रावणवध - भाग ९

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


९.११ द्रुभङ्गध्वनिसंविग्नाः कुवद्पक्षिकुलाऽऽकुलाः
९.१२ अकार्षुः क्षणदाचर्यो रावणस्य निवेदनम्.
९.२१ "यदताप्सीच्छनैर्भानुर्, यत्राऽवासीन्मितं मरुत्
९.२२ यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः."
९.३१ ततोऽशीतिसहस्राणि किङ्कराणां समादिशत्
९.३२ इन्द्रजित्सूर्विनाशाय मारुतेः क्रोधमूर्च्छितः.
९.४१ शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः
९.४२ व्यश्नुवाना दिशः प्रापुर्वनं दृष्टिविषोपमाः
९.५१ दध्वान मेघवद्भीममादाय परिघं कपिः
९.५२ नेदुर्दीप्तायुधास्तेऽपि तडित्वन्त इवाऽम्बुदाः.
९.६१ कपिनाऽम्भोधिधीरेण समगंसत राक्षसाः
९.६२ वर्षासूद्धततोयौघाः समुद्रेणेव सिन्धवः.
९.७१ लाङ्गूलमुद्धतं धुन्वन्नुद्वहन्परिघं गुरुम्
९.७२ तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः.
९.८१ अक्षारिषुः शराम्भांसि तस्मिन्रक्षःपयोधराः,
९.८२ न चाऽह्वालीन्, न चाऽव्राजीत्त्रासं कपिमहीधरः
९.९१ अवादीत्तिष्ठतेत्युच्चैः, प्रादेवीत्परिघं कपिः
९.९२ तथा, यथा रणे प्राणान्बहूनामग्रहीद्द्विषाम्.
९.१०१ व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर्भुवम्,
९.१०२ दिशः प्रौर्णाविषुश्चाऽन्ये यातुधाना भवद्भियः
९.१११ अरासिषुश्च्युतोत्साहा भिन्नदेहाः प्रियाऽसवः
९.११२ कपेरत्रासिषुर्नादान्मृगाः सिंहध्वनेरिव
इति सिचिवृद्ध्यधिकारः

९.१२१ मायानामीश्वरास्तेऽपि शस्त्रहस्ता रथैः कपिम्
९.१२२ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः
९.१३१ तांश्चेतव्यान्क्षितौ श्रित्वा वानरस्तोरणं युतान्
९.१३२ जघानाऽऽधूय परिघं विजिघृक्षून्समागतान्.
९.१४१ संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः
९.१४२ रावणाऽन्तिकमाजग्मुर्हतशेषा निशाचराः
९.१५१ "एकेन बहवः शूराः साऽऽविष्काराः प्रमत्तवत्
९.१५२ वैमुख्यं चकृमे" त्युच्चैरूचुर्दशमुखाऽन्तिके.
९.१६१ मांसोपभोगसंशूनानुद्विग्नांस्तानवेत्य सः
९.१६२ उद्वृत्तानयनो मित्रान्मन्त्रिणः स्वान्व्यसर्जयत्
९.१७१ प्रमेदिताः सपुत्रास्ते सुस्वान्ता बाढविक्रमाः
९.१७२ अम्लिष्टनादा निरगुः फाण्टचित्राऽस्त्रपाणयः
९.१८१ तान्दृष्ट्वाऽतिदृढान्धृष्टान्प्राप्तान्परिवृढाऽऽज्ञया
९.१८२ कष्टं विनर्दतः क्रूरान्शस्त्रघुष्टकरान्कपिः
९.१९१ अव्यर्णो गिरिकूटाभानभ्यर्णानार्दिदद्द्रुतम्
९.१९२ वृत्तशस्त्रान्महाऽरम्भ्यान्दान्तांस्त्रिदशैरपि
९.२०१ दमिताऽरिः प्रशान्तौजा नादाऽऽपूरितदिङ्मुखः
९.२०२ जघान रुषितो रुष्टांस्त्वरितस्तूर्णमागतान्.
९.२११ तेषां निहन्यमानानां संघुष्टैः कर्णभेदिभिः
९.२१२ अभूदभ्यमितत्रासमास्वान्ताऽशेषदिग्जगत्.
९.२२१ भयसंहृष्टर्ॐआणस्ततस्तेऽपचितद्विषः
९.२२२ क्षणेन क्षीणविक्रान्ताः कपिनाऽनेषत क्षयम्
९.२३१ हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः
९.२३२ अशोकवनिकामेव निगृहीताऽरिशासनः.
९.२४१ आवरीतुमिवाऽऽकाशं वरितुं वीनिवोत्थितम्
९.२४२ वनं प्रभञ्जनसुतो नाऽदयिष्ट विनाशयन्.
९.२५१ वरिषीष्ट शिवं क्षिप्यन्मैथिल्याः कल्पशाखिनः,
९.२५२ प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः.
९.२६१ संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर्द्रुतम्
९.२६२ अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दषाननः
९.२७१ ऊचे"संवरिषीष्ठास्त्वं गच्छ शत्रोः पराक्रमम्,
९.२७२ ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रुसम्मुखम्
९.२८१ द्रुतं संस्वरिषीष्ठास्त्वं निर्भयः प्रधनोत्तमे"
९.२८२ स मायानामगात्सोता कपेर्विधवितुं द्युतिम्
९.२९१ विगाढाऽरं वनस्याऽसौ शत्रूणां गाहिता कपिः
९.२९२ अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्.
९.३०१ निष्कोषितव्यान्निष्कोष्टुं प्राणान्दशमुखाऽऽत्मजात्
९.३०२ आदाय परिघं तस्थौ वनान्निष्कुषितद्रुमः
९.३११ एष्टारमेषिता संख्ये सोढारं सहिता भृशम्
९.३१२ रेष्टारं रेषितं व्यास्यद्रोष्टाऽक्षः शस्त्रसंहतीः
९.३२१ शस्त्रैर्दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः
९.३२२ अर्दिधिषुर्यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्.
९.३३१ भूयस्तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुः
९.३३२ अहंस्ततः स मूर्च्छावान्संशिश्रीषुरभूद्ध्वजम्
९.३४१ आश्वस्याऽक्षः क्षणाल्लोकान्बिभ्रक्षुरिव तेजसा
९.३४२ रुषा बिभ्रज्जिषुप्रख्यं कपिं बाणैरवाकिरत्.
९.३५१ संयुयूषुं दिशो बाणैरक्षं यियविषुर्द्रुमैः
९.३५२ कपिर्मायामिवाऽकार्षीद्दर्शयन्विक्रमं रणे.
९.३६१ वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,
९.३६२ तं प्रोर्णुनूषुरुपलैः सवृक्षैराबभौ कपिः,
९.३७१ स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्
९.३७२ शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे.
९.३८१ मायाभिः सुचिरं क्लिष्ट्वा राक्षसोऽक्लिशितक्रियम्
९.३८२ संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः.
९.३९१ पवितोऽनुगुणैर्वातैः शीतैः पूत्वा पयोनिधौ
९.३९२ बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर्वनम्
९.४०१ उच्चैरञ्चितलाङ्गूलः शिरोऽञ्चित्वेव संवहन्
९.४०२ दधद्विलुभितं वातैः केशरं वह्निपिङ्गलम्
९.४११ जरित्वेव जवेनाऽन्ये निपेतुस्तस्य शाखिनः,
९.४१२ व्रश्चित्वा विवशानन्यान्बलेनाऽपातयत्तरून्.
९.४२१ दमित्वाऽप्यरिसंघातानश्रान्त्वा कपिकेशरी
९.४२२ वनं चचार कर्तिष्यन्नर्त्स्यन्निव निरङ्कुशः.
९.४३१ पारं जिगमिषन्सोऽथ पुनरावर्त्स्यतां द्विषाम्
९.४३२ मत्तद्विरदवद्रेमे वने लङ्कानिवासिनाम्.
९.४४१ "यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षःपतेः स्वयम्,
९.४४२ तमप्यकर्त्स्यमद्याऽहं" वदन्नित्यचरत्कपिः.
९.४५१ "हते तस्मिन्प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,
९.४५२ तोषोऽद्यैव च सीतायाः परश्चेतसि कल्प्स्यति."
९.४६१ आहूय रावणोऽवोचदथेन्द्रजितमन्तिकात्
९.४६२ "वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्
९.४७१ ययाथ त्वं द्विषामन्तं, भूयो यातासि चाऽसकृत्
९.४७२ शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति.
९.४८१ त्वं ससर्जिथ शस्त्राणि, दद्रष्ठाऽरींश्च दुःसहान्,
९.४८२ शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि.
९.४९१ स त्वं हनिष्यन्दुर्बुद्धिं कपिं व्रज ममाऽऽज्ञया,
९.४९२ मा नाऽञ्जी राक्षसीर्मायाः, प्रस्तावीर्मा न विक्रमम्.
९.५०१ मा न सावीर्महाऽस्त्राणि, मा न धावीररिं रणे,
९.५०२ वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः."
९.५११ अनंसीच्चरणौ तस्य मन्दिरादिन्द्रजिद्व्रजन्,
९.५१२ अवाप्य चाऽऽशिषस्तस्मादायासीत्प्रीतिमुत्तमाम्
९.५२१ गते तस्मिन्नुपारंसीत्संरम्भाद्रक्षसां पतिः
९.५२२ इन्द्रजिद्विक्रमाऽभिज्ञो मन्वानो वानरं जितम्.
९.५३१ संसिस्मयिषमाणोऽगान्मायां व्यञ्जिजिषुर्द्विषः
९.५३२ जगत्पिपविषुर्वायुः कल्पान्त इव दुर्धरः
९.५४१ लोकानाशिशिषोस्तुल्यः कृतान्तस्य विपर्यये
९.५४२ वने चिकरिषोर्वृक्षान्बलं जिगरिषुः कपेः
९.५५१ रोदिति स्मेव चाऽऽयाति तस्मिन्पक्षिगणः शुचा
९.५५२ मुक्तकण्ठं हतान्वृक्षान्बन्धून्बन्धोरिवाऽऽगमे
९.५६१ आश्वसीदिव चाऽऽयाति तद्वेगपवनाऽऽहतम्
९.५६२ विचित्रस्तबकोद्भासि वनं लुलितपल्लवम्
९.५७१ "न प्राणिषि दुराचार !, मायानामीशिषे न च.
९.५७२ नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः
इतीडधिकारः

९.५८१ ससैन्यश्छादयन्संख्ये प्रावर्तिष्ट तमिन्द्रिजित्
९.५८२ शरैः क्षुरप्रैर्मायाभिः शतशः सर्वतो मुहुः
९.५९१ वानरः कुलशैलाऽऽभः प्रसह्याऽऽयुधशीकरम्
९.५९२ रक्षस्पाशान्यशस्काम्यंस्तमस्कल्पानदुद्रुवत्.
९.६०१ धनुष्पाशभृतः संख्ये ज्योतिष्कल्पोरुकेशरः
९.६०२ दुधाव निर्नमस्कारान्राक्षसेन्द्रपुरस्कृतान्.
९.६११ स्वामिनो निष्क्रयं गन्तुमाविष्कृतबलः कपिः
९.६१२ रराज समरे शत्रून्घ्नन्दुष्कृतबहिष्कृतः.
९.६२१ चतुष्काष्ठं क्षिपन्वृक्षान्तिरस्कुर्वन्नरीन्रणे
९.६२२ तिरस्कृतदिगाभोगो ददृशो बहुधा भ्रमन्.
९.६३१ द्विष्कुर्वतां चतुष्कुर्वन्नभिघातं नरैर्द्विषाम्
९.६३२ बहिष्करिष्यन्संग्रामाद्रिपून्ज्वलनपिङ्गलः
९.६४१ ज्योतिष्कुर्वन्निवैकोऽसावाटीत्संख्ये परार्ध्यवत्,
९.६४२ तमरायुष्करं प्राप शक्रशत्रुर्धनुष्करः.
९.६५१ अस्यन्नरुष्करान्बाणान्ज्योतिष्करसमद्युतिः
९.६५२ यशस्करोयशस्कामं कपिं बाणैर्ताडयत्.
९.६६१ चकाराऽधस्पदं नाऽसौ चरन्वियति मारुतिः
९.६६२ मर्माविद्भिस्तमस्काण्डैर्विध्यमानोऽप्यनेकधा
इति सत्वाधिकारः

९.६७१ पुरुहूतद्विषो धूर्षु युक्तान्यानस्य वाजिनः
९.६७२ आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्.
९.६८१ सुषुपुस्ते यदा भूमौ, रावणिः सारथिं तदा
९.६८२ आहर्तुमन्यानशिषत्प्रोषितत्रासकर्कशः.
९.६९१ प्रतुष्टूषुः पुनर्युद्धमासिषञ्जयिषुर्भयम्
९.६९२ आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव.
९.७०१ बलान्यभिषिषिक्षन्तं तरुभिः कपिवारिदम्
९.७०२ विजिगीषुः पुनश्चक्रे व्यूहं दुर्जयमिन्द्रजित्.
९.७११ अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवाऽऽत्मनः
९.७१२ संप्रहारसमुद्भूतै रक्तैः कोष्णैररुश्च्युतैः.
९.७२१ संग्रामे तानधिष्ठास्यन्निषद्य पुरतोरणम्
९.७२२ अविषीदन्नवष्टब्धान्व्यष्टभ्नान्नरविष्वणान्
९.७३१ विषह्य राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन्,
९.७३२ यन्न व्यषहतेन्द्रोऽपि; कपिः पर्यषहिष्ट तत्.
९.७४१ विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान्
९.७४२ विष्कन्त्न्परिघेणाऽहन्नविस्कन्ता कपिर्द्विषः.
९.७५१ मेघनादः परिस्कन्दन्परिष्कन्दन्तमाश्वरिम्
९.७५२ अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन्.
९.७६१ विस्फुलद्भिर्गृहीतोऽसौ निष्फुलः पुरुषाऽशनैः
९.७६२ विष्कम्भितुं समर्थोऽपि नाऽचलद्ब्रह्मगौरवात्.
९.७७१ कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्
९.७७२ वानरं नेतुमित्युच्चैरिन्द्रजित्प्रावदत्स्वकान्.
९.७८१ "गतमङ्गुलिषङ्गं त्वां भीरुष्ठानादिहाऽऽगतम्
९.७८२ खादिष्याम" इति प्रोचुर्नयन्तो मारुतिं द्विषः.
९.७९१ "अग्निष्ट्ॐआदिसंस्थेषु ज्योतिष्ट्ॐआऽऽदिषु द्विजान्
९.७९२ योऽरक्षीत्, तस्य दूतोऽयं मानुषस्येति चाऽवदन्.
९.८०१ "नासां मातृष्वसेय्याश्च रावणस्य लुलाव यः,
९.८०२ मातुः स्वसुश्च तनयान्खराऽऽदीन्विजघान यः
९.८११ प्रादुःषन्ति न संत्रासा यस्य रक्षःसमागमे,
९.८१२ तस्य क्षत्रियदुःषूतेरयं प्रणिधिरागतः.
९.८२१ दृष्ट्वा सुषुप्तं राजेन्द्रं पापोऽयं विषमाऽशयः
९.८२२ चारकर्मणि निष्णातः प्रविष्टः प्रमदावनम्.
९.८३१ सुप्रतिष्णातसूत्राणा कपिष्ठलसमत्विषाम्
९.८३२ स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्
९.८४१ सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्
९.८४२ शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्
९.८५१ सुषाम्नीं सर्वतेजस्सु तन्वीं ज्योतिष्टमां शुभाम्
९.८५२ निष्टपन्तीमिवाऽऽत्मानं ज्योतिःसात्कुर्वतीं वनम्
९.८६१ मधुसाद्भूतकिञ्जल्कपिञ्जरभ्रमराऽऽकुलाम्
९.८६२ उल्लसत्कुसुमां पुण्यां हेमरत्नलतामिव
९.८७१ विलोचनाऽम्बु मुञ्चन्तींकुर्वाणां परिसेसिचाम्
९.८७२ हृदयस्येव शोकाऽग्निसंतप्तस्योत्तमव्रताम्
९.८८१ दृष्ट्वा तामभनग्वृक्षान्द्विषो घ्नन्परिसेधतः
९.८८२ परितस्तान्विचिक्षेप क्रुद्धः स्वयमिवाऽनिलः
९.८९१ अप्रतिस्तब्धविक्रान्तमनिस्तब्धो महाऽऽहवे,
९.८९२ विसोढवन्तमस्त्राणि व्यतस्तम्भद्घनध्वनिः"
९.९०१ ते विज्ञायाऽभिसोष्यनतं रक्तै रक्षांसि सव्यथाः
९.९०२ अन्यैरप्यायतं नेहुर्वरत्राशृङ्खलाऽऽदिभिः
९.९११ विषसादेन्द्रजिद्बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्
९.९१२ दिव्यबन्धो विषहते नाऽपरं बन्धनं यतः
इति षत्वाधिकारः

९.९२१ मुष्णन्तमिव तेजांसि विस्तीर्णोरस्स्थलं पुरः
९.९२२ उपसेदुर्दशग्रीवं गृहीत्वा राक्षसाः कपिम्.
९.९३१ बहुधा भिन्नमर्माणो भीमाः खरणसाऽऽदयः
९.९३२ अग्रेवणं वर्तमाने प्रतीच्यां चन्द्रमण्डले
९.९४१ "निर्वणं कृतमुद्यानमनेनाऽऽम्रवणाऽऽदिभिः
९.९४२ देवदारुवनामिश्रै" रित्यूचुर्वानरद्विषः.
९.९५१ उपास्थिषत संप्रीताः पूर्वाह्णे रोषवाहणम्
९.९५२ राक्षसाः कपिमादाय पतिं रुधिरपायिणाम्.
९.९६१ सुरापाणपरिक्षीबं रिपुदर्पहरोदयम्
९.९६२ परस्त्रीवाहिनं प्रायुः साऽऽविष्कारं सुरापिणः.
९.९७१ संघर्षयोगिणः पदौ प्रणेमुस्त्रिदशद्विषः
९.९७२ प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्मतीः.
९.९८१ "प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"
९.९८२ आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः
९.९९१ प्रण्यगादीत्प्रणिघ्नन्तं घनः प्रणिनदन्निव
९.९९२ ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः.
९.१००१ "प्रणिशाम्य दशाग्रीव !, प्रणियातुमलं रुषम्,
९.१००२ प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि."
९.१०११ प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्
९.१०१२ "प्राणिणिषुर्न पापोऽयं, योऽभाङ्क्षीत्प्रमदावनम्.
९.१०२१ प्राघानिषत रक्षांसि येनाऽऽप्तानि वने मम,
९.१०२२ न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्.
९.१०३१ वेश्माऽन्तर्हणनं कोपान्मम शत्रोः करिष्यतः
९.१०३२ मा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्.
९.१०४१ प्रहीणजीवितं कुर्युर्ये न शत्रुमुपस्थितम्
९.१०४२ न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्
९.१०५१ कः कृत्वा रावणाऽऽमर्षप्रकोपणमवद्यधीः
९.१०५२ शक्तो जगति शाक्रोऽपि कर्तुमायुःप्रगोपणम्.
९.१०६१ वनाऽन्तप्रेङ्खणः पापः फलानां परिणिंसकः
९.१०६२ प्रणिक्षिष्यति नो भूयः प्रणिन्द्याऽस्मान्मधून्ययम्
९.१०७१ हरेः प्रगमनं नाऽस्ति, न प्रभानं हिमद्रुहः,
९.१०७२ नाऽतिप्रवेपनं वायोर्मया गोपायिते वने.
९.१०८१ दुष्पानः पुनरेतेन कपिना भृङ्गसंभृतः
९.१०८२ प्रनष्टविनयेनाऽग्र्यः स्वादुः पुष्पाऽऽसवो वने"
९.१०९१ रोषभीममुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः
९.१०९२ प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थसिद्धये
इति णत्वाऽधिकारः

९.११०१ "दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः
९.११०२ लोकत्रयपतेः क्रोधः कथं तृणलघुस्तव.
९.११११ अग्न्याहितजनप्रह्वे विजिगीषापराङ्मुखे.
९.१११२ कस्माद्वा नीतिनिष्णस्य संरम्भस्तव तापसे.
९.११२१ न सर्वरात्रकल्यान्यः स्त्रियो वा रत्नभूमयः
९.११२२ यं विनिर्जित्य लभ्यन्ते, कः कुर्यात्तेन विग्रहम्.
९.११३१ संगच्छ रामसुग्रीवौ भुवनस्य समृद्धये
९.११३२ रत्नपूर्णाविवाऽम्भोधी हिमवान्पूर्वपश्चिमौ.
९.११४१ सुहृदौ रामसुग्रीवौ, किंकराः कपियूथपाः,
९.११४२ परदाराऽर्पणेनैवलभ्यन्ते, मुञ्च मैथिलीम्.
९.११५१ धर्मं प्रत्यर्पयन्सीतामर्थं रामेण मित्रताम्
९.११५२ कामं विश्वासवासेन सीतां दत्त्वाऽऽप्नुहि त्रयम्.
९.११६१ विराधताडकावालिकबन्धखरदूषणैः
९.११६२ न च न ज्ञापितो यादृड्मारीचेनाऽपि ते रिपुः
९.११७१ खराऽऽदिनिधनं चाऽपि मा मंस्था वैरकारणम्,
९.११७२ आत्मानं रक्षितुं यस्मात्कृतं तन्न जिगीषया".
९.११८१ ततः क्रोधाऽनिलाऽऽपात कम्प्राऽऽस्याऽम्भोजसंहतिः
९.११८२ महाह्रद इव क्षुभ्यन्कपिमाह स्म रावणः.
९.११९१ "हतराक्षसयोधस्य विरुग्णोद्यानशाखिनः
९.११९२ दूतोऽस्मीति ब्रुवाणस्य किं ? दूतसदृशं तव.
९.१२०१ पङ्गुबालस्त्रियो निघ्नन्कबन्ध खरताडकाः
९.१२०२ तपस्वी यदि काकुत्स्थः, कीदृक्? कथय पातकी.
९.१२११ अभिमानफलं जानन्महत्त्वं कथमुक्तवान्
९.१२१२ रत्नाऽऽदिलाभशून्यत्वान्निष्फलं रामविग्रहम्
९.१२२१ परस्त्रीभोगहरणं धर्म एव नराऽशिनाम्,
९.१२२२ मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि.
९.१२३१ ब्रूहि दूरविभिन्नानामृद्धिशीलक्रियाऽन्वयैः.
९.१२३२ हनूमन्! कीदृशं ? सख्यं नरवानररक्षसाम्.
९.१२४१ एको द्वाभ्यां विराधस्तु जिताभ्यामविवक्षितः
९.१२४२ हतश्छलेन मूढोऽयं, तेनाऽपि तव कः ? स्मयः
९.१२५१ मन्नियोगाच्च मारीचः पलायनपरायणः
९.१२५२ युयुत्सारहितो रामं ममाराऽपहरन्वने.
९.१२६१ निजघानाऽन्यसंसक्तं सत्यं रामो लतामृगम्
९.१२६२ त्वमेव ब्रूहि संचिन्त्य, युक्तं तन्महतां यदि.
९.१२७१ पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः
९.१२७२ क्षमिष्यते दशाऽऽस्येन, क्वत्येयं तव दुर्मतिः."
९.१२८१ कपिर्जगाद"दूतोऽहमुपायं तव दर्शने
९.१२८२ द्रुमराक्षसविध्वंसमकार्षं बुद्धिपूर्वकम्.
९.१२९१ आत्रिकूटमकार्षुर्ये त्वत्का निर्जङ्गमं जगत्,
९.१२९२ दशग्रीव ! कथं ब्रूषे ? तानवध्यां महीपतेः.
९.१३०१ अभिमानफलं प्रोक्तं यत्त्वया रामविग्रहे,
९.१३०२ विनेशुस्तेन शतशः कुलान्यसुररक्षसाम्.
९.१३११ यत्स्वधर्ममधर्मं त्वं दुर्बलं प्रत्यपद्यथाः
९.१३१२ रिपौ रामे च निःशङ्को, नैतत्क्षेमंकरं चिरम्
९.१३२१  अन्वयाऽऽदिविभिन्नानां यथा सख्यमनीप्सितम्
९.१३२२ नैषीर्, विरोधमप्येवं सार्धं पुरुषवानरैः.
९.१३३१ विराधं तपसां विघ्नं जघान विजितो यदि
९.१३३२ वरो धनुर्भृतां रामः, स कथं न विवक्षितः ?
९.१३४१ प्रणश्यन्नपि नाऽशक्नोदत्येतुं बाणगोचरम्
९.१३४२ त्वयैवोक्तं महामायो मारीचो रामहस्तिनः.
९.१३५१ अन्याऽऽसक्तस्य यद्वीर्यं न त्वं स्मरसि वालिनः
९.१३५२ मूर्च्छावान्नमतः संध्यां ध्रुवं तद्बाहुपीडितः.
९.१३६१ असद्बन्धुविधोपज्ञं विमुञ्च बलिविग्रहम्,
९.१३६२ सीतामर्पय नन्तव्ये कोशदण्डाऽऽत्मभूमिभिः."
९.१३७१ स्फुटपरुषमसह्यमित्थमुच्चैः सदसि मरुत्तनयेन भाष्यमाणः
९.१३७२ परिजनमभितो विलोक्य दाहं दशवदनः प्रदिदेश वानरस्य.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP