रावणवध - भाग १४

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१४.११ ततो दशाऽऽस्यः स्मरविह्वलाऽऽत्मा चारप्रकाशीकृतशत्रुशक्तिः
१४.१२ विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्.
१४.२१ कम्बूनथ समादध्मुः, कोणैर्भेर्यो निजघ्निरे,
१४.२२ वेणून्पुपूरिरे, गुञ्जा जुगुञ्जुः करघट्टिताः
१४.३१ वादयांचक्रिरे ढक्काः, पणवा दध्वनुर्हताः,
१४.३२ काहलाः पूरयांचक्रुः, पूर्णाः पेरश्च सस्वनुः
१४.४१ मृदङ्गा धीरमास्वेनुर्, हतैर्स्वेने च ग्ॐउखैः
१४.४२ घण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर्भृशम्.
१४.५१ हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर्गजाः,
१४.५२ संत्रस्ताः करभा रेटुश्, चुकुवुः पत्तिपङ्क्तयः
१४.६१ तुरङ्गापुस्फुटुर्भीताः, पुस्फुरुर्वृषभाः परम्
१४.६२ नार्यश्चुक्षुभिरे मम्लुर्मुमुहुः शुशुचुः पतीन्.
१४.७१ जगर्जुर्, जहृषुः, शुरा रेजुस्तुष्टुविरे परैः,
१४.७२ बबन्धुरङ्गुलित्राणि, सन्नेहुः परिनिर्ययुः.
१४.८१ धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु,
१४.८२ असीनुद्ववृहुर्दीप्तान्, गुर्वीरुच्चिक्षिपुर्गदाः
१४.९१ शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्,
१४.९२ भ्रेमुश्, चुकुर्दिरे, रेसुर्ववल्गुश्च पदातयः
१४.१०१ अमुत्पेतुः कशाघातै, रश्म्याकर्षैर्ममङ्गिरे
१४.१०२ अश्वाः, प्रदुद्रुवुर्मोक्षे रक्तं निजगरुः श्रमे.
१४.१११ गजानां प्रददुः शारीन्, कम्बलान्परितस्तरुः,
१४.११२ तेनुः कक्षां, ध्वजांश्चैव समुच्छिश्रियुरुच्छिखान्.
१४.१२१ विशिश्वासयिषांचक्रुरालिलिङ्गुश्च योषितः,
१४.१२२ आजघ्नुर्मूर्ध्नि बालांश्च चुचुम्बुश्च सुतप्रियाः.
१४.१३१ गम्भीरवेदिनः संज्ञा गजा जगृहुरक्षताः,
१४.१३२ ववृधे शुशुभे चैषां मदो, हृष्टैश्च पुप्लुवे.
१४.१४१ मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग्ववाशिरे,
१४.१४२ अवामैः पुस्फुरे देहैः, प्रसेदे चित्तवृत्तिभिः.
१४.१५१ प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया
१४.१५२ द्वारं ररङ्घतुर्याम्यं महापार्श्वमहोदरौ.
१४.१६१ प्रययाविन्द्रजित्प्रत्यगियाय स्वयमुत्तरम्.
१४.१६२ सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्.
१४.१७१ शुश्राव रामस्तत्सर्वं, प्रतस्थे च ससैनिकः
१४.१७२ विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी.
१४.१८१ ईक्षांचक्रेऽथ स्ॐइत्रिमनुजज्ञे बलानि च,
१४.१८२ नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च.
१४.१९१ चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः
१४.१९२ वानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस्तरून्.
१४.२०१ ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च,
१४.२०२ मृगाः प्रससृपुर्वामं, खगाश्चुकुविरेऽशुभम्.
१४.२११ उल्का ददृशिरे दीप्ता, रुरुवुश्चाऽशिवं शिवाः,
१४.२१२ चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्.
१४.२२१ रावणः शुश्रुवान्शत्रून्राक्षसानभ्युपेयुषः,
१४.२२२ स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्.
१४.२३१ निरासू राक्षसा बाणान्, प्रजहुः शूलपट्टिशान्
१४.२३२ असींश्च वाहयांचक्रुः पाशैश्चाऽऽचकृषुस्ततैः
१४.२४१ भल्लैश्च बिभिदुस्तीक्ष्णैर्विविधुस्त्ॐअरैस्तथा.
१४.२४२ गदाभिश्चूर्णयांचक्रुः, शितैश्चक्रैश्च चिच्छिदुः.
१४.२५१ वानरा मुष्टिभिर्जघ्नुर्ददंशुर्दशनैस्तथा,
१४.२५२ निरासुश्च गिरींस्तुङ्गान्, द्रुमान्विचकरुस्तथा.
१४.२६१ लाङ्गूलैर्लोठयांचक्रुस्, तलैर्, निन्युश्च संक्षयम्,
१४.२६२ नखैश्चकृततुः, क्रुद्धाः पिपिषुश्च क्षितौ बलात्.
१४.२७१ संबभूवुः कबन्धानि, प्रोहुः शोणिततोयगाः,
१४.२७२ तेरुर्भटाऽऽस्यपद्मानि, ध्वजैः फेणैरिवाऽऽबभे,
१४.२८१ रक्तपङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः,
१४.२८२ निममज्जुस्तुरङ्गाश्च, गन्तुं नोत्सेहिरे भटाः.
१४.२९१ कोट्या कोट्या पुरद्वारमेकैकं रुरुघे द्विषाम्,
१४.२९२ षट्त्रिंशद्धरिकोट्यश्च निवव्रुर्वानराऽऽधिपम्,
१४.३०१ तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः,
१४.३०२ मुमूर्च्छुर्, ववमू रक्तं, ततृषुश्चोभये भटाः
१४.३११ सम्पातिना प्रजङ्घस्तु युयुधे,ऽसौ द्रुमाहतः
१४.३१२ चकम्पे, तीव चुक्रोश, जीवनाशं ननाश च.
१४.३२१ उच्चख्नाते नलेनाऽऽजौ स्फुरत्प्रतपनाऽक्षिणी,
१४.३२२ जम्बुमाली जहौ प्राणान्ग्राव्णा मारुतिना हतः.
१४.३३१ मित्रिघ्नस्य प्रचुक्षोद गदयाऽङ्गं विभीषणः.
१४.३३२ सुग्रीवः प्रघसं नेभे, बहून्रामस्ततर्द च.
१४.३४१ वज्रमुष्टेर्विशिश्लेष मैन्देनाऽभिहतं शिरः,
१४.३४२ नीलश्चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्.
१४.३५१ विरूपाक्षो जहे प्राणैस्तृढः स्ॐइत्रिपत्रिभिः,
१४.३५२ प्रमोचयांचकाराऽसून्द्विविदस्त्वशनिप्रभम्.
१४.३६१ गदा शत्रुजिता जिघ्ये, तां प्रतीयेष वालिजः
१४.३६२ रथं ममन्थ सहयं शाखिनाऽस्य ततोऽङ्गदः.
१४.३७१ तत्कर्म वालिपुत्रस्य दृष्ट्वा विश्वं विसिष्मिये,
१४.३७२ संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः.
१४.३८१ सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः सविस्मयाः,
१४.३८२ विभीषणोऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः.
१४.३९१ ही चित्रं लक्ष्मणेनोदे, रावणिश्च तिरोदधे
१४.३९२ विचकार ततो रामः शरान्, संतत्रसुर्द्विषः
१४.४०१ विभिन्ना जुघुरुर्घोरं, जक्षुः क्रव्याऽशिनो हतान्,
१४.४०२ चुष्च्योत व्रणिनां रक्तं, छिन्नाश्चेलुः क्षणं भुजाः
१४.४११ कृत्तैरपि दृढक्रोधो वीरवक्त्रैर्न तत्यजे,
१४.४१२ पलायांचक्रिरे शेषा, जिह्रियुः शूरमानिनः.
१४.४२१ राघवो न दयांचक्रे, दधुर्धैर्यं न केचन,
१४.४२२ मम्रे पतङ्गवद्वीरैर्हाहेति च विचुक्रुशे.
१४.४३१ तिरोबभूवे सूर्येण, प्रापे च निशयाऽऽस्पदम्,
१४.४३२ जग्रसे कालरात्रीव वानरान्राक्षसाम्श्च सा.
१४.४४१ चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चाऽऽजुहाव, सः
१४.४४२ आजुहुवे तिरोभूतः परानीकं, जहास च.
१४.४५१ बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः
१४.४५२ उत्ससर्ज शरांस्, तेऽस्य सर्पसाच्च प्रपेदिरे.
१४.४६१ आचिचाय स तैः सेनामाचिकाय च राघवौ,
१४.४६२ बभाण च, "न मे मायां जिगायेन्द्रोऽपि, किं नृभिः".
१४.४७१ आचिक्याते च भूयोऽपि राघवौ तेन पन्नगैः
१४.४७२ तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः
१४.४८१ ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरे
१४.४८२ निशश्वसुश्च सेनान्यः, प्रोचुर्धिगिति चाऽऽत्मनः.
१४.४९१ मन्युं शेकुर्न ते रोद्धुं, नाऽस्रं संरुरुधुः पतत्,
१४.४९२ विविदुर्नेन्द्रजिन्मार्गं, परीयुश्च प्लवङ्गमाः.
१४.५०१ दधावाऽद्भिस्ततश्चक्षुः सुग्रीवस्य विभीषणः
१४.५०२ विदांचकार धौताऽक्षः स रिपुं खे, ननर्द च.
१४.५११ उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः
१४.५१२ विहाय रावणिस्तस्मादानंहे चाऽन्तिकं पितुः.
१४.५२१ आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनः
१४.५२२ गाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च.
१४.५३१ ध्वजानुद्दुधुवुस्तुङ्गान्, मांसं चेमुर्, जगुः, पपुः,
१४.५३२ कामयांचक्रिरे कान्तास्, ततस्तुष्टा निशाचराः.
१४.५४१ दर्शयांचक्रिरे रामं सीतां राज्ञश्च शासनात्,
१४.५४२ तस्या मिमीलतुर्नेत्रे, लुलुठे पुष्पकोदरे.
१४.५५१ प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते,
१४.५५२ उच्छश्वास चिराद्दीना, रुरोदाऽसौ ररास च.
१४.५६१ "लौहबन्धैर्बबन्धे नु, वज्रेण किं विनिर्ममे
१४.५६२ मनो मे, न विना रामाद्यत्पुस्फोट सहस्रधा.
१४.५७१ उत्तेरिथ समुद्रं त्वं मदर्थे,ऽरीन्जिहिंसिथ,
१४.५७२ ममर्थ चाऽतिघोरां मां धिग्जीवितलघूकृताम्.
१४.५८१ न जिजीवाऽसुखी तातः प्राणता रहितस्त्वया,
१४.५८२ मृतेऽपि त्वयि जीवन्त्या किं मयाऽणकभार्यया."
१४.५९१ सा जुगुप्सान्प्रचक्रेऽसून्, जगर्हे लक्षणानि च
१४.५९२ देहभाञ्जि, ततः केशान्लुलुञ्च, लुलुठे मुहुः.
१४.६०१ जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे,
१४.६०२ दैवं निनिन्द, चक्रन्द, देहे चाऽतीव मन्युना.
१४.६११ आश्वासयांचकाराऽथ त्रिजटा तां, निनाय च.
१४.६१२ ततः प्रजागरांचक्रुर्वानराः सविभीषणाः
१४.६२१ चिचेत रागस्तत्कृच्छ्रमोषांचक्रे शुचाऽथ सः,
१४.६२२ मन्युश्चाऽस्य समापिप्ये, विरुराव च लक्ष्मणम्.
१४.६३१ समीहे मर्तुमानर्चे तेन वाचाऽखिलं बलम्,
१४.६३२ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च.
१४.६४१ आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्,
१४.६४२ प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्.
१४.६५१ "नागाऽस्त्रमिदमेतस्य विपक्षस्तार्क्ष्यसंस्मृतिः"
१४.६५२ विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः.
१४.६६१ ततो विजघटे शैलैरुद्वेलं पुप्लुवेऽम्बुधिः
१४.६६२ वृक्षेभ्यश्चुच्युते पुष्पैर्, विरेजुर्भासुरा दिशः
१४.६७१ जगाहिरेऽम्बुधिं नागा, ववौ वायुर्मनोरमः
१४.६७२ तेजांसि शंशमांचक्रुः, शरबन्धा विशिश्लिषुः.
१४.६८१ भ्रेजिरेऽक्षतवद्योधा, लेभे संज्ञां च लक्ष्मणः,
१४.६८२ विभीषणोऽपि बभ्राजे, गरुत्मान्प्राप चाऽन्तिकम्
१४.६९१ संपस्पर्शाऽथ काकुत्स्थौ, जज्ञाते तौ गतव्यथौ
१४.६९२ तयोरात्मानमाचख्यौ, ययौ चाऽथ यथागतम्.
१४.७०१ स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस्तरून्,
१४.७०२ वानरा दद्रमुश्चाऽथ संग्रामं चाऽऽशशाशिरे.
१४.७११ डुढौकिरे पुनर्लङ्कां, बुबुधे तान्दशाननः
१४.७१२ जीवतश्च विवेदाऽरीन्, बभ्रंशेऽसौ धृतेस्ततः.
१४.७२१ सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः,
१४.७२२ बभाजाऽथ परं मोहमूहांचक्रे जयं न च.
१४.७३१ घूम्राक्षोऽथ प्रतिष्ठासांचक्रे रावणसंमतः
१४.७३२ सिंहाऽऽस्यैर्युयुजे तस्य वृकाऽऽस्यैश्च रथः खगैः.
१४.७४१ त्वक्त्रैः संविव्ययुर्देहान्, वाहनान्यधिशिश्यिरे,
१४.७४२ आनर्जुर्नृभुजोऽस्त्राणि, ववञ्चुश्चाऽऽहवक्षितिम्.
१४.७५१ अध्युवास रथं, तेये पुराच्, चुक्षाव चाऽशुभम्,
१४.७५२ संश्रावयांचकाराऽऽख्यां धूम्राक्षस्तत्वरे तथा.
१४.७६१ निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे,
१४.७६२ शिशीके शोणितं व्य्ॐअ, चचाल क्ष्मातलं तथा.
१४.७७१ ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्,
१४.७७२ वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा.
१४.७८१ रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरिराक्षसाः,
१४.७८२ वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्.
१४.७९१ रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर्बाणविक्षताः,
१४.७९२ अस्यतां शुशुवुर्बाणान्भुजाः साऽङ्गुष्ठमुष्टयः.
१४.८०१ रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः,
१४.८०२ आददे च शिलां, साऽश्वं पिपेषाऽस्य रथं तया.
१४.८११ पपात राक्षसो भूमौ, रराट च भयंकरम्,
१४.८१२ तुतोद गदया चाऽरिं, तं दुध्रावाऽद्रिणा कपिः.
१४.८२१ अकम्पनस्ततो योद्धुं चकमे रावणाऽज्ञया,
१४.८२२ स रथेनाऽभिदुद्राव, जुघुरे चाऽतिभैरवम्.
१४.८३१ पस्पन्दे तस्य वामाऽक्षि, सस्यमुश्चाऽशिवाः खगाः,
१४.८३२ तान्वव्राजाऽवमत्याऽसौ, बभासे च रणे शरैः.
१४.८४१ खमूयुर्, वसुधामूवुः सायका रज्जुवत्तताः
१४.८४२ तस्माद्बलैरपत्रेपे, पुप्रोथाऽस्मै न कश्चन.
१४.८५१ स भस्मसाच्चकाराऽरीन्, दुदाव च कृतान्तवत्,
१४.८५२ चुक्रोध मारुतिस्, ताल मुच्चख्ने च महाशिखम्.
१४.८६१ यमायाऽकम्पनं तेन निरुवाप महापशुम्,
१४.८६२ बभ्रज्ज निहते तस्मिन्शोको रावणमग्निवत्.
१४.८७१ स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च,
१४.८७२ प्रगोपायांचकाराऽऽशु यत्नेन परितः पुरम्.
१४.८८१ प्रहस्तमर्थयांचक्रे योद्धुमद्भुतविक्रमम्.
१४.८८२ "किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ"
१४.८९१ चक्वाणाऽशङ्कितो योद्धुमुत्सेहे च महारथः,
१४.८९२ निर्येमिरेऽस्य योद्धारश्, चक्wxल्क़्क़्पे चाऽश्वकुञ्जरम्.
१४.९०१ युयुजुः स्यन्दनानश्वैरीजुर्देवान्पुरोहिताः
१४.९०२ आनर्चुर्ब्राह्मणान्सम्यगाशिषश्चाऽऽशशंसिरे.
१४.९११ ऊहिरे मूर्ध्नि सिद्धार्था, गावश्चाऽऽलेभिरे भटैः,
१४.९१२ प्रचुक्ष्णुवुर्महाऽस्त्राणि, जिज्ञासांचक्रिरे हयान्.
१४.९२१ ललुः खड्गान्, ममार्जुश्च, ममृजुश्च परश्वधान्
१४.९२२ "अलंचक्रे, समालेभे ववसे, बुभुजे, पपे,
१४.९३१ जहसे च क्षणं, यानैर्निर्जग्मे योद्धृभिस्ततः
१४.९३२ विप्रान्प्रहस्त आनर्च, जुहाव च विभावसुम्.
१४.९४१ संवर्गयांचकाराऽऽप्तान्, चन्दनेन लिलेप च,
१४.९४२ चचाम मधु मार्द्वीकं, त्वक्त्रं चाऽऽचकचे वरम्.
१४.९५१ उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्,
१४.९५२ आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः.
१४.९६१ आजघ्नुस्तूर्यजातानि, तुष्टुवुश्चाऽनुजीविनः,
१४.९६२ रजः प्रववृधे घोरं, घोषश्च व्यानशे दिशः.
१४.९७१ तं यान्तं दुद्रुवुर्गृध्राः, क्रव्यादश्च सिषेविरे
१४.९७२ आववुर्वायवो घोराः, खादुल्काश्च प्रचक्षरुः.
१४.९८१ सस्यन्दे शोणितं व्य्ॐअ, रणाऽङ्गानि प्रजज्वलुः,
१४.९८२ रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽश्वकुञ्जरम्.
१४.९९१ प्रतोदा जगलुर्, वाममानञ्चुर्यज्ञिया मृगाः
१४.९९२ ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः
१४.१००१ मिमेह रक्तं हस्त्यश्वं, राक्षसाश्च नितिष्ठिवुः,
१४.१००२ ततः शुशुभतुः सेने, निर्दयं च प्रजह्रतुः
१४.१०११ दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताः
१४.१०१२ चखादिरे चखादुश्च, विलेपुश्च रणे भटाः
१४.१०२१ प्रहस्तस्य पुरोमात्यान्जिहिंसुर्, दधृषुस्तथा
१४.१०२२ वानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्.
१४.१०३१ ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम्,
१४.१०३२ शशास च बहून्, योधान्, जीवितेन विवेच च,
१४.१०४१ आससञ्ज भयं तेषां, दिद्युते च यथा रविः,
१४.१०४२ नाऽऽययास, द्विषद्देहैर्जगाहे च दिशो दश.
१४.१०५१ केचित्संचुकुटुर्भीता, लेजिरेऽन्ये पराजिताः,
१४.१०५२ संग्रामाद्बभ्रशुः केचिद्ययाचुश्चाऽपरेऽभयम्.
१४.१०६१ एवं विजिग्ये तां सेनां प्रहस्तो,ऽतिददर्प च,
१४.१०६२ शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्.
१४.१०७१ चुक्रुधे तत्र नीलेन, तरुश्चोच्चिक्षिपे महान्,
१४.१०७२ प्रहस्तोऽभिहतस्तेन बाणान्विससृजे बहून्,
१४.१०८१ सेहे कपी, रथाऽश्वांश्च रिपोस्ततर्ह शाखिना,
१४.१०८२ धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च,
१४.१०९१ संदुधुक्षे तयोः कोपः, पस्फाये शस्त्रलाघवम्,
१४.१०९२ नुनोद शाखिनं नील, आवव्रे मुसली तरुम्,
१४.११०१ वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः,
१४.११०२ प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर्न च ,
१४.११११ समीरयांचकाराऽथ राक्षसस्य कपिः शिलाम्,
१४.१११२ क्षतस्तया ममाराऽसावाशिश्राय च भूतलम्.
१४.११२१ तुतुषुर्वानराः सर्वे, नेशुश्चित्रा निशाचराः,
१४.११२२ जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,
१४.११३१ यदा न फेलुः क्षणदाचराणां मनोरथा रामबलाऽभियोगे,
१४.११३२ लङ्कां तदा भेजुरुदीर्णदैन्या, व्याचख्युरुच्चैश्च हतं प्रहस्तम्,

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP