सुरपूज्यदृष्टोधर्माधिकं संजेनयेन्मनुष्यम् ॥५२॥शुक्रेण् दृष्टः सविता प्रसूतेहयाश्रितः सत्पभया समेतम् ।नरं सुशीलं बहुरत्नभाजंगुणानुरक्तं विभुतासमेतम् ॥५३॥हयाश्रितो वासरपः प्रसूतेपापानुरक्तं च खलं मनुष्यम् ।रोगातुरं पुण्यधनैर्व युक्तंसुनिष्ठरं स्नेहविवर्जितं च ॥५४॥मृगाश्रितो रात्रिकरेण दृष्टःकरोति भानुः सुभगं मनुष्यं ।दानानुरक्तं सुविशालरक्तं कीर्तिंसुसंप्रसक्तं विनयोपपन्नम् ॥५५॥भौमेन दृष्टः समरोगभाजंकरोति सूर्यो मृगगः सदैव ।प्रियाटनं पार्थिवचौरमुष्टंदयाविहीनं विधनं खलं च ॥५६॥बुधेन दृष्टः सविता प्रसूतेमृगाश्रितः प्राणयशः प्रगल्भम् ।सौख्याधिकं धर्मपरं प्रधानंगतारिवर्गं सुधनं मनोज्ञम् ॥५७॥जीवेन दृष्टो दशमस्य एवनरं प्रसूते दिनपः सुपक्षम् ।रतानुकुलं हतपापवर्गंविभूषितं पूण्यविलेपनाद्यैः ॥५८॥शुक्रेण दृष्टः सविता प्रसूतेनरं विदग्धं मकराश्रितश्च ।सदेश्वरं प्रानभृतां वरिष्ठंविशं प्रियातत्मरधर्मरक्तम् ॥५९॥विहीनवेषं गतपुत्रदारंजनैर्विमुक्तं सततं कुचैलम् ।भानुर्मृगस्थो जनयेन्मनुष्यंविवर्जितं मनिचपैः सदैव ॥६०॥कुंभं गतोऽर्कः शशिना च दृष्टोनरं प्रसूते बहुलाभभाजम् ।प्रियंवदं सत्यरतं सुशीलंहतारिपक्षं प्रणषं द्विजानाम् ॥६१॥भौमेन दृष्टः सविता प्रसूतेकुम्भाश्रितः पापरतं मनुष्यम् ।दुष्टस्वभावं परवित्तलुब्धंदीनं कृशं बुद्धिविवर्जितं च ॥६२॥सूर्यो घटस्थः शशिजेन दृष्टःकरोति सौम्यं सुभगं मनुष्यम् ।विर्योनदुःखं बहुशास्त्रदृष्टं॥कीर्तिभाजम् ॥६३॥सूर्यो घटस्थः प्रकरोति वृद्धिंजीवेन दृष्टः प्रथितं मनुष्यम् ।सदा मनोज्ञं गुणसाररक्तंप्रभाविन दानपरं प्रधानम् ॥६४॥शुक्रेण दृष्टः सविता प्रसूतेकुम्भाङ्गितः प्रीतिकरं मनुष्यम् ।आरोग्यदेहं परुषार्थमु।विनीतवेषं बहुलाभभाजम् ॥६५॥मन्देन दृष्टः प्रकरोति भानुःकुम्भाङ्गितः क्लेशभवेन युक्तम् ।जडस्वभावं कुटिलं कृतघ्नंसंत्यत्कशीलं भयविह्नलं च ॥६६॥मीनाश्रितो वासरपः प्रसूतेचन्द्रेण दृष्टः प्रचुर्प्रभावम् ।सुवर्णतम्रायसरौप्यभाजंनतं द्विजानां सततं विधिज्ञम् ॥६७॥भौमेन दृष्टः प्रकरोति भानुर्मीनाश्रितः क्लेशकदर्थिताङ्गम् ।नरं सुरक्तं नृपतेरनिष्टंलज्जाविहीनं सुनिराश्रयं च ॥६८॥बुधेन दृष्टो दिनपः प्रसूतेमीनाश्रितः सत्यपरं मनुष्यम् ।बुद्धा समेतं प्रियमीष्टधर्मंप्रियातिथिं शौचसमन्वितं च ॥६९॥सुरेज्यदृष्टो ह्यषराशिसंस्थोभानुः प्रसूते बहुवित्तयुक्तम् ।नरं विधत्ते विविधान्नपानंतीर्थापुरक्तं वरवस्त्रलाभम् ॥७०॥शुक्रेण दृष्टः सविता प्रसूतेमीनाङ्गितस्त्यागपरं मनुष्यम् ।मानार्थशय्यासदानयुक्तंदासानुकूलं प्रमदजनस्य ॥७१॥उद्वेगशोकाकुलमिष्टपापंमन्देन दृष्टः सविता विधत्तेमीनाश्रितो वंचनचौररक्तंसदातुरं मित्रविवर्जितं च ॥७२॥इति श्रीवृद्धयवने सूर्यदर्शनचारफलानि ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP