रावणवध - भाग १८

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१८.११ व्यश्नुते स्म ततः शोको नाभिसम्बन्धसम्भवः
१८.१२ विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्.
१८.२१ "भूमौ शेते दशग्रीवो महार्हशयनोचितः,
१८.२२ नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति.
१८.३१ विपाकोऽयं दशग्रीव ! संदृष्टोऽनागतो मया.
१८.३२ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.
१८.४१ भजन्ति विपदस्तूर्णमतिक्रामन्ति सम्पदः
१८.४२ तान्, मदान्नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.
१८.५१ अपथ्यमायतौ लोभादामनन्त्यनुजीविनः
१८.५२ प्रियं, शृणोति यस्तेभ्यस्, तमृच्छन्ति न सम्पदः.
१८.६१ प्राज्ञास्तेजस्विनः सम्यक्पश्यन्ति च, वदन्ति च,
१८.६२ तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च.
१८.७१ लेढि भेषजवन्नित्यं यः पथ्यानि कटून्यपि,
१८.७२ तदर्थं सेवते चाऽऽप्तान्, कदाचिन्न स सीदति.
१८.८१ सर्वस्य जायते मानः, स्वहिताच्च प्रमाद्यति,
१८.८२ वृद्धौ भजति चाऽपथ्यं नरो येन विनश्यति.
१८.९१ द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,
१८.९२ वैरायते महद्भिश्च शीयते वृद्धिमानपि.
१८.१०१ समाश्वसिमि केनाऽहं, कथं प्राणिमि दुर्गतः
१८.१०२ लोकत्रयपतिर्भ्राता यस्य मे स्वपिति क्षितौ
१८.१११ अहो जागर्ति कृच्छ्रेषु दैवं, यद्बलभिज्जितः
१८.११२ लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.
१८.१२१ शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,
१८.१२२ दशग्रीवसनाभीनां समदन्त्यामिषं खगाः,
१८.१३१ येन पूतक्रतोर्मूर्ध्नि स्थीयते स्म महाऽऽहवे,
१८.१३२ तस्याऽपीन्द्रजितो दैवाद्ध्वांक्षैः शिरसि लीयते.
१८.१४१ स्वर्भानुर्भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,
१८.१४२ अभ्युपैति पुनर्भूतिं रामग्रस्तो न कश्चन.
१८.१५१ त्वमजानन्निदं राजन्नीडिषे स्म स्वविक्रमम्,
१८.१५२ दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे.
१८.१६१ मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,
१८.१६२ कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः
१८.१७१ अपृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,
१८.१७२ "न कर्ॐईतिपौलस्त्य ! तदा मोहात्त्वमुक्तवान्
१८.१८१ त्वं स्म वेत्थ महाराज ! यत्स्माऽऽह न विभीषनः.
१८.१८२ पुरा त्यजति यत्क्रुद्दो मां निराकृत्य संसदि.
१८.१९१ हविर्जक्षिति निःशङ्को मखेषु मधवानसौ,
१८.१९२ प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः.
१८.२०१ धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,
१८.२०२ तनोति वरुणः पाशमिन्दुनोदीयतेऽधुना.
१८.२११ शाम्यत्यृतुसमाहारस्, तपस्यन्ति वनौकसः,
१८.२१२ नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति नाऽमराः
१८.२२१ श्रीर्निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,
१८.२२२ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः.
१८.२३१ शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,
१८.२३२ देववन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः.
१८.२४१ बिभ्रत्यस्त्राणि साऽमर्षा रणकाम्यन्ति चाऽमराः,
१८.२४२ चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति.
१८.२५१ चञ्चूर्यतेऽभितो लङ्कामस्मांश्चाऽप्यतिशेरते,
१८.२५२ भूमयन्ति स्वसामर्थ्यं, कीर्तिं नः कनयन्ति च.
१८.२६१ दिशो व्यष्नुवते दृप्तास्त्वत्कृतां जहति स्थितिम्,
१८.२६२ क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्गतम्.
१८.२७१ शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,
१८.२७२ उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः
१८.२८१ प्रोर्णोति शोकस्चित्तं मे, सत्वं संशाम्यतीव मे
१८.२८२ प्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना.
१८.२९१ केन संविद्रतेनाऽन्यस्त्वत्तो बान्धववत्सलः,
१८.२९२ विर्ॐइ शून्ये, प्रोर्ण्ॐइ कथं मन्युसमुद्भवम्.
१८.३०१ रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वया,
१८.३०२ प्रमाणं नोपकाराणामवगच्छामि यस्य ते
१८.३११ नेदानीं शक्रयक्षेन्द्रौ बिभीतो, न दरिद्रितः,
१८.३१२ न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशाऽऽनन !
१८.३२१ त्वयाऽपि नाम रहिताः कार्याणि तनुमो वयम्,
१८.३२२ कुर्मश्च जीविते बुद्धिं, धिक्तृष्णां कृतनाशिनीम्.
१८.३३१ तृणेह्मि देहमात्मीयं. त्वं वाचं न ददासि चेत्,
१८.३३२ द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास्तव.
१८.३४१ उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,
१८.३४२ नेदयत्यासनं को मे, को हि मे वदति प्रियम्.
१८.३५१ न गच्छामि पुरा लङ्का मायुर्यावद्दधाम्यहम्,
१८.३५२ कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्.
१८.३६१ ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः,
१८.३६२ मन्त्रे स्म हितमाख्यामि, न कर्ॐइ तवाऽप्रियम्.
१८.३७१ अन्तःपुराणि पौलस्त्यं पौराश्च भृशदुःखिताः
१८.३७२ संश्रुत्य स्माऽभिधावन्ति हतं रामेण संयुगे.
१८.३८१ मूर्धजान्स्म विलुञ्चन्ति, क्रोशन्ति स्माऽतिविह्वलम्,
१८.३८२ अधीयन्त्युपकाराणां मुहुर्भर्तुः प्रमन्यु च.
१८.३९१ रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च."
१८.३९२ भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम्
१८.४०१ "दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पित्न्
१८.४०२ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि
१८.४११ बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,
१८.४१२ किं न पश्यसि, सर्वोऽयं जनस्त्वामवलम्बते.
१८.४२१ त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्याऽस्य च शोकभङ्गम्,
१८.४२२ धुर्ये विपन्ने त्वयि राज्यभारो मज्जत्यनूढः क्षणदाचरेन्द्र !"

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP