रावणवध - भाग ८

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


८.११ आगाधत ततो व्य्ॐअ हनूमानुरुविग्रहः,
८.१२ अत्यशेरत तद्वेगं न सुपर्णाऽर्कमारुताः
८.२१ अभायत यथाऽर्केण सुप्रातेन शरन्मुखे,
८.२२ गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः.
८.३१ वियति व्यत्यतन्वातां मूर्ती हरिपयोनिधी,
८.३२ व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दुनिषेवितम्.
८.४१ व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः
८.४२ व्यत्यगच्छन्न च गतं प्रचण्डोऽपि प्रभञ्जनः.
८.५१ व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः
८.५२ जघानाऽऽविश्य वदनं निर्यात्भित्त्वोदरं द्रुतम्
८.६१ अन्योन्यं स्म व्यतियुतः शब्दान्शब्दैस्तु भीषणान्
८.६२ उदन्वांश्चानिलोद्धूतो म्रियमाणा च राक्षसी.
८.७१ न्यविक्षत महाग्राहसंकुलं मकराऽऽलयम्
८.७२ सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम्
८.८१ कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्
८.८२ पित्रा संरक्षितं शक्रात्स मैनाकाऽद्रिमैक्षत.
८.९१ खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्
८.९२ जगादाऽद्रिर्"विजेषीष्ठा मयि विश्रम्य वैरिणम्.
८.१०१ फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,
८.१०२ साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्.
८.१११ क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः
८.११२ न तत्संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया.
८.१२१ त्वयि नस्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम्,
८.१२२ उत्तिष्ठमानं मित्राऽर्थे कस्त्वां न बहु मन्यते.
८.१३१ ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्यात्रयं द्विजाः,
८.१३२ रक्षोभिस्तापितास्तेऽपि सिद्धिं द्यायन्ति तेऽधुना.
८.१४१ अव्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,
८.१४२ रविर्वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्.
८.१५१ तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः,
८.१५२ आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः.
८.१६१ संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,
८.१६२ समारन्त ममाऽभीष्टाः संकल्पास्त्वय्युपागते.
८.१७१ के न संविद्रते, वायोर्मैनाकाऽद्रिर्यथा सखा,
८.१७२ यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्.
८.१८१ द्यामिवावयमानं तमवोचद्भूधरं कपिः
८.१८२ उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्.
८.१९१ "कुलभार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्
८.१९२ यामि त्वरावान्शैलेन्द्र !, मा कस्यचिदुपस्कृथाः.
८.२०१ योऽपचक्रे वनात्सीतामधिचक्रे न यं हरिः,
८.२०२ विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्.
८.२११ विकुर्वे नगरे तस्य पापस्याऽद्य रघुद्विषः,
८.२१२ विनेष्ये वा प्रियान्प्राणानुदानेष्येऽथवा यशः.
८.२२१ विनेष्ये क्रोधमथवा क्रममाणोऽरिसंसदि"
८.२२२ इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर्नभस्वतः.
८.२३१ परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्
८.२३२ दिवमाक्रममाणेव केतुतारा भयप्रदा.
८.२४१ जले विक्रममाणाया हनूमान्शतयोजनम्
८.२४२ आस्यं प्रविश्य निरयादणूभूयाऽप्रचेतितः.
८.२५१ द्रष्टुं प्रक्रममाणोऽसौ सीतामम्भोनिधेस्तटम्,
८.२५२ उपाक्रंस्ताऽऽकुलं घोरैः क्रममाणैर्निशाचरैः
८.२६१ आत्मानमपजानानः शशमात्रोऽनयद्दिनम्,
८.२६२ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः.
८.२७१ संजानानान्परिधरन्रावणाऽनुचरान्बहून्
८.२७२ लङ्कां समाविशद्रात्रौ वदमानोऽरिदुर्गमाम्.
८.२८१ किंचिन्नोपावदिष्टाऽसौ, केनचिद्व्यवदिष्ट न,
८.२८२ शृण्वन्संप्रवदमानाद्रावणस्य गुणान्जनात्.
८.२९१ जल्पितोत्क्रुष्टसंगीतप्रनृत्तस्मितवल्गितैः
८.२९२ घोषस्यान्ववदिष्टेव लङ्का पुताक्रतोः पुरः
८.३०१ ऐद्विप्रवदमानैस्तां संयुक्तां ब्रह्मराक्षसैः
८.३०२ तथाऽवगिरमाणैश्च पिशाचैर्माम्सशोणितम्.
८.३११ यथास्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,
८.३१२ पानशौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च.
८.३२१ यानैः समचरन्ताऽन्ये कुञ्जराऽश्वरथाऽऽदिभिः,
८.३२२ संप्रायच्छन्त बन्दीभिरन्ये पुष्पफलं शुभम्.
८.३३१ कोपात्काश्चित्प्रियैः प्रत्तमुपायंसत नाऽऽसवम्,
८.३३२ प्रेम जिज्ञासमानाभ्यस्ताभ्योऽऽशप्सत कामिनः
८.३४१ प्रादिदृक्षत नो नृत्यं, नाऽशुश्रूषत गायनान्
८.३४२ रामं सुस्मूर्षमाणोऽसौ कपिर्विरहदुःखितम्.
८.३५१ अनुजिज्ञासतेवाऽथ लङ्कादर्षनमिन्दुना
८.३५२ तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत.
८.३६१ आशुश्रूषन्स मैथिल्या वार्तां हर्म्येषु रक्षसाम्
८.३६२ शीयमानऽन्धकारेषु समचारीदशङ्कितः.
८.३७१ शतसाहस्रमारक्षं मध्यगं रक्षसां कपिः
८.३७२ ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्,
८.३८१ अध्यासिसिषमाणेऽथ वियन्मध्यं निशाकरे
८.३८२ कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः
८.३९१ इन्दुं चषकसंक्रान्तमुपायुङ्क्त यथाऽमृतम्,
८.३९२ पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः
८.४०१ संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्
८.४०२ ज्योत्स्नायां विगलन्मानस्तरुणो रक्षसां गणः
८.४११ मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके
८.४१२ आत्मानं सुरताऽऽभोगविश्रम्भोत्पादनं मुहुः
८.४२१ अभीषयन्त ये शक्रं राक्षसा रणपण्डिताः
८.४२२ अविस्मापयमानस्तान्कपिरोटीद्गृहाद्गृहम्,
८.४३१ सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान्,
८.४३२ अवञ्चयत मायाश्च स्वमायाभिर्नरद्विषाम्,
८.४४१ अपलापयमानस्य शत्रूंस्तस्याऽभवन्मतिः
८.४४२ "मिथ्या कारयते चारैर्घोषणां राक्षसाऽधिपः"
८.४५१ गूहमानः स्वमाहात्म्यमटित्वा मन्त्रिसंसदः
८.४५२ नृभ्योऽपवदमानस्य रावणस्य गृहं ययौ,
८.४६१ दिशो द्योतयमानाभिर्दिव्यनारीभिराकुलम्
८.४६२ श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्
८.४७१ नित्यमुद्यच्छमानाभिः स्मरसंभोगकर्मसु
८.४७२ जानानाभिरलं लीलाकिल किंचितविभ्रमान्
८.४८१ स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः,
८.४८२ स्वार्थं कारयमाणाभिर्यूनो मदविमोहितान्
८.४९१ कान्तिं स्वां वहमानाभिर्यजन्तीभिः स्वविग्रहान्
८.४९२ नेत्रैरिव पिबन्तीभिः पश्यतां चित्तसंहतीः
८.५०१ ता हनूमान्पराकुर्वन्नगमत्पुष्पकं प्रति
८.५०२ विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्.
८.५११ तस्मिन्कैलाससंकाशां शिरःशृङ्गं भजद्रुमम्
८.५१२ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम्
८.५२१ प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्
८.५२२ मघोने परिमृष्यन्तमारभन्तं परं स्मरे
८.५३१ व्यरमत्प्रधनाद्यस्मात्परित्रस्तः सहस्रदृक्,
८.५३२ क्षणं पर्यरमत्तस्य दर्शनान्मारुताऽऽत्मजः.
८.५४१ उपारंसीच्च संपश्यन्वानरस्तं चिकीर्षितात्
८.५४२ रम्यं मेरुमिवाऽऽधूतकाननं श्वसनोर्मिभिः
८.५५१ दृष्ट्वा दयितया साकं रहीभूतं दशाननम्
८.५५२ नाऽत्र सीतेत्युपारंस्त दुर्मना वायुसंभवः.
८.५६१ ततः प्राकारमारोहत्क्षपाटानविबोधयन्,
८.५६२ नाऽयोधयत्समर्थोऽपि सीतादर्शनलालसः.
८.५७१ अध्यासीद्, "राघवस्याऽहं नाशयेयं कथं शुचम्,
८.५७२ वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्.
८.५८१ दृष्ट्वा राघवकान्तां तां द्रावयिष्यामि राक्षसान्,
८.५८२ तस्या हि दर्शनात्पूर्वं विक्रमः कार्यनाशकृत्.
८.५९१ चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः
८.५९२ अशोकवनिकामारादपश्यत्स्तबकाऽऽचिताम्.
८.६०१ तां प्राविशत्कपिव्याघ्रस्तरूनचलयन्शनैः
८.६०२ अत्रासयन्वनशयान्सुप्तान्शाखासु पक्षिणः.
८.६११ अवाद्वायुः शनैर्यस्यां लतां नर्तयमानवत्
८.६१२ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्यसंपदः.
८.६२१ ज्योत्स्नाऽमृतं शशी वस्यां वापीर्विकसितोत्पलाः
८.६२२ अपाययत संपूर्णः सदा दशमुखाऽऽज्ञया.
८.६३१ प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः
८.६३२ परिमोहयमाणाभी राक्षसीभिः समावृताः.
८.६४१ यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्
८.६४२ न त्वरोचयताऽऽत्मानं चतुरो वृद्धिमानपि
८.६५१ मन्दायमानगमनो हरितायत्तरुं कपिः,
८.६५२ द्रुमैः शकशकायद्भिर्मारुतेनाऽऽट सर्वतः.
८.६६१ अस्यन्दन्निन्दुमणयतो, व्यरुचन्कुमुदाऽऽकराः,
८.६६२ अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः.
८.६७१ सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्सिद्धिं प्लवङ्गमम्
८.६७२ पतत्रिणः शुभा मन्द्रमानुवानास्त्वजिह्लदन्.
८.६८१ वर्तिष्यमाणमात्मानं सीता पत्युरिवाऽन्तिके
८.६८२ उदपश्यत्तदा तथ्यैर्निमित्तैरिष्टदर्शनैः.
८.६९१ "निरवर्त्स्यन्न चेद्वार्ता सीताया, वितथैव नः
८.६९२ अकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्.
इत्यात्मनेपदाधिकारः


८.७०१ वृक्षाद्वृक्षं परिक्रामन्रावणाद्बिभ्यतीं भृशम्
८.७०२ शत्रोस्त्राणमपश्यन्तीमदृश्यो जनकाऽऽत्मजाम्
८.७११ तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात्
८.७१२ अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्धजाम्
८.७२१ रामादधीतसंदेशो वायोर्जातश्च्युतस्मिताम्
८.७२२ प्रभवन्तीमिवादित्यादपश्यत्कपिकुञ्जरः.
८.७३१ रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान्श्रियम्
८.७३२ श्लाघमानः परस्त्रीभ्यस्तत्रऽऽगाद्राक्षसाऽधिपः.
८.७४१ अशप्त निह्नुवानोऽसौ सीतायौ स्मरमोहितः,
८.७४२ धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत.
८.७५१ तस्यै स्पृहयमाणोऽसौ बहु प्रियमभाषत,
८.७५२ सानुनीतिश्च सीतायै नऽक्रुध्यन्, नाप्यसूयत.
८.७६१ "संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,
८.७६२ ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्.
८.७७१ शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,
८.७७२ गृणद्भ्योऽनुगृणन्त्यन्येऽकृताऽर्था, नैव मद्विधाः.
८.७८१ इच्छ स्नेहेन दीव्यन्ती विषयान्भुवनेश्वरम्,
८.७८२ संभोगाय परिक्रीतः कर्तास्मि तव नाऽप्रियम्.
८.७९१ आस्स्व साकं मया सौधे, माऽधिष्ठा निर्जनं वनम्
८.७९२ माऽधिवात्सीर्भुवं, शय्यामधिशेष्व स्मरोत्सुका.
८.८०१ अभिन्यविक्षथास्त्वं मे यथैवाऽव्याहता मनः,
८.८०२ तवाऽप्यध्यावसन्तं मां मा रौत्सीर्हृदयं तथा.
८.८११ माऽवमंस्था नामस्यन्तम्कार्यज्ञे ! जगत्पतिम्,
८.८१२ संदृष्टे मयि काकुत्स्थमधन्यं कामयेत ? का.
८.८२१ यः पयो दोग्धि पाषाणं, स रामाद्भूतिमाप्नुयात्,
८.८२२ रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं.
८.८३१ प्रीतोऽहं भोजयिष्यामि भवतीं भुवनत्रयम्,
८.८३२ किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्.
८.८४१ आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,
८.८४२ कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्.
इति कारकाधिकारः

८.८५१ वचनं रक्षसां पत्युरनु क्रुद्धा पतिप्रिया
८.८५२ पापाऽनुवासितं सीता रावणं प्राब्रवीद्वचः
८.८६१ "न भवाननु रामं चेदुप शूरेषु वा, ततः
८.८६२ अपवाह्य च्छलाद्वीरौ किमर्थं मामिहाऽहरः,
८.८७१ "उपशूरं न ते वृत्तं कथं रात्रिंचराऽधम !
८.८७२ यत्संप्रत्यपलोकेभ्यो लङ्कायां वसतिर्भयात्
८.८८१ आ रामदर्शनात्पाप ! विद्योतस्व स्त्रियः प्रति
८.८८२ सद्वृत्ताननु दुर्वृत्तः परस्त्रीं जातमन्मथः
८.८९१ अभि द्योतिष्यते रामो भवन्तमचिरादिह,
८.८९२ उद्गूर्णबाणः संग्रामे यो नारायणतः प्रति.
८.९०१ कुतोऽधियास्यसि क्रूर ! निहतस्तेन पत्रिभिः
८.९०२ न सूक्तं भवताऽत्युग्रमतिरामं मदोद्धत !
८.९११ परिशेषं न नामाऽपि स्थापयिष्यति ते विभुः,
८.९१२ अपि स्थाणुं जयेद्रामो, भवतो ग्रहणं कियत्.
८.९२१ अपि स्तूह्यपिसेधाऽस्मांस्तथ्यमुक्तं नराऽशन्!,
८.९२२ अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि योऽभिकः.
८.९३१ अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"
८.९३२ इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्.
८.९४१ ततः खड्गं समुद्यम्य रावणः क्रूरविग्रहः
८.९४२ वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्.
८.९५१ "चिरेणाऽनुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखी
८.९५२ न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !"
८.९६१ प्रायुङ्क्त राक्षसीर्भीमा मन्दिराय प्रतिव्रजन्
८.९६२ "भयानि दत्त सीतायै सर्वा यूयं कृते मम."
८.९७१ गते तस्मिन्समाजग्मुर्भयाय प्रति मैथिलीम्
८.९७२ राक्षस्यो, रावणप्रीत्यै क्रूरं चोचुरलं मुहुः
८.९८१ "रावणाय नमस्कुयाः, स्यात्सीते ! स्वस्ति ते ध्रुवम्
८.९८२ अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्.
८.९९१ तृणाय मत्वा ताः सर्वा वदन्तीस्त्रिजटाऽवदत्
८.९९२ "आत्मानं हत दुर्वृत्ताः ! स्वमांसैः कुरुताऽशनम्.
८.१००१ अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह
८.१००२ स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना.
८.१०११ तास्तया तर्जिताः सर्वा मुखैर्भीमा यथाऽऽगतम्
८.१०१२ ययुः सुषुप्सवस्तल्पं भीमैर्वचनकर्मभिः
८.१०२१ गतासु तासु मैथिल्या संजानानोऽनिलाऽऽत्मजः
८.१०२२ आयातेन दशाऽऽस्यस्य संस्थितोऽन्तर्हितश्चिरम्
८.१०३१ ऋणाद्बद्ध इवान्मुक्तो वियोगेन क्रतुद्विषः
८.१०३२ हेतोर्बोधस्य मैथिल्याः प्रास्तावीद्रामसंकथाम्.
८.१०४१ तं दृष्ट्वाऽचिन्तयत्सीता"हेतोः कस्यैष रावणः
८.१०४२ अवरुह्य तरोरारादैति वानरविग्रहः
८.१०५१ पूर्वस्मादन्यवद्भाति भावाद्दाशरथिं स्तूवन्,
८.१०५२ ऋते क्रौर्यात्समायातो मां विश्वासयितुं नु किं ?
८.१०६१ इतरो रावणादेष राघवाऽनुचरो यदि,
८.१०६२ सफलानि निमित्तानि प्राक्प्रभातात्ततो मम.
८.१०७१ उत्तराहि वसन्रामः समुद्राद्रक्षसां पुरम्
८.१०७२ अवैल्लवणतोयस्य स्थितां दक्षिणतः कथम्.
८.१०८१ दण्डकान्दक्षिणेनाऽहं सरितोऽद्रीन्वनानि च
८.१०८२ अतिक्रम्याऽम्बुधिं चैव पुंसामगममाहृता.
८.१०९१ पृथङ्नभस्वतश्चण्डाद्वैनतेयेन वा विना
८.१०९२ गन्तुमुत्सहते नेह कश्चित्किमुत वानरः.
८.११०१ इति चिन्तावतीं कृच्छ्रात्समासाद्य कपिद्विपः
८.११०२ मुक्तां स्तोकेन रक्षोभिः प्रोचे"ऽहं रामकिङ्करः
८.११११ विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्यपर्वतात्
८.१११२ नाऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः.
८.११२१ असंप्राप्ते दशग्रीवे प्रविष्टोऽहमिदं वनम्
८.११२२ तस्मिन्प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः
८.११३१ तस्मिन्वदति रुष्टोऽपि नाऽकार्षं देवि ! विक्रमम्
८.११३२ अविनाशाय कार्यस्य विचिन्वानः परापरम्.
८.११४१ वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा
८.११४२ जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः
८.११५१ ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्
८.११५२ कुशलोऽन्वेषणस्याऽहमायुक्तो दूतकर्मणि
८.११६१ दर्शनीयतमाः पश्यन्स्त्रीषु दिव्यास्वपि स्त्रियः
८.११६२ प्राप्तो व्यालतमान्व्यस्यन्भूजङ्गेभ्योऽपि राक्षसान्
८.११७१ भवत्यामुत्सुको रामः प्रसितः संगमेन ते
८.११७२ मघासु कृतनिर्वापः पितृभ्यो मां व्यसर्जयत्.
८.११८१ अयं मैथिल्यभिज्ञानं काकुत्स्थस्याऽङ्गुलीयकः
८.११८२ भवत्या स्मरताऽत्यर्थमर्पितः सादरं मम.
८.११९१ रामस्य दयमानोऽसावध्येति तव लक्ष्मणः,
८.११९२ उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः.
८.१२०१ रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः,
८.१२०२ धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः.
८.१२११ राक्षसानां मयि गते रामः प्रणिहनिष्यति
८.१२१२ प्राणानामपणिष्टाऽयं रावणस्त्वामिहानयन्.
८.१२२१ अदेवीद्बन्धुभोगानां, प्रादेवीदात्मसंपदम्,
८.१२२२ शतकृत्वस्तवैकस्याः स्मरत्यह्नो रघूत्तमः.
८.१२३१ तवोपशायिका यावद्राक्षस्यश्चेतयन्ति न,
८.१२३२ प्रतिसंदिश्यतां तावद्भर्तुः शार्ङ्गस्य मैथिलि !
८.१२४१ पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखामृगेण सा
८.१२४२ चूडामाणिमभिज्ञानं ददौ रामस्य संमतम्.
८.१२५१ रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्
८.१२५२ प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्.
८.१२६१ असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्
८.१२६२ गामुकोऽप्यन्तिकं भर्तुर्मनसाऽचिन्तयत्क्षणम्.
८.१२७१ "कृत्वा कर्म यथाऽऽदिष्टं पूर्वकार्याऽविरोधि यः
८.१२७२ करोत्यभ्यधिकं कृत्यं, तमाहुर्दूतमुत्तमम्.
८.१२८१ वैदेहीं दृष्टवान्कर्म कृत्वाऽन्यैरपि दुष्करम्
८.१२८२ यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः.
८.१२९१ राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"
८.१२९२ इति संचित्य सदृशं नन्दनस्याऽभवक्कपिः.
८.१३०१ राघवाभ्यां शिवं, दूतस्तयोरहमिति ब्रुवन्
८.१३०२ हितो भनज्मि रामस्य, कः किं ब्रूतेऽत्र राक्षसः,
८.१३११ विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुमं कुसुमनिपातविचित्रवसुधं सशब्दनिपतद्द्रुमोत्कशकुनम्
८.१३१२ शकुननिनादनादिककुब्विलोलविपलायमानहरिणं हरिणविलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपुवनम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP