रावणवध - भाग २

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


२.११ वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च
२.१२ निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श.
२.२१ तरङ्गसङ्गाच्चपलैः पलाशैर्ज्वालाश्रियं साऽतिशयां दधन्ति
२.२२ सधूमदीप्ताऽग्निरुचीनि रेजुस्ताम्रोत्पलान्याकुलषट्पदानि.
२.३१ बिम्बाऽऽगतैस्तीरवनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः
२.३२ कूलानि साऽऽमर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः.
२.४१ निशातुषारैर्नयनाऽम्बुकल्पैः पत्राऽन्तपर्यागलदच्छबिन्दुः
२.४२ उपारुरोदेव नदत्पतङ्गः कुमुद्वतीं तीरतरुर्दिनाऽऽदौ.
२.५१ वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः
२.५२ परस्परां विस्मयवन्ति लक्ष्मी मालोकयाञ्चक्रुरिवाऽऽदरेण.
२.६१ प्रभातवाताहऽऽतिकम्पिताऽऽकृतिः कुमुद्वतीरेणुपिशङ्गविग्रहम्
२.६२ निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहतेऽन्यसङ्गमम्.
२.७१ दत्ताऽवधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुः
२.७२ आकर्णयन्नुत्सुकहंसनादान्लक्ष्ये समाधिं न दधे मृगावित्.
२.८१ गिरेर्नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम्
२.८२ सरिन्मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्.
२.९१ गर्जन्हरिः साऽम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्निशम्य
२.९२ क्रमं बबन्ध क्रमितुं सकोपः प्रतर्कयन्नन्यमृगेन्द्रनादान्.
२.१०१ अदृक्षताऽम्भांसि नवोत्पलानि, रुतानि चाऽश्रोषत षट्पदानाम्,
२.१०२ आघ्रायि वान्गन्धवहः सुगन्धस्तेनाऽरविन्दव्यतिषङ्गवांश्च.
२.१११ लताऽनुपातं कुसुमान्यगृह्णात्स, नद्यवस्कन्दमुपास्पृशच्च,
२.११२ कुतूहलाच्, चारुशिलोपवेशं काकुत्स्थ ईषत्स्मयमान आस्त.
२.१२१ तिग्मांशुरश्मिच्छुरितान्यदूरात्प्राञ्चि प्रभाते सलिलान्यपश्यत्
२.१२२ गभस्तिधाराभिरिव द्रुतानि तेजांसि भानोर्भुवि संभृतानि.
२.१३१ दिग्व्यापिनीर्लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः
२.१३२ ऋज्वाऽऽयताः शस्यविशेषपङ्क्तीस्तुतोष पश्यन्वितृणाऽन्तरालाः.
२.१४१ वियोगदुःखाऽनुभवाऽनभिज्ञैः काले नृपांऽशं विहितं ददद्भिः
२.१४२ आहार्यशोभारहितैरमायै रैक्षिष्ट पुम्भिः प्रचितान्स गोष्ठान्
२.१५१ स्त्रीभूषणं चेष्टितमप्रगल्भं चारूण्यवक्राण्यपि वीक्षितानि
२.१५२ ऋजूंश्च विश्वासकृतः स्वभावान्गोपाऽङ्गनानां मुमुदे विलोक्य.
२.१६१ विवृत्तपार्श्वं रुचिराऽङ्गहारं समुद्वहच्चारुनितम्बरम्यम्
२.१६२ आमन्द्रमन्थध्वनिदत्ततालं गोपाऽङ्गनानृत्यमनन्दयत्तम्.
२.१७१ विचित्रमुच्चैः प्लवमानमारात्कुतूहलं त्रस्नु ततान तस्य
२.१७२ मेघाऽत्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम्.
२.१८१ सिताऽरविन्दप्रचयेषु च लीनाः संसक्तपेणेषु च सैकतेषु
२.१८२ कुन्दाऽवदाताः कलहंसमालाः प्रतीयीरे श्रोत्रसुखैर्निनादैः.
२.१९१ न तज्जलं, यन्न सुचारुपङ्कजं, न पङ्कजं तद्, यदलीनषट्पदम्,
२.१९२ न षट्पदोऽसौ, न जुगुञ्ज यः कलं; न गुञ्जितं तन्, न जहार यन्मनः.
२.२०१ तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः,
२.२०२ यायावराः पुष्पफलेन चाऽन्ये प्राणर्चुरर्च्या जगदर्चनीयम्.
२.२११ विद्यामथैनं विजयां जयां च रक्षोगणं क्षिप्नुमविक्षताऽऽत्मा
२.२१२ अध्यापिपद्गाधिसुतो यथावन्निघातयिष्यन्युधि यातुधानान्.
२.२२१ आयोधने स्थायुकमस्त्रजात ममोघमभ्यर्णमहाऽऽहवाय
२.२२२ ददौ वधाय क्षणदाÄचराणां तस्मै मुनिः श्रेयसि जागरूकः
२.२३१ तं विप्रदर्शं कृतघातयत्ना यान्तं वने रात्रिÄचरी डुढौके,
२.२३२ जिघांसुवेदं धृतभासुराऽस्त्रं तां ताडकाऽऽख्यां निजघान रामः.
२.२४१ अथाऽऽलुलोके हुतधूमकेतु शिखाऽञ्जनस्निग्धसमृद्धशाखम्
२.२४२ तपोÄवनं प्राध्ययनाऽभिभूत समुच्चरच्चारुपतक्त्रिशिञ्जम्.
२.२५१ क्षुद्रान्न जक्षुर्हरिणान्मृगेन्द्रा, विशश्वसे पक्षिगणैः समन्तात्,
२.२५२ नन्नम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः.
२.२६१ अपूपुजन्विष्टरपाद्यमाल्यै रातिथ्यनिष्णा वनवासिमुख्याः,
२.२६२ प्रत्यग्रहीष्टां मधुपर्कमिश्रं तावासनाऽऽदि क्षितिपालÄपुत्रौ.
२.२७१ दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर्भुवनस्य भारम्,
२.२७२ हवींषि संप्रत्यपि रक्षतं, तौ तपोÄधनैरित्थमभाषिषाताम्.
२.२८१ तान्प्रत्यवादीदथ राघ्वोऽपि, यथेप्सितं प्रस्तुत कर्म धर्म्यम्,
२.२८२ तपोमरुद्धिर्भवतां शराऽग्निः संधुक्ष्यतां नोऽरिसमिन्धनेषु.
२.२९१ प्रतुष्टुवुः कर्म ततः प्रक्wxल्क़्क़्प्तैस्ते यज्ञियैर्द्रव्यगणैर्यथावत्,
२.२९२ दक्षिण्यदिष्टं कृतमार्त्विजीनैस्तद्यातुधानैश्चिचिते प्रसर्पत्.
२.३०१ आपिङ्गरूक्षोर्ध्वशिरस्यबालैः शिरालजङ्घैर्गिरिकूटदघ्नैः
२.३०२ ततः क्षपाऽटैः पृथुपिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः.
२.३११ अधिÄज्यचापः स्थिरबाहुमुष्टि रुदञ्चिताऽक्षोऽञ्चितदक्षिणोरुः
२.३१२ तान्लक्ष्मणः सन्नतवामजङ्घो जघान शुद्धेषुरमन्दकर्षी.
२.३२१ गाधेयदिष्टं विÄरसं रसन्तं रामोऽपि मायाÄचणमस्त्रÄचुञ्चुः
२.३२२ स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महाऽर्थम्.
२.३३१ आत्मंÄभरिस्त्वंपिशितैर्नराणां फलेÄग्रहीन्हंसि वनस्Äपतीनाम्,
२.३३२ शौवस्तिकÄत्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्.
२.३४१ अद्मो द्विजान्, देवयजीन्निहन्मः, कुर्मः पुरं प्रेतनराऽधिवासम्,
२.३४२ धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेदवृत्ते.
२.३५१ धर्मोऽस्ति सत्यं तव राक्षसाऽय मन्यो व्यतिस्ते तु ममाऽपि धर्मः,
२.३५२ ब्रह्मद्विषस्ते प्रणिहन्मि येन, राजन्यवृत्तिर्धृतकार्मुकेषुः.
२.३६१ इत्थंप्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ,
२.३६२ तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत्.
२.३७१ जग्मुः प्रसादं द्विजमानसानि, द्यौर्वर्षुका पुष्पचयं बभूव,
२.३७२ निर्व्याजमिज्या ववृते. वचश्च भूयो बभाषे मुनिना कुमारःÄ
२.३८१ महीय्यमाना भवताऽतिमात्रं सुराऽध्वरे घस्मरजित्वरेण
२.३८२ दिवोऽपि वज्राऽऽयुधभूषणाया ह्रिणीयते वीरवती न भूमिः.
२.३९१ बलिर्बबन्धे, जलधिर्ममन्थे, जह्रेऽमृतं, दैत्यकुलं विजिग्यो,
२.३९२ कल्पाऽन्तदुःस्था वसुधा तथोहे येनैष भारोऽतिगुरुर्न तस्य.
२.४०१ इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन्मैथिलयज्ञभूमिम्
२.४०२ रामं मुनिः प्रीतमना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्.
२.४११ एतौ स्म मित्रावरुणौ किमेतौ, किमश्विनौ स्ॐअरसं पिपासू,
२.४१२ जनं समस्तं जनकाऽऽश्रमस्थं रूपेण तावौजिहतां नृसिंहौ.
२.४२१ अजिग्रहत्तं जनको धनुस्तद्"येनाऽर्दिदद्दैत्यपुरं पिनाकी",
२.४२२ जिज्ञासमानो बलमस्य बाह्वोर्. हसन्नभाङ्क्ष्वीद्रघुनन्दनस्तत्.
२.४३१ ततो नदीष्णान्पथिकान्गिरिज्ञा नाह्वायकान्भूमिपतेरयोध्याम्
२.४३२ दित्सुः सुतां योधहरैस्तुरङ्गैर्व्यसर्जयन्मैथिलमर्त्यमुख्यः.
२.४४१ क्षिप्रं ततोऽध्वन्यतुरङ्गयायी यविष्ठवद्वृद्धतमोऽपि राजा
२.४४२ आख्यायकेभ्यः श्रुतसूनुवृत्ति रग्लानयानो मिथिलामगच्छत्.
२.४५१ वृन्दिष्ठमार्चीद्वसुधाधिपानां तं प्रेष्ठमेतं गुरुवद्गरिष्ठम्
२.४५२ सदृङ्महान्तं सुकृताऽधिवासं बंहिष्ठकीर्तिं यशसा वरिष्ठम्.
२.४६१ त्रिवर्गपारीणमसौ भवन्त मध्यासयन्नासनमेकमिन्द्रः
२.४६२ विवेकदृश्वत्वमगात्सुराणां, तं मैथिलो वाक्यमिदं बभाषे.
२.४७१ हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिरप्रभा
२.४७२ शशाङ्कंकान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली.
२.४८१ लब्धा ततो विश्वजनीनवृत्तिस् तामात्मनीनामुदवोढ रामः
२.४८२ सद्रत्नमुक्ताफलभर्मशोभां संबंहयन्तीं रघुवर्ग्यलक्ष्मीम्.
२.४९१ सुप्रातमासादितसंमदं तद्वन्दारुभिः संस्तुतमभ्ययोध्यम्
२.४९२ अश्वीयराजन्यकहास्तिकाऽऽढ्य मगात्सराजं बलमध्वनीनम्.
२.५०१ विशङ्कटो वक्षसि बाणपाणिः संपन्नतालद्वयसः पुरस्तात्
२.५०२ भीष्मो धनुष्मानुपजान्वरत्नि रैति स्म रामः पथि जामदग्न्यः.
२.५११ उच्चैरसौ राघवमाह्वतेदं धनुः सबाणं कुरु, साऽतियासीः.
२.५१२ पराक्रमज्ञः प्रियसन्ततिस्तं नम्रः क्षितीन्द्रोऽनुनिनीषुरूचे.
२.५२१ अनेकशो निर्जितराजकस्त्वं, पित्नतार्प्सीर्नृपरक्ततोयैः,
२.५२२ संक्षिप्य संरम्भमसदूविपक्षं, काऽऽस्थाऽर्भकेऽस्मिंस्तव राम ! रामे.
२.५३१ अजीगणद्दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारः
२.५३२ धनुर्व्यकार्क्षीद्गुरुबाणगर्भं, लोकानलावीद्विजितांश्च तस्य.
२.५४१ जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्यशनैर्शङ्कम्
२.५४२ वृद्धस्य राज्ञोऽनुमते बलानि जगाहिरेऽनेकमुखानि मार्गान्.
२.५५१ अथ पुरुजवयोगान्नेदयद्दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वीविभागम्
२.५५२ क्लमरहितमचेतन्नीरजीकारितक्ष्मां, बलमुपहितशोभां तूर्णमायादयोध्याम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP