रावणवध - भाग १६

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१६.११ ततः प्ररुदितो राजा रक्षसां हतबान्धवः
१६.१२ "किं करिष्यामि राज्येन, सीतया किं करिष्यते
१६.२१ अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्.
१६.२२ ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः.
१६.३१ अतिकायाद्विना पाश्यं को वा छेत्स्यति वारुणम्,
१६.३२ रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति.
१६.४१ श्लाघिष्ये केन, को बन्धून्नेष्यत्युन्नतिमुन्नतः,
१६.४२ कः प्रेष्यति पित्न्काले, कृत्वा कित्थष्यते न कः.
१६.५१ उद्यंस्यति हरिर्वज्रं, विचरिष्यति निर्भयः,
१६.५२ भोक्ष्यते यज्ञभागांश्च शूरमानं च वक्ष्यति.
१६.६१ रविस्तप्स्यति निःशङ्कं, वास्यत्यनियतं मरुत्,
१६.६२ निर्वर्त्स्यत्यृतुसंघातः, स्वेच्छयेन्दुरुदेष्यति.
१६.७१ तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः,
१६.७२ अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा.
१६.८१ अन्मीलिष्यति चक्षुर्मे वृथा, यद्विनयाऽऽगतम्
१६.८२ आज्ञालाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्.
१६.९१ धिङ्मां, त्रिशिरसा नाऽहं सन्दर्शिष्येऽद्य यत्पुनः,
१६.९२ घानिष्यन्ते द्विषः केन तस्मिन्पञ्चत्वमागते.
१६.१०१ शत्रुभिर्निहते मत्ते द्रक्ष्येऽहं संयुगे सुखम्,
१६.१०२ युद्धोन्मत्ताद्विना शत्रून्समास्कन्त्स्यति को रणे.
१६.१११ आह्वास्यते विशङ्को मां योत्स्यमानः शतक्रतुः,
१६.११२ प्रकल्प्स्यति च तस्याऽर्थो निकुम्बे दुर्हणे हते
१६.१२१ कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते,
१६.१२२ देवान्तक ! त्वया त्यक्तो रिपोर्यास्यामि वश्यताम्.
१६.१३१ मरिष्यामि, विजेष्ये वा, हताश्चेत्तनया मम,
१६.१३२ हनिष्यामि रिपूंस्तूर्णं, न जीविष्यामि दुःखितः
१६.१४१ स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम्
१६.१४२ "दशग्रीवस्य दुर्नीतेर्विनष्टं रक्षसां कुलम्."
१६.१५१ केन सम्भावितं तातकुम्भकर्णस्य राघवः
१६.१५२ रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति.
१६.१६१ पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते.
१६.१६२ नभस्वान्भङ्क्ष्यते व्य्ॐअ मुष्टिभिस्ताडयिष्यते.
१६.१७१ इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः,
१६.१७२ जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः.
१६.१८१ कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते
१६.१८२ संभावितानि नैतानि कदाचित्केनचिज्जने.
१६.१९१ कुम्भकर्णे हते लङ्का मारोक्ष्यन्ति प्लवङ्गमाः,
१६.१९२ दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममाऽऽश्रमान्.
१६.२०१ चर्त्स्यन्ति बालवृद्धांश्च, नर्त्स्यन्ति च मुदा युताः
१६.२०२ तेन राक्षसमुख्येन विना तान्को निरोत्स्यति.
१६.२११ अमर्षो मे परः, सीतां राघवः कामयिष्यते,
१६.२१२ च्युतराज्यात्सुखं तस्मात्किं किलाऽसाववाप्स्यति.
१६.२२१ मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः,
१६.२२२ भूमौ वा निखनिष्यामि विध्वंसस्याऽस्य कारणम्
१६.२३१ नाऽनुरोत्स्ये जगल्लक्ष्मीं, घटिष्ये जीवितुं न वा
१६.२३२ न रंस्ये विषयैः शून्ये भवने बान्धवैरहम्.
१६.२४१ मोदिष्ये कस्य सौख्येऽहं, को मे मोदिष्यते सुखे,
१६.२४२ आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना.
१६.२५१ याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः,
१६.२५२ ताः किं मन्युक्षताऽऽभोगा न विपत्सु विपत्तयः.
१६.२६१ "विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः,
१६.२६२ असन्धित्सोस्तवे"त्येतद्विभीषणसुभाषितम्.
१६.२७१ "अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्,
१६.२७२ संयोत्स्यामह," इत्येतत्प्रहस्तेन च भाषितम्.
१६.२८१ मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम्
१६.२८२ योधयिष्यति संग्रामे दिव्याऽस्त्ररथदुर्जयम्.
१६.२९१ सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्वहीनवत्,
१६.२९२ अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरिशोणितम्.
१६.३०१ आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा,
१६.३०२ अनुभाविष्यते शोको मैथिल्याऽद्य पतिक्षयात्.
१६.३११ मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः,
१६.३१२ ग्लास्यन्त्यपतिपुत्राश्च वने वानरयोषितः.
१६.३२१ सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्,
१६.३२२ न विक्रोक्ष्यन्ति राक्षस्यो, नरांश्चाऽत्स्यन्ति हर्षिताः.
१६.३३१ प्राङ्मुहूर्तात्प्रभातेऽहं भविष्यामि ध्रुवं सुखी
१६.३३२ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः
१६.३४१ तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्,
१६.३४२ ततः परेण भूयोऽपि लङ्कामेष्याम्यमत्सरः"
१६.३५१ तमेववादिनं मूढमिन्द्र्जित्समुपागतः
१६.३५२ "युयुत्सिष्येऽहमित्येवं वदन्रिपुभयंकरः.
१६.३६१ नाऽभिज्ञा ते महाराज !, जेष्यावः शक्रपालितम्
१६.३६२ दृप्तदेवगुणाऽऽकीर्ण मावां सह सुराऽऽलयम्,
१६.३७१ नाऽभिज्ञा ते, सयक्षेन्द्रं भङ्क्ष्यावो यद्यमं बलात्,
१६.३७२ रत्नानि चाऽऽहरिष्यावः, प्राप्स्यावश्च पुरीमिमाम्.
१६.३८१ एष पेक्ष्याम्यरीन्भूयो, न शोचिष्यसि रावण !
१६.३८२ जगद्द्रक्ष्यसि नीराममवगाहिष्यसे दिशः.
१६.३९१ सहभृत्यः सुराऽऽवासे भयं भूयो विधास्यसि
१६.३९२ प्रणंस्यत्यद्य देवेन्द्रस्त्वां, वक्ष्यति स सन्नतिम्.
१६.४०१ भेष्यते मुनिभिस्त्वत्तस्त्वमधिष्ठास्यसि द्विषः,
१६.४०२ ज्ञास्येऽहमद्य संग्रामे समस्तैः शूरमानिभिः.
१६.४११ ज्ञायिष्यन्ते मया चाऽद्य वीरंमन्या द्विषद्गणाः,
१६.४१२ गूहिष्यामि क्षितिं कृत्तै रद्य गात्रैर्वनाकसाम्.
१६.४२१ आरोक्ष्यामि युगान्तवारिदघटा संघट्टधीरध्वनिं निर्यास्यन्रथमच्छ्रितध्वजधनुः खड्गप्रभाभासुरम्.
१६.४२२ श्रोष्यस्यद्य विकीर्णवृक्णविमुख व्यापन्नशत्रौ रणे तृप्तांश्छोणितशोणभीषणमुखान्क्रव्याऽशिनः क्रोशतः."

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP