रावणवध - भाग १

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१.११ अभून्नृपो विबुधसखः परंतपः श्रुताऽन्वितो दशरथ इत्युदाहृतः,
१.१२ गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत्स्वयम्.
१.२१ सोऽध्यैष्ट वेदांस्, त्रिदशानयष्ट, पित्न्पारीत्, सममंस्त बन्धून्,
१.२२ व्यजेष्ट षड्वर्गमरंस्त नीतौ, समूलघातं न्यवधीदरींश्च.
१.३१ वसूनि तोयं घनवद्व्यकारीत्, सहाऽऽसनं गोत्रभिदाऽध्यवात्सीत्,
१.३२ न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषुभृतां निरास्तत्.
१.४१ पुण्यो महाब्रह्मसमूहजुष्टः संतर्पणो नाकसदां वरेण्यः
१.४२ जज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः.
१.५१ स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्ध्या
१.५२ अध्यास्त सर्वर्तुसुखामयोध्या मध्यासितां ब्रह्मभिरिद्धबोधैः.
१.६१ निर्माणदक्षस्य समीहितेषु सीमेव पद्माऽऽसनकौशलस्य
१.६२ ऊर्ध्वस्फुरद्रत्नगभस्तिभिर्या स्थिताऽवहस्येव पुरं मघोनः.
१.७१ सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि
१.७२ स्त्रीभिर्युतान्यप्सरसामिवौघैर्मेरोः शिरांसीव गृहाणि यस्याम्.
१.८१ अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः
१.८२ हिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः
१.९१ धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु काले
१.९२ विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु.
१.१०१ पुत्रीयता तेन वराऽङ्गनाभि रानायि विद्वान्क्रतुषु क्रियावान्
१.१०२ विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः
१.१११ ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्,
१.११२ ज्ञानाऽऽशयस्तस्य ततो व्यतानीत्स कर्मठः कर्म सुताऽनुबन्धम्.
१.१२१ रक्षांसि वेदीं परितो निरास्थ दङ्गान्ययाक्षीद्भितः प्रधानम्,
१.१२२ शेषाण्यहौषीत्सुतसंपदे च, वरं वरेण्यो नृपतेरमार्गीत्.
१.१३१ निष्टां गते दक्त्रिमसभयतोषे विहित्रिमे कर्मणि राजपत्न्यः
१.१३२ प्राशुर्हुतोच्छिष्टमुदारवंश्यास्तिस्रः प्रसोतुं चतुरः सुपुत्रान्.
१.१४१ कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयीतो भरतस्ततोऽभूत्,
१.१४२ प्रासोष्ट शत्रुघ्नमुदारचेष्ट मेका सुमित्रा सह लक्ष्मणेन.
१.१५१ आर्चीद्द्विजातीन्परमाऽर्थविन्दा नुदेजयान्भूतगणान्न्यषेधीत्,
१.१५२ विद्वानुपानेष्ट च तान्स्वकाले यतिर्वशिष्टो यमिनां वरिष्ठः.
१.१६१ वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,
१.१६२ ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः,
१.१७१ ततोभ्यगाद्गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिः
१.१७२ रामं वरीतुं परिरक्षणार्थं, राजाऽऽजिहत्तं मधुपर्कपाणिः.
१.१८१ ऐषीः पुनर्जन्मजयाय यत्त्वं, रूपाऽऽदिबोधान्न्यवृतच्च यत्ते,
१.१८२ तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस्तच्छिवमित्यवादीत्.
१.१९१ आख्यन्मुनिस्तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,
१.१९२ तानि द्विषद्वीर्यनिराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेन.
१.२०१ स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम्,
१.२०२ अहंयुनाऽथ क्षितिपः शुभंयु रूचे वचस्तापसकुञ्जरेण.
१.२११ मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्मवृद्ध्यै,
१.२१२ क्षत्रं द्विजत्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणुस्वसूनुम्.
१.२२१ घानिष्यते तेन महान्विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,
१.२२२ मा मां महाऽऽत्मन्परिभूर्योग्ये न मद्विधो न्यस्यति भारमग्र्यम्.
१.२३१ क्रुध्यन्कुलं धक्ष्यति विप्रवह्निर्, यास्यन्सुतस्तप्स्यति मां समन्युम्,
१.२३२ इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य.
१.२४१ आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,
१.२४२ तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः.
१.२५१ प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य घृष्णुः
१.२५२ त्रैमातुरः कृत्स्नजिताऽस्त्रशस्त्रः सध्र्यङ्रतः श्रेयसि लक्ष्मणोऽभूत्.
१.२६१ इषुमति रघुसिंहे दन्दशूकाञ्जिघांसौ धनुररिभिरसह्यं मुष्टिपीडं दधाने
१.२६२ व्रजति, पुरतरुण्यो बद्धचित्राऽङ्गुलित्रे कथमपि गुरुशोकान्मा रुदन्माङ्गलिक्यः
१.२७१ अथ जगदुरनीचैराशिषस्तस्य विप्रास्, तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये,
१.२७२ अभिमतफलशंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश्चाऽनुकूलाः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP