रावणवध - भाग २०

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


२०.११ समुपेत्य ततः सीतामुक्तवान्पवनाऽऽत्मजः
२०.१२ दिष्ट्या वर्धस्व वैदेहि ! हतस्त्रैलोक्यकण्टकः
२०.२१ अनुजानीहि हन्यन्तां मयैताः क्षुद्रमानसाः
२०.२२ रक्षिकास्तव राक्षस्यो, गृहाणैतासु मत्सरम्.
२०.३१ तृण्हानि दुराऽऽचारघोररूपाऽऽशयक्रियाः,
२०.३२ हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्.
२०.४१ पश्चिमं करवामैतत्प्रियं देवि ! वयं तव,"
२०.४२ ततः प्रोक्तवती सीता वानरं करुणाऽऽशया.
२०.५१ "उपशाम्यतु, ते बुद्धिः पिण्डनिर्वेशकारिषु
२०.५२ लघुसत्वेषु, दोषोऽयं यत्कृतोनिहतोऽसकौ.
२०.६१ न हि प्रेष्यवधं घोरं करवान्यस्तु ते मतिः,
२०.६२ एधि कार्यकरस्त्वं मे गत्वा प्रवद राघवम्.
२०.७१ "दिदृक्षुर्मैथिली राम ! पश्यतु त्वाऽविलम्बितम्".
२०.७२ तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्.
२०.८१ "उत्सुकाऽऽनीयतां देवी काकुत्स्थकुलनन्दन !"
२०.८२ क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्
२०.९१ उक्तवान्राघवः"सीतामानयाऽलंकृतामिति."
२०.९२ गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः.
२०.१०१ "जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,
२०.१०२ रावणे जहिहि द्वेषां, जहाहि प्रमदावनम्.
२०.१११ स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्,
२०.११२ रत्नान्याऽऽमुञ्च, संदीप्ते हविर्जुहुधि पावके,
२०.१२१ अद्धि त्वं पञ्चगव्यं च, छिन्धि संरोधजं तमः,
२०.१२२ आरोह शिबिकां हैमीं, द्विषां जहि मनोरथान्.
२०.१३१ तृणेढु त्वद्वियोगोत्थां राजन्यानां पतिः शुचम्,
२०.१३२ भवतादधियुक्ता त्वमत ऊर्ध्वं स्ववेश्मनि.
२०.१४१ दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,
२०.१४२ दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्.
२०.१५१ अयं नियोगः पत्युस्ते, कार्या नाऽत्र विचारणा,
२०.१५२ भूषयाऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च
२०.१६१ मुदा संयुहि काकुत्स्थं, स्वयं चाऽऽप्नूहि सम्पदम्,
२०.१६२ उपेह्यूर्ध्वं मुहूर्तात्त्वं देवि ! राघवसन्निधिम्.
२०.१७१ ऊर्ध्वं मुहूर्तादह्नोऽङ्ग ! स्वामिनी स्म भव क्षितेः
२०.१७२ राजपत्नीनियोगस्थमनुशाधि पुरीजनम्.
२०.१८१ उत्तिष्ठस्व मते पत्युर्, यतस्वाऽलङ्कृतौ तथा,
२०.१८२ प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम्."
२०.१९१ अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा
२०.१९२ ममारूढवती यानं पट्टांऽशुकवृताऽऽनना.
२०.२०१ लज्जाऽनता विसंयोगदुःखस्मरणविह्वला
२०.२०२ साऽस्रा गत्वाऽन्तिकं पत्युर्दीना रुदितवत्यसौ.
२०.२११ प्राप्तचारित्र्यसन्देहस्ततस्तामुक्तवान्नृपः
२०.२१२ इच्छामे"नाऽऽददे सीते ! त्वामहं गम्यतामतः".
२०.२२१ रावणाऽङ्कपरिश्लिष्टा त्वं हृल्लेखकरी मम
२०.२२२ मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा.
२०.२३१ अशान भरताद्भोगान्, लक्ष्मणं प्रवृणीष्व वा,
२०.२३२ कामाद्वा याहि, मुच्यन्तामाशा रामनिबन्धनाः.
२०.२४१ क्व च ख्यातो रघोर्वंशः, क्व तं परगृहोषिता,
२०.२४२ अन्यस्मै हृदयं देहि, नाऽनभीष्टे घटामहे.
२०.२५१ यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,
२०.२५२ कामास्तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्गताम्.
२०.२६१ ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्
२०.२६२ "स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्.
२०.२७१ दैवाद्बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,
२०.२७२ मिथ्या मामभिसंक्रुध्य न्नवशां शत्रुणा हृताम्.
२०.२८१ चेतसस्त्वयि वृत्तिर्मे, शरीरं रक्षसा हृतम्,
२०.२८२ विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः
२०.२९१ त्वं पुनीहि पुनीहीति पुनन्वायो ! जगत्त्रयम्
२०.२९२ चरन्देहेषु भूतानां विद्धि मे बुद्धिविप्लवम्.
२०.३०१ खमट, द्यामटाऽटोर्वीमित्यटन्त्योऽतिपावनाः
२०.३०२ यूयमापो ! विजानीत मनोवृत्तिं शुभां मम.
२०.३११ जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !
२०.३१२ अवेहि मम चारित्रं नक्तंदिवमविच्युतम्.
२०.३२१ रसान्संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,
२०.३२२ इतीहमानस्तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे.
२०.३३१ स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्गनिलये भव,
२०.३३२ एवं वसन्ममाऽऽकाश ! संबुध्यस्व कृताऽकृतम्.
२०.३४१ चितां कुरु च स्ॐइत्रे ! व्यसनस्याऽस्य भेषजम्,
२०.३४२ रामस्तुष्यतु मे वाऽद्य, पापां प्लुष्णातु वाऽनलः
२०.३५१ राघवस्य मतेनाऽथ लक्ष्मणेनाऽऽचितां चिताम्
२०.३५२ दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः
२०.३६१ प्रवपाणि वपुर्वह्नौ रासाऽहं शाङ्किता त्वया,
२०.३६२ सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः.
२०.३७१ मां दुष्टां ज्वलितवपुः प्लुषाण वह्ने ! संरक्ष क्षतमलिनां सुहृद्यथा वा,
२०.३७२ एषाऽहं क्रतुषु वसोर्यथाऽऽज्यधारा त्वां प्राप्ता विधिवदुदीर्णदीप्तिमालम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP