रावणवध - भाग ७

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


७.११ ततः कर्ता वनाऽऽकम्पं ववौ वर्षाप्रभञ्जनः,
७.१२ नभः पूरयितारश्च समुन्नेमुः पयोधराः.
७.२१ तर्पणं प्रजनिष्णूनां षस्यानाममलं पयः
७.२२ रोचिष्णवः सविस्फूर्जा मुमुचुर्भिन्नवद्घनाः
७.३१ निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः
७.३२ अलंकरिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः
७.४१ तान्विलोक्याऽसहिष्णुः सन्विललान्पोन्मदिष्णुवत्
७.४२ वसन्माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्
७.५१ "भ्रमी कदम्बसंभिन्नः पवनः शमिनामपि
७.५२ क्लमित्वं कुरुतेऽत्यर्थं मेघशीकरशीतलः.
७.६१ संज्वारिणेव मनसा ध्वान्तमायासिना मया
७.६२ द्रोहि खद्योतसंपर्कि नयनाऽमोषि दुःसहम्.
७.७१ कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्
७.७२ अभ्याघातिभिरामिश्राश्चातकैः परिराटिभिः.
७.८१ संसर्गी परिदाहीव शीतोऽप्याभाति शीकरः,
७.८२ सोढुमाक्रीडिनोऽशक्याः शिखिनः परिवादिनः.
७.९१ एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्
७.९२ पीडयन्ति जनं धाराः पतन्त्योऽनपकारिणम्.
७.१०१ कूर्याद्योगिनमप्येष स्फूर्जावान्परिमोहिनम्
७.१०२ त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः.
७.१११ विकत्थी याचते प्रत्तमविश्रम्भी मुहुर्जलम्
७.११२ पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्.
७.१२१ प्रलापिनो भविष्यन्ति कदा न्वेतेऽपलाषिणः."
७.१२२ प्रमाथिनो वियुक्तानां हिंसकाः पापदर्दुराः.
७.१३१ निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्
७.१३२ प्रावृष्यनैषीत्काकुत्स्थः कथंचित्परिदेवकः
७.१४१ अथोपशरदेऽपश्यत्क्रौञ्चानां चेष्टनैः कुलैः
७.१४२ उत्कण्ठावर्धनैः शुभ्रं रवणैरम्बरं ततम्.
७.१५१ विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत्
७.१५२ "पश्य दन्द्रमणान्हंसानरविन्दसमुत्सुकान्.
७.१६१ कपिश्चङ्क्रमणोऽद्यापि नाऽसौ भवति गर्धनः,
७.१६२ कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्.
७.१७१ नाऽवैत्याप्यायितारं किं कमलानि रविं कपिः
७.१७२ दीपितारं दिनाऽऽरम्भे निरस्तध्वान्तसंचयम्.
७.१८१ अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे
७.१८२ गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्.
७.१९१ जल्पाकीभिः सहाऽऽसीनः स्त्रीभिः प्रजविना त्वया
७.१९२ गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः
७.२०१ शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी
७.२०२ न्यायं परिभवी ब्रूहि पापमव्यथिनं कपिम्.
७.२११ स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुमदयालुवत्
७.२१२ श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्."
७.२२१ सृमरो भङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः
७.२२२ विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान्कपीन्.
७.२३१ तं जागरूकः कार्येषु दन्दशूकरिपुं कपिः
७.२३२ अकम्प्रं मारुतिर्दीप्रं नम्रः प्रावेशयद्गुहाम्
७.२४१ कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः
७.२४२ इच्छुः प्रसादं प्रणयन्सुग्रीवः प्रावदन्नृपम्.
७.२५१ "अहं स्वप्नक्प्रसादेन तव वन्दारुभिः सह
७.२५२ अभीरुरवसं स्त्रीभिर्भासुराभिरीहेश्वरः.
७.२६१ विद्यन्नाशं रवेर्भासं विभ्राजं शशलाञ्छनम्
७.२६२ रामप्रत्तेषु भोगेषु नाहमज्ञासिषं रतः
७.२७१ एष शोकच्छिदो वीरान्प्रभो ! सम्प्रति वानरान्
७.२७२ धराशैलसमुद्राणामन्तगान्प्रहिण्ॐयहम्.

अथ निरधिकारकृत्
७.२८१ राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः
७.२८२ सर्ववानरसेनानामाश्वागमनमादिशत्.
७.२९१ "वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः
७.२९२ कारका मित्रकार्याणि सीतालाभाय", सोऽब्रवीत्."
७.३०१ ततः कपीनां संघाता हर्षाद्राघवभूतये
७.३०२ पूरयन्तः समाजग्मुर्भयदाया दिशो दश.
७.३११ सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्
७.३१२ करिष्यन्त इवाऽकस्माद्भुवनं निर्दशाननम्.
७.३२१ कर्ताऽस्मि कार्यमायातैरेभिरित्यवगम्य सः
७.३२२ काकुत्स्थपादपच्छायां सीतस्पर्शामुपागमत्.
७.३३१ कार्यं सारनिभं दृष्ट्वा वानराणां समागमम्
७.३३२ अवैन्नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः.
७.३४१ ततः कपिसमाहारमेऽकनिश्चायमागतम्
७.३४२ उपाध्यायऽइवाऽऽयामं सुग्रीवोऽध्यापिपद्दिशाम्
७.३५१ सजलाऽम्भोदसंरावं हनुमन्तं सहाऽङ्गदम्
७.३५२ जाम्बवं नीलसहितं चारुसन्द्रावमब्रवीत्
७.३६१ "यात यूयं यमश्रायं दिशं नायेन दिक्षणाम्
७.३६२ विक्षावस्तोयविश्रावं तर्जयन्तो महोदधेः
७.३७१ उन्नायानधिगच्छन्तः प्रद्रावैर्वसुधाभृताम्
७.३७२ वनाऽभिलावान्कुर्वन्तः स्वेच्छया चारुविक्रमाः
७.३८१ सदोद्गारसुगन्धीनां फलानामलमाशिताः
७.३८२ उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः
७.३९१ संस्तावमिव शृण्वन्तश्छन्दोगानां महाध्वरे
७.३९२ शिञ्जितं मधुलेहानां पुष्पप्रस्तारशायिनाम्
७.४०१ आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः
७.४०२ स्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम्.
७.४११ न्याय्यं यद्यत्र, तत्कार्यं पर्यायेणाऽविरोधिभिः,
७.४१२ निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः
७.४२१ सीता रक्षोनिकायेषु स्तोककायैश्छलेन च
७.४२२ मृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः
७.४३१ सांराविणं न कर्तव्यं, यावन्नाऽऽयाति दर्शनम्,
७.४३२ संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः.
७.४४१ प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः
७.४४२ ज्ञातव्या चेङ्गितैर्ध्यायन्ती राघवाऽऽगमम्.
७.४५१ वेदिवत्सपरिग्राहा यज्ञयैः संस्कृता द्विजैः
७.४५२ दृश्या मासतमागह्नः प्रागनिन्दितवेशभृत्
७.४६१ नीवारफलमूलाऽशानृषीनप्यतिशेरते
७.४६२ यस्य गुणा निरुद्द्रावास्तां द्रुतं यात, पश्यत.
७.४७१ उच्छ्रायवान्घनाऽऽरावो वानरं जलदाऽरवम्
७.४७२ दूराऽऽप्लावं हनूमन्तं रामः प्रोचे गजाऽऽप्लवः
७.४८१ "अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,
७.४८२ प्रर्थयध्वं तथा सीतां, यात सुग्रीवशासनम्
७.४९१ वणिक्प्रग्राहवान्यद्वत्काले चरति सिद्धये,
७.४९२ देशाऽपेक्षास्तथा यूयं याताऽऽदायाऽङ्गुलीयकम्."
७.५०१ अभिज्ञानं गृहीत्वा ते समुत्पेतुर्नभस्तलम्
७.५०२ वाजिनः स्यन्दने भानोर्विमुक्तप्रग्रहा इव.
७.५११ उदक्शतवलिं कोट्या, सुषेणं पक्षिमां तथा
७.५१२ दिशं प्रास्थापयद्राजा वानराणां कृतत्वरः
७.५२१ प्राचीं तावद्भिरव्यग्रः कपिभिर्विनतो ययौ
७.५२२ अप्रग्राहैरिवाऽऽदित्यो वाजिभिर्दूरपातिभिः.
७.५३१ ययुर्विन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिव
७.५३२ प्रच्छन्नं मारुतिप्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः
७.५४१ परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु
७.५४२ विन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे.
७.५५१ भ्रेमुः शिलोच्चयांस्तुङ्गानुत्तेरुरतरान्नदान्
७.५५२ आशंसवो लवं शत्रोः सीतायाश्च विनिश्चयम्
७.५६१ आदरेण गमं चक्रुर्विषमेस्वप्यसङ्घसाः
७.५६२ व्याप्नुवन्तो दिशोऽन्यादान्कुर्वन्तः सव्यधान्हरीन्.
७.५७१ संचेरुः सहसाः केचिद,स्वनाः केचिदाटिषुः
७.५७२ संयामवन्तो यतिवन्, निगदानपरेऽमुचन्.
७.५८१ अथ क्लमादनिःक्वाणा नराः क्षीणपणा इव
७.५८२ अमदाः सेदुरेकस्मिन्नितम्बे निखिला गिरेः.
७.५९१ ततः ससंमदास्तत्र निरैक्षन्त पतत्रिणः
७.५९२ गुहाद्वारेण निर्यातः समजेन पशूनिव.
७.६०१ वीनामुपसरं दृष्ट्वा तेऽन्योन्यापहवा गुहाम्
७.६०२ प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः.
७.६११ कुर्वन्तो हवमाप्तानां पिपासावधकाङ्क्षिणः
७.६१२ द्वारं तमोघनप्रख्यं गुहायाः प्राविशन्द्रुतम्.
७.६२१ तस्मिन्नन्तर्घणेऽपश्यन्प्रघाणे सौधसद्मनः.
७.६२२ लौहोद्घनघनस्कन्धा ललिताऽपघनां स्त्रियम्
७.६३१ सा स्तम्बघ्नपदन्यासान्विघनेन्दुसमद्युतिः
७.६३२ परिघोरुभुजानाह हसन्ती स्वागतं कपीन्.
७.६४१ पिप्रायाऽद्रिगुहोपघ्नानुद्घान्संघसमागतान्
७.६४२ फलैर्नानारसैश्चित्रैः स्वादुशीतैश्च वारिभिः
७.६५१ निघाऽनिघतरुच्छन्ने तस्मिंस्ते लब्ध्रिमैः फलैः
७.६५२ तृप्तास्तां भ्राजथुमतीं पप्रच्छुः"कस्य पूरियम्."
७.६६१ "रक्ष्णं करोषि कस्मात्त्वं, यत्नेनाऽऽख्यायतां शुभे !
७.६६२ स्वप्ने निधिवदाभाति तव संदर्शनं हि नः.
७.६७१ ततो जलधिगम्भीरान्वानरान्प्रत्यवाच सा
७.६७२ "इयं दानवराजस्य पूः सृष्टिर्विश्वकर्मणः
७.६८१ जिहतश्च स्थितिं भिन्दन्दानवोऽसौ जलद्विषा,
७.६८२ दुहिता मेरुसावर्णेरहं नाम्ना स्वयंप्रभा.
७.६९१ जूतिमिच्छथ चेत्तूर्णं, कीर्तिं वा पातुमात्मनः
७.६९२ कर्ॐइ वा बहिर्यूतीन्, पिधध्वं पाणिभिर्दृशः"
७.७०१ प्रज्यायती निरुद्धाऽक्षान्विद्येवाऽनुष्ठितक्रियान्
७.७०२ निरचिक्रमदिच्छातो वानरांश्चङ्क्रमावतः.
७.७११ निष्क्रम्य शिक्षया तस्यास्त्रपावन्तो रसातलात्
७.७१२ ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे.
७.७२१ चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः
७.७२२ "अकृत्वा नृपतेः कार्यं पूजां लप्स्यामहे कथम्.
७.७३१ प्रायोपासनया शान्तिं मन्वानो वालिसंभवः
७.७३२ युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम्
७.७४१ प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्
७.७४२ "धिक्शालभञ्जिकाप्रख्यान्विशयान्कल्पनारुचीन्,
७.७५१ यां कारिं राजपुत्रो,ऽयमनुतिष्ठति, तां क्रियाम्
७.७५२ अहमप्यनुतिष्ठामि" सोऽप्युक्त्वैवमुपाविशत्.
७.७६१ उवाच मारुतिर्वृद्धे संन्यासिन्यत्र वानरात्
७.७६२ "अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्
७.७७१ अभावे भवतां योऽस्मिन्जीवेत्, तस्याऽस्त्वजीवनिः,"
७.७७२ इत्युक्त्वा सर्व एवाऽस्थुर्बद्ध्वा योगाऽऽसनानि ते.
७.७८१ अक्लेश्यमसिनाऽग्न्यन्तं कबन्धवधमभ्यधुः,
७.७८२ धिङ्नः प्रपतनं घोरं क्लेदाऽन्तत्वमनाथवत्.
७.७९१ ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्
७.७९२ अशनीयमिवाशंसुर्महानायादशोभनः
७.८०१ देहव्रश्चनतुण्डाऽग्रं तं विलोक्याऽशुभाऽऽकरम्
७.८०२ पापगोचरमात्मानमशोचन्वानरा मुहुः
७.८११ "जटायुः पुण्यकृत्पक्षी दण्डकारण्यसञ्चरः
७.८१२ कृत्वा राघवकार्यं यः स्वराऽऽरूढोऽग्निसंस्कृतः
७.८२१ नरकस्याऽवतारोऽयं प्रत्यक्षोऽस्माकमागतः,
७.८२२ अचेष्टा यदिहाऽन्यायादनेनाऽत्स्यामहे वयं
७.८३१ हृदयोदङ्कसंस्थानं कृतान्ताऽऽनायसन्निभम्
७.८३२ शरीराऽऽखनतुण्डाऽग्रं प्राप्याऽमुं शर्म दुर्लभम्.
७.८४१ ईषदाढ्यङ्करोऽप्येष न परत्राऽशुभक्रिया,
७.८४२ अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया."
७.८५१ संप्राप्य वानरान्पक्षी जगाद मधुरं वचः
७.८५२ "के यूयं दुरुपस्थाने मनसाऽप्यद्रिमूर्धनि.
अथ प्रकीर्णकाः
७.८६१ आत्मनः परिदेवध्वे कुर्वन्तो रामसंकथाम्,
७.८६२ समानोदर्यमस्माकं जटायुं च स्थुथाऽऽदरात्.
७.८७१ शङ्काधवित्रवचनं प्रत्यूचुर्वानराः खगम्
७.८७२ "वयं शत्रुलवित्रेषोर्दूता रामस्य भूपतेः.
७.८८१ केनाऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्
७.८८२ हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.
७.८९१ त्रिंशत्तममहर्यातं मत्वा प्रत्यागमाऽवधिम्
७.८९२ अकृताऽर्था विशीदन्तः परलोकमुपास्महे.
७.९०१ म्रियामहे, न गच्छामः कौशल्यायनिवल्लभाम्
७.९०२ उपलम्भ्यामपश्यन्तः क्ॐआरीं पततां वर !"
७.९११ जगाद वानरान्पक्षी"नाध्यगीढ्वं ध्रुवं स्मृतिम्
७.९१२ यूयं संकुटियुं यस्मात्कालेऽस्मिन्नध्यवस्यथ.
७.९२१ नाऽयमुद्विजितुं कालः स्वामिकार्याद्भवादृशाम्
७.९२२ हृतभार्ये च्युते राज्याद्रामो पर्युत्सुके भृशम्.
७.९३१ यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,
७.९३२ प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम्.
७.९४१ लङ्कां नाम्ना गिरेर्मूर्ध्नि राक्षसेन्द्रेण पालिताम्
७.९४२ निर्जित्य शक्रमानीता ददृशुर्यां सुरस्त्रियः
७.९५१ बभूव याऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम्
७.९५२ कुषित्वा जगतां सारं सैका शङ्के कृता भुवि.
७.९६१ अमृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर्निजैः
७.९६२ उदित्वाऽलं चिरं यत्नात्सैका धात्रा विनिर्मिता.
७.९७१ मुषित्वा धनदं पापो यां गृहीत्वाऽऽवसद्द्विषन्,
७.९७२ तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्.
७.९८१ विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः
७.९८२ उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः.
७.९९१ नाऽविविदिषुम्भ्येति सम्पद्रुरुदिषुं नरम्,
७.९९२ किं मुमुषिषुवद्यात द्विषो नाऽपचिकीर्षया.
७.१००१ बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,
७.१००२ मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं
७.१०११ समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,
७.१०१२ नोपायध्वं भयं, सीतां नोपायंस्त दशाननः.
७.१०२१ ततः प्रास्थिषताऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्
७.१०२२ सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषताऽधिकम्.
७.१०३१ निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्
७.१०३२ मणिरत्नाऽधिशयितं प्रत्युदैक्षन्त तोयधिम्
७.१०४१ अमर्षितमिव घ्नन्तं तटाऽद्रीन्मलिलोर्मिभिः
७.१०४२ श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्
७.१०५१ पूतं शीतैर्नभस्वद्भिर्ग्रन्थित्वेव स्थितं रुचः
७.१०५२ गुम्फित्वेव निरस्यन्तं तरङ्गान्सर्वतो मुहुः
७.१०६१ वञ्चित्वाऽप्यम्बरं दूरं स्वस्मिंस्तिष्ठन्तमात्मनि
७.१०६२ तृषित्वेवाऽनिशं स्वादु पिबन्तं सरितां पयः
७.१०७१ द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्
७.१०७२ मेरोर्जेतुमिवाऽऽभोगमुच्चैर्दिद्योतिषुं मुहुः.
७.१०८१ विलोक्य सलिलोच्चयानधिसमुद्रमभ्रंलिहान्भ्रमन्मकर भीषणं समधिगम्य चाऽधः पयः
७.१०८२ गमाऽऽगमसहं द्रुतं कपिवृषाः परिप्रैषयन्गजेन्द्रगुरुविक्रमं तरुमृगोत्तमं मारुतिम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP