रावणवध - भाग १७

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१७.११ आशासत ततः शान्तिमस्नुरग्नीनहावयन्,
१७.१२ विप्रानवाचयन्योधाः, प्राक्कुर्वन्मङ्गलानि च.
१७.२१ अपूजयन्कुलज्येष्ठानुपागूहन्त बालकान्.
१७.२२ स्त्रीः समावर्धयन्साऽस्राः, कार्याणि प्रादिशंस्तथा.
१७.३१ आच्छादयन्, व्यलिम्पंश्च, प्राश्नन्नथ सुराऽऽमिषम्,
१७.३२ प्रापिबन्मधुमाध्वीकं भक्ष्यांश्चाऽऽदन्यथेप्सितान्
१७.४१ न्यश्यन्शस्त्राण्यभीष्टानि, समनह्यंश्च वर्मभिः,
१७.४२ अध्यासत सुयागानि, द्विषद्भ्यश्चाऽशपंस्तथा.
१७.५१ अपूजयंश्चतुर्वक्त्रं, विप्रानार्चंस्तथाऽस्तुवन्,
१७.५२ समालिपत शक्राऽरिर्यानं चाऽभ्यलषद्वरम्.
१७.६१ आमुञ्चद्वर्म रत्नाऽऽढ्यमबध्नात्खड्गमुज्ज्ल्वलम्,
१७.६२ अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः
१७.७१ आघ्नन्भेरीर्महास्वानाः, कम्बूंश्चाऽप्यधमन्शुभान्,
१७.७२ अताडयन्मृदङ्गांश्च, पेराश्चाऽपूरयन्कलाः.
१७.८१ अस्तुवन्बन्दिनः, शब्दानन्योन्यं चोदभावयन्,
१७.८२ अनदन्सिंहनादांश्च, प्राद्रेकत हयद्विपम्.
१७.९१ अनिमित्तान्यथाऽपश्यन्नस्फुटद्रविमण्डलम्,
१७.९२ औक्षन्शोणितमम्भोदा, वायवोऽवान्सुदुःसहाः.
१७.१०१ आर्च्छन्वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन्भटाः,
१७.१०२ रक्तं न्यष्ठीवदक्लाम्य दखिद्यद्वाजिकुञ्जरम्.
१७.१११ न तानगणयन्सर्वानास्कन्दंश्च रिपून्, द्विषः
१७.११२ अच्छिन्दन्नसिभिस्तीक्ष्णैरभिन्दंस्त्ॐअरैस्तथा
१७.१२१ न्यकृन्तंश्चक्रधाराभिरतुदन्शक्तिभिर्दृढम्,
१७.१२२ भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस्त्ॐअरैरलम्.
१७.१३१ आस्यन्प्लवङ्गमा वृक्षानधुन्वन्भूधरैर्भृशम्,
१७.१३२ अहिंसन्मुष्टिभिः क्रोघाददशन्दशनैरपि.
१७.१४१ प्रादुन्वन्जानुभिस्तूर्णमतुदंस्तलकूर्परैः,
१७.१४२ प्राहिण्वन्नरिमुक्तानि शस्त्राणि विविधानि च.
१७.१५१ अतृणेट्शक्रजिच्छत्रूनभ्राम्यच्च समन्ततः,
१७.१५२ अध्वनच्च महाघोरं, न च कंचन नाऽदुनोत्.
१७.१६१ नाऽजानन्सन्दधानं तं, धनुर्नैक्षन्त बिभ्रतम्
१७.१६२ नेषूनचेतन्नस्यन्तं, हतास्तेनाऽविदुर्द्विषः.
१७.१७१ अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चाऽन्यतः,
१७.१७२ आक्रन्दमन्यतोऽकुर्वंस्तेनाऽहन्यन्त चाऽन्यतः.
१७.१८१ प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,
१७.१८२ पर्यश्राम्यन्नतृप्यंश्च क्षतास्तेनाऽम्रियन्त च.
१७.१९१ स्ॐइत्रिराकुलस्तस्मिन्ब्रह्माऽस्त्रं सर्वरक्षसाम्
१७.१९२ निधनायाऽऽजुहूषत्तं व्य्ष्टभ्नाद्रघुनन्दनः.
१७.२०१ ततो मायामयीं सीतां घ्नन्खड्गेन वियद्गतः
१७.२०२ अदृश्यतेन्द्रजिद्, वाक्यमवदत्तं मरुत्सुतः.
१७.२११ "माऽपराध्नोदियं किंचिदभ्रश्यत्पत्युरन्तिकात्
१७.२१२ सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्"
१७.२२१ "पीडाकरममित्राणां कर्तव्यमिति शक्रजित्
१७.२२२ अब्रवीत्, खड्गकृष्टश्च तस्या मूर्धानमच्छिनत्.
१७.२३१ "यत्कृतेऽरीन्व्यगृह्णीम, समुद्रमतराम च,
१७.२३२ सा हते"ति वदन्राममुपातिष्ठन्मरुत्सुतः.
१७.२४१ ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,
१७.२४२ उष्णं च प्राणतां दीर्घमुच्चैर्व्याक्रोशतां तथा.
१७.२५१ तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्,
१७.२५२ ध्रुवं स मोहयित्वाऽस्मान्पापोऽगच्छन्निकुम्भिलाम्.
१७.२६१ मा स्म तिष्ठत, तत्रस्थो वध्योऽस्मावहुताऽनलः,
१७.२६२ अस्त्रे ब्रह्मशिरस्युग्रे स्यन्दने चाऽनुपार्जिते.
१७.२७१ ब्रह्माऽदधाद्वधं तस्य तस्मिन्कर्मण्यसंस्थिते"
१७.२७२ प्रायच्छदाज्ञां स्ॐइत्रेर्युथपानां च राघवः.
१७.२८१ तां प्रत्यैच्छन्सुसंप्रितास्ततस्ते सविभीषणाः,
१७.२८२ निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः
१७.२९१ दिक्पालैः कदनं तत्र सेने प्राकुरुतां महत्,
१७.२९२ ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्यलक्ष्मणौ,
१७.३०१ तत्रेन्द्रजितमैक्षेतां कृतधिष्ण्यं समाहितम्.
१७.३०२ सोऽजुहोत्कृष्णवर्त्मानमामनन्मन्त्रमुत्तमम्.
१७.३११ अध्यायच्छक्रजिद्ब्रह्म, समाधेरचलन्न च.
१७.३१२ तमाह्वयत स्ॐइत्रिरगर्जच्च भयंकरम्.
१७.३२१ अकुप्यदिन्द्रजित्तत्र, पितृव्यं चाऽगदद्वचः
१७.३२२ "त्वमत्राऽजायथा, देह इहाऽपुष्यत्सुराऽमिषैः,
१७.३३१ इहाऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,
१७.३३२ नाऽपश्यः पाणिमार्द्रं त्वं, बन्धुत्वं नाऽप्यपैक्षथाः.
१७.३४१ अधर्मान्नाऽत्रसः पाप ! लोकवादान्न चाऽबिभेः,
१७.३४२ धर्मदुषण ! नूनं त्वं नाऽजाना, नाऽशृणोरिदम्.
१७.३५१ निराकृत्य यथा बन्धून्लघुत्वं यात्यसंशयम्."
१७.३५२ पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित्
१७.३६१ "मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्
१७.३६२ सत्यं समभवं वंशे पापानां रक्षसामहम्.
१७.३७१ न त्वजायत मे शीलं तादृक्, यादृक्पितुस्तव.
१७.३७२ क्षयाऽऽवहेषु दोषेषु वार्यमाणो मयाऽरमत्
१७.३८१ दशग्रीवंऽहमेतस्मादत्यजं, न तु विद्विषन्.
१७.३८२ परस्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्.
१७.३९१ व्यजिघृक्षत्सुरान्नित्यं, प्रामाद्यद्गुणिनां हिते,
१७.३९२ आशङ्कत सुहृद्बन्धूनवृद्धान्बह्वमन्यत.
१७.४०१ दोषैररमतैभिस्ते पिताऽत्यज्यत यैर्मया.
१७.४०२ ततोरुष्यदनर्दच्च, द्विविंशतिभिरेव च
१७.४११ शरैरताडयद्बन्धुं, पञ्चविंशतिभिर्नृपम्
१७.४१२ रावणिस्तस्य स्ॐइत्रिरमथ्नाच्चतुरो हयान्.
१७.४२१ सागरथिं चाऽलुनाद्बाणैरभनक्स्यन्दनं तथा,
१७.४२२ स्ॐइत्रिमकिरद्बाणैः परितो रावणिस्ततः.
१७.४३१ तावस्फावयतां शाक्तिं, बाणांश्चाऽकिरतां मुहुः.
१७.४३२ वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद्रौद्रमिन्द्रजित्.
१७.४४१ ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,
१७.४४२ आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्,
१७.४५१ तस्मान्निरपतद्भूरि शिलाशूलेष्टिमुद्गरम्.
१७.४५२ माहेश्वरेण स्ॐइत्रिरस्तभ्नात्तत्सुदुर्जयम्.
१७.४६१ ततो रौद्रसमायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,
१७.४६२ तेनाऽऽगम्यत घोरेण, शिरश्चाऽह्रियत द्विषः
१७.४७१ अतुष्यन्नमराः सर्वे, प्राहृष्यन्कपियूथपाः,
१७.४७२ पर्यष्वजत स्ॐइत्रिं, मूर्ध्न्यजिघ्रच्च राघवः.
१७.४८१ अरोदीद्राक्षसाऽनीकमरोदन्नृभुजां पतिः,
१७.४८२ मैथिल्यै चाऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.
१७.४९१ "अयुक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्,
१७.४९२ न्यरुन्धंश्चाऽस्य पन्थानं बन्धुता शुचमारुणत्.
१७.५०१ आस्फायताऽस्य वीरत्वममर्षश्चाऽप्यतायत
१७.५०२ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्.
१७.५११ अग्नीनवरिवस्यंश्च ते,ऽनमस्यंश्च शङ्करम्,
१७.५१२ द्विजानप्रीणयन्शान्त्यै यातुधाना भवद्भियः.
१७.५२१ परितः पर्यवाद्वायुराज्यगन्धिर्मनोरमः,
१७.५२२ अश्रूयत स पुण्याहः स्वस्तिघोषः समुच्चरन्.
१७.५३१ योद्धारोऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,
१७.५३२ रत्नानि चाऽददुर्गाश्च, समवाञ्छन्नथाऽऽशिषः.
१७.५४१ अदिहंश्चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,
१७.५४२ अधारयन्स्रजः कान्ता, वर्म चाऽन्येऽदधुर्द्रुतम्.
१७.५५१ समक्ष्णुवत शस्त्राणि, प्रामृजन्खड्गसंहतीः,
१७.५५२ गजाऽऽदीनि समारोहन्, प्रातिष्ठन्ताऽऽथ सत्वराः
१७.५६१ अपूरयन्नभः शब्दो बलसंवर्तसंभवः
१७.५६२ अपूर्यन्त च दिग्भागास्तुमुलैस्तूर्यनिस्वनैः.
१७.५७१ आसीद्द्वारेषु संघट्टो रथाऽश्वद्विपरक्षसाम्
१७.५७२ समहाननिमित्तैश्च समभूयत भीषणैः
१७.५८१ कपयोऽबिभयुस्तस्मिन्नभञ्जंश्च महाद्रुमान्
१७.५८२ प्रोदखायन्गिरींस्तूर्णमगृह्णंश्च महाशिलाः.
१७.५९१ ततः समभवद्युद्धं प्राहरन्कपिराक्षसाः,
१७.५९२ अन्योन्येनाऽभ्यभूयन्त, विमर्दमसहन्त च.
१७.६०१ प्रावर्धत रजो भ्ॐअं, तद्व्याश्नुत दिशो दश,
१७.६०२ पराऽऽत्मीयविवेकं च प्रामुष्णात्कपिरक्षसाम्.
१७.६११ ततोऽद्विषुर्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः.
१७.६१२ अद्विषन्वानराश्चैव वानरेभ्योऽपि निर्दयाः
१७.६२१ अघुरंस्ते महाघोरमश्च्योतन्नथ शोणितम्,
१७.६२२ समपद्यत रक्तेन समन्तात्तेन कर्दमः.
१७.६३१ गम्भीराः प्रावहन्नद्यः, समजायन्त च ह्रदाः,
१७.६३२ वृद्धं च तद्रजोऽशाम्यत्, समवेद्यन्त च द्विषः.
१७.६४१ ततोऽचित्रीयताऽस्त्रौघैर्धनुश्चाऽधूनयन्महत्
१७.६४२ रामः, समीहितं तस्य नाऽचेतन्स्वे न चाऽपरे.
१७.६५१ छिन्नानैक्षन्त भिन्नांश्च समन्ताद्रामसायुकैः.
१७.६५२ क्रुष्टं हाहेति चाऽशृण्वन्न च रामं न्यरूपयन्.
१७.६६१ अभिनच्छत्रुसंघातानक्षुणद्वाजिकुञ्जरम्,
१७.६६२ अपिनट्च रथाऽनीकं, न चाऽज्ञायत संचरन्.
१७.६७१ दश दन्तिसहस्राणि रथिनां च महाऽऽत्मनाम्
१७.६७२ चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम्
१७.६८१ लक्षे च द्वे पदातीनां राघवेण धनुर्भृता
१७.६८२ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.
१७.६९१ यमलोकमिवाऽग्रथ्नाद्, रुद्राऽऽक्रीडमिवाऽकरोत्,
१७.६९२ शैलैरिवाऽचिनोद्भूमिं बृहद्भी राक्षसैर्हतैः.
१७.७०१ अस्तुवन्देवगन्धर्वा, व्यस्मयन्त प्लवङ्गमाः
१७.७०२ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्.
१७.७११ राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्.
१७.७१२ अमुह्यद्बालवृद्धं च, समरौदितरो जनः.
१७.७२१ सर्वतश्चाऽभयं प्राप्नोन्नैच्छन्नृभ्यस्तु रावणः,
१७.७२२ फलं तस्येदमभ्यायाद्दुरुक्तस्येति चाऽब्रुवन्.
१७.७३१ ततोऽधावन्महाघोरं रथमास्थाय रावणः,
१७.७३२ अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः.
१७.७४१ मेघाः सविद्युतोऽवर्षंश्चेलक्नोपं च शोणितम्,
१७.७४२ अवान्भीमा नभस्वन्तः, प्रारुवन्नशिवाः शिवाः
१७.७५१ आटाट्यताऽवमत्याऽसौ दुर्निमित्तानि, संयुगे
१७.७५२ अधुनोद्धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः
१७.७६१ व्यनाशयंस्ततः शत्रून्सुग्रीवाऽस्ता महीभृतः,
१७.७६२ ततो व्यरसदग्लायदध्य्शेत महीतलम्.
१७.७७१ आश्च्योतद्रुधिरं, तोयमलसच्चाऽति विह्वलम्,
१७.७७२ अशीयत नृमांसाऽदां बलं सुग्रीवबाधितम्.
१७.७८१ विरूपाक्षस्ततो क्रीडत्संग्रामे मत्तहस्तिना,
१७.७८२ मुष्टिनाऽदालयत्तस्य मूर्धानं वानराऽधिपः.
१७.७९१ अचूर्णयच्च यूपाक्षं शिलया तदनन्तरम्.
१७.७९२ संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्.
१७.८०१ ततोऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान्वनौकसाम्,
१७.८०२ अगोपायच्च रक्षांसि दिशश्चाऽरीनभाजयत्.
१७.८११ आलोकयत्स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,
१७.८१२ धनुरभ्रमयद्भीममभीषयत विद्विषः.
१७.८२१ आस्कन्दल्लक्ष्मणं बानैरत्यक्रामच्च तं द्रुतम्,
१७.८२२ राममभ्यद्रवज्जिष्णुरस्कुनाच्चेषुवृष्टिभिः.
१७.८३१ अपौहद्बाणवर्षं तद्भल्लै रामो निराकुलः,
१७.८३२ प्रत्यस्कुनोद्दषग्रीवं शरैराशीविषोपमैः.
१७.८४१ मण्डलान्याटतां चित्रमच्छित्तां शस्त्रसंहतीः,
१७.८४२ जगद्विस्मापयेतां तौ, न च वीरावसीदताम्.
१७.८५१ व्य्ॐअ प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,
१७.८५२ अभित्तां तूर्णमन्योन्यं शिक्षाश्चाऽतनुतां मुहुः.
१७.८६१ समाधत्ताऽऽसुरं शस्त्रं राक्षसः क्रूरविक्रमः,
१७.८६२ तदक्षरन्महासर्पान्व्याघ्रसिंहांश्च भीषणान्.
१७.८७१ न्यषेधत्पावकाऽस्त्रेण रामस्तद्राक्षसस्ततः
१७.८७२ अदीव्यद्रौद्रमत्युग्रं, मुसलाऽऽद्यगलत्ततः
१७.८८१ गान्धर्वेण न्यविद्यत्तत्क्षितीन्द्रो,ऽथ नराऽशनः
१७.८८२ सर्वमर्मसु काकुत्स्थ म्ॐभत्तीक्ष्णैः शिलीमुखैः
१७.८९१ ततस्त्रिशिरसं तस्य प्रावृश्चल्लक्ष्मणो ध्वजम्,
१७.८९२ अमथ्नात्सारथिं चाऽऽशु, भूरिभिश्चाऽतुदच्छरैः.
१७.९०१ अश्वान्विभीषनोऽतुभ्नात्स्यन्दनं चाऽक्षिणोद्द्रुतम्,
१७.९०२ नाऽक्षुभ्नाद्राक्षसो, भ्रातुः शक्तिं चोदवृहद्गुरुम्.
१७.९११ तामापतन्तीं स्ॐइत्रिस्त्रिधाऽकृन्तच्छिलीमुखैः,
१७.९१२ अशब्दायन्त पश्यन्तस्ततः क्रुद्धो निशाचरः
१७.९२१ अष्टघण्टां महाशक्तिमुदयच्छन्महत्तराम्,
१७.९२२ रामाऽनुजं तयाऽविध्यत्, स महीं व्यसुराश्रयत्.
१७.९३१ राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः
१७.९३२ ततस्तूर्णं दशग्रीवो रणक्ष्मा पर्यशेषयत्.
१७.९४१ सस्फुरस्योदकर्षच्च स्ॐइत्रेः शक्तिमग्रजः,
१७.९४२ असिञ्चदोषधीस्ता याः समानीता हनूमता.
१७.९५१ उदजीवत्सुमित्राभूर्भ्राताऽऽश्लिष्यत तमायतम्,
१७.९५२ सन्यङ्मूर्धन्युपाशिङ्घ दपृच्छच्च निरामयम्
१७.९६१ ततः प्रोदसहन्सर्वे योद्धुमभ्यद्रवत्परान्,
१७.९६२ अकृच्छ्रायत च प्राप्तो रथेनाऽन्येनऽरावणः.
१७.९७१ "भूमिष्ठस्याऽसमं युद्धं रथस्थेने"ति मातलिः
१७.९७२ आहरद्रथमत्युग्रं सशस्त्रं मघवाऽऽज्ञया.
१७.९८१ सोऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः
१७.९८२ निरास्यत दशाऽऽस्यस्, तच्छक्राऽस्त्रेणाजयन्नृपः.
१७.९९१ ततः शतमहस्रेण रामः प्रौर्णोन्निशाचरम्
१७.९९२ बाणानामक्षिणोद्धुर्यान्, सारथिं चाऽदुनोद्द्रुतम्.
१७.१००१ अदृश्यन्ताऽनिमित्तानि, प्राह्वलत्क्षितिमण्डलम्,
१७.१००२ रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं महीपतिः.
१७.१०११ ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,
१७.१०१२ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः
१७.१०२१ अस्तृणादधिकं रामस्ततोऽदेवत सायकैः,
१७.१०२२ अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्.
१७.१०३१ राक्षसोऽतर्जयत्सूतं पुनश्चाऽढौकयद्रथम्,
१७.१०३२ निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम्
१७.१०४१ उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ
१७.१०४२ अदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्
१७.१०५१ उभौ मायां व्यतायेतां, वीरौ नाऽश्राम्यतामुभौ
१७.१०५२ मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ
१७.१०६१ न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौ
१७.१०६२ स्यन्दनौ समपृच्येतामुभयोर्दीप्तवाजिनौ.
१७.१०७१ ततो मायामयान्मूर्ध्नो राक्षसोऽप्रथयद्रणे,
१७.१०७२ रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः.
१७.१०८१ समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,
१७.१०८२ सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः.
१७.१०९१ ततो मातलिना शस्त्रमस्मर्यत महीपतेः
१७.१०९२ वधाय रावणस्योग्रं स्वयम्भूर्यदकल्पयत्.
१७.११०१ नभस्वान्यस्य वाजेषु, फले तिग्मांशुपावकौ
१७.११०२ गुरुत्वं मेरुसङ्काशं, देहः सूक्ष्मो वियन्मयः.
१७.११११ राजितं गारुडैः पक्षैर्विश्वेषां घाम तेजसाम्
१७.१११२ स्मृतं तद्रावणं भित्त्वा सुघोरं भुव्यशाययत्.
१७.११२१ आबध्नन्कपिवदनानि संप्रसादं, प्राशंसत्सुरसमितिर्नृपं जिताऽरिम्,
१७.११२२ अन्येषां विगतपरिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्नबन्धुः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP