संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|श्रीवृद्धयवनजातक|पूर्वखण्ड| अध्याय ३६ पूर्वखण्ड अनुक्रमणिकाः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २४अ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ पूर्वखण्डः - अध्याय ३६ सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय. Tags : horoscopeज्योतिषमीनराजवृद्धयवनजातकशास्त्रसाहित्य लग्नदर्शनचाराध्यायः Translation - भाषांतर लग्नेऽर्कदृष्ते सुनृशंसचेष्टोभवेन्मनुष्यः पुरुषस्वभावः ।सदाभिमानी नतिधर्मसंस्थोरुजान्वितो द्वेषरतः सुभीतः ॥१॥चन्द्रेक्षिते धर्मपरो मनुष्योभवेद्विलग्ने वरयानभोगी ।स्त्रीभोगभोगी प्रभया समेतःप्रियंवदः शास्त्रकलानुरक्तः ॥२॥कुजेक्षिते श्लेष्मविकारदोषैःसंपीड्यते रक्तसमुद्भवैश्च ।लग्ने मनुष्यः परिभूतदेहःसदातुरस्त्राससमन्वितश्च ॥३॥बुधेन दृष्टे सुरसत्यभागी॥।भवेन्नरः सत्यपरः सुशीलः ।नरेन्द्रपूज्यः प्रथितः पृथिव्यांप्रियंवदो दानप्रोऽल्पकायः ॥४॥लग्ने सुरेज्येन विलोकिते चभवेन्नरो रत्नगजाश्चभाजः ।नानार्थलाभैः सहितः प्रग्ल्भःप्रधानसेव्यो द्विजदेवभक्तः ॥५॥शुक्रेक्षिते सत्यपरो मनुष्योभवेन्नरः पुण्यपरः कृतज्ञः ।यज्या विवेकी सुदृढ्यप्रतापीहन्ता विपक्षः प्रणतः प्रसन्नः ॥६॥सौरेण दृष्टेऽल्पसुखो विलग्नेभवेन्मनुष्यो भयसङ्कुलात्मा ।रोगान्वितः स्वल्पसु।नीचानुरक्तः सततं कृतघ्नः ॥७॥इति स्रीवृद्धयवने लग्नदर्शनचारः ॥ N/A References : N/A Last Updated : November 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP