उत्तरस्थान - अध्याय ३७

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


सर्पाणाम् एव विण्-मूत्र-शुक्राण्ड-शव-कोथ-जाः ।
दोषैर् व्यस्तैः समस्तैश् च युक्ताः कीटाश् चतुर्-विधाः ॥१॥

दष्टस्य कीटैर् वायव्यैर् दंशस् तोद-रुजोल्बणः ।
आग्नेयैर् अल्प-संस्रावो दाह-राग-विसर्प-वान् ॥२॥

पक्व-पीलु-फल-प्रख्यः खर्जूर-सदृशो ऽथ-वा ।
कफाधिकैर् मन्द-रुजः पक्वोदुम्बर-संनिभः ॥३॥

स्रावाढ्यः सर्व-लिङ्गस् तु विवर्ज्यः सांनिपातिकैः ।
वेगाश् च सर्प-वछोफो वर्धिष्णुर् विस्र-रक्त-ता ॥४॥

३७.४ विवर्ज्यः सांनिपातिकः शिरो-ऽक्षि-गौरवं मूर्छा भ्रमः श्वासो ऽति-वेदना ।
सर्वेषां कर्णिका शोफो ज्वरः कण्डूर् अ-रोचकः ॥५॥

३७.५ भ्रमः श्वासो ऽति-वेदनाः वृश्चिकस्य विषं तीक्ष्णम् आदौ दहति वह्नि-वत् ।
ऊर्ध्वम् आरोहति क्षिप्रं दंशे पश्चात् तु तिष्ठति ॥६॥

३७.६द्दंशे पश्चाच तिष्ठति दंशः सद्यो ऽति-रुक् श्यावस् तुद्यते स्फुटतीव च ।
ते गवादि-शकृत्-कोथादिग्ध-दष्टादि-कोथतः ॥७॥

सर्प-कोथाच संभूता मन्द-मध्य-महा-विषाः ।
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुर-मेचकाः ॥८॥

३७.८ रूक्ष-कर्बुर-मेचकाः रोमशा बहु-पर्वाणो लोहिताः पाण्डुरोदराः ।
धूम्रोदरास् त्रि-पर्वाणो मध्यास् तु कपिलारुणाः ॥९॥

पिशङ्गाः शबराश् चित्राः शोणिताभा महा-विषाः ।
अग्न्य्-आभा द्व्य्-एक-पर्वाणो रक्तासित-सितोदराः ॥१०॥

तैर् दष्टः शून-रसनः स्तब्ध-गात्रो ज्वरार्दितः ।
खैर् वमञ् छोणितं कृष्णम् इन्द्रियार्थान् अ-संविदन् ॥११॥

स्विद्यन् मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः ।
विशीर्यमाण-मांसश् च प्राय-शो विजहात्य् असून् ॥१२॥

उच्चिटिङ्गस् तु वक्त्रेण दशत्य् अभ्यधिक-व्यथः ।
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्ट-रोम-ताम् ॥१३॥

३७.१३ उच्चिटङ्गस् तु वक्त्रेण ३७.१३ सो ऽधमो वृश्चिकात् स्तम्भं करोति सेकम् अङ्गानां दंशः शीताम्बुनेव च ।
उष्ट्र-धूमः स एवोक्तो रात्रि-चाराच रात्रिकः ॥१४॥

३७.१४ दंशे शीताम्बुनेव च वात-पित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः ।
प्रायो वातोल्बण-विषा वृश्चिकाः सोष्ट्र-धूमकाः ॥१५॥

यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् ।
तस्य तस्यौषधैः कुर्याविपरीत-गुणैः क्रियाम् ॥१६॥

३७.१६ लिङ्गाधिक्यं प्रवर्तयेत् हृत्-पीडोर्ध्वानिल-स्तम्भः सिरायामो ऽस्थि-पर्व-रुक् ।
घूर्णनोद्वेष्टनं गात्र-श्याव-ता वातिके विषे ॥१७॥

संज्ञा-नाशोष्ण-निश्वासौ हृद्-दाहः कटुकास्य-ता ।
मांसावदरणं शोफो रक्त-पीतश् च पैत्तिके ॥१८॥

३७.१८ रक्तः पीतश् च पैत्तिके छर्द्य्-अ-रोचक-हृल्-लास-प्रसेकोत्क्लेश-पीनसैः ।
स-शैत्य-मुख-माधुर्यैर् विद्याछ्लेष्माधिकं विषम् ॥१९॥

पिण्याकेन व्रणालेपस् तैलाभ्यङ्गश् च वातिके ।
स्वेदो नाडी-पुलाकाद्यैर् बृंहणश् च विधिर् हितः ॥२०॥

पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश् चाति-शीतलैः ।
लेखन-च्छेदन-स्वेद-वमनैः श्लैष्मिकं जयेत् ॥२१॥

कीटानां त्रि-प्रकाराणां त्रैविध्येन क्रिया हिता ।
स्वेदालेपन-सेकांस् तु कोष्णान् प्रायो ऽवचारयेत् ॥२२॥

३७.२२ त्रैविध्येन क्रिया हिताः ३७.२२ कवोष्णान् प्रविचारयेत् अन्य-त्र मूर्छितादंश-पाकतः कोथतो ऽथ-वा ।
नृ-केशाः सर्षपाः पीता गुडो जीर्णश् च धूपनम् ॥२३॥

विष-दंशस्य सर्वस्य काश्यपः परम् अब्रवीत् ।
विष-घ्नं च विधिं सर्वं कुर्यात् संशोधनानि च ॥२४॥

३७.२४ कश्यपः परम् अब्रवीत् साधयेत् सर्प-वदष्टान् विषोग्रैः कीट-वृश्चिकैः ।
तण्डुलीयक-तुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥२५॥

याति कीट-विषैः कम्पं न कैलास इवानिलैः ।
क्षीरि-वृक्ष-त्वग्-आलेपः शुद्धे कीट-विषापहः ॥२६॥

मुक्ता-लेपो वरः शोफ-तोद-दाह-ज्वर-प्रणुत् ।
वचा-हिङ्गु-विडङ्गानि सैन्धवं गज-पिप्पली ॥२७॥

पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ।
दशाङ्गम् अ-गदं पीत्वा सर्व-कीट-विषं जयेत् ॥२८॥

सद्यो वृश्चिक-जं दंशं चक्र-तैलेन सेचयेत् ।
विदारिगन्धा-सिद्धेन कवोष्णेनेतरेण वा ॥२९॥

लवणोत्तम-युक्तेन सर्पिषा वा पुनः पुनः ।
सिञ्चेत् कोष्णारनालेन स-क्षीर-लवणेन वा ॥३०॥

३७.३० स-क्षार-लवणेन वा उपनाहो घृते भृष्टः कल्को ऽजाज्याः स-सैन्धवः ।
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥३१॥

३७.३१ उपनाहे घृत-भृष्टः ३७.३१ उपनाहो घृत-भृष्टः रजनी-सैन्धव-व्योष-शिरीष-फल-पुष्प-जैः ।
मातुलुङ्गाम्ल-गो-मूत्र-पिष्टं च सुरसाग्र-जम् ॥३२॥

३७.३२ मातुलुङ्गं तु गो-मूत्र- ३७.३२ -पिष्टः स-सुरसार्जकः लेपः सुखोष्णश् च हितः पिण्याको गो-मयो ऽपि वा ।
पाने सर्पिर् मधु-युतं क्षीरं वा भूरि-शर्करम् ॥३३॥

३७.३३ पिण्याको गो-मयेन वा पारावत-शकृत् पथ्या तगरं विश्व-भेषजम् ।
बीजपूर-रसोन्मिश्रः परमो वृश्चिका-गदः ॥३४॥

३७.३४ परमो वृश्चिके ऽ-गदः ३७.३४ परमो वृश्चिको ऽ-गदः स-शैवलोष्ट्र-दंष्ट्रा च हन्ति वृश्चिक-जं विषम् ।
हिङ्गुना हरितालेन मातुलुङ्ग-रसेन च ॥३५॥

३७.३५ स-सैन्धवोष्ट्र-दंष्ट्रा च ३७.३५ मातुलुङ्ग-रसेन वा लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा ।
करञ्जार्जुन-शेलूनां कटभ्यां कुटजस्य च ॥३६॥

शिरीषस्य च पुष्पाणि मस्तुना दंश-लेपनम् ।
यो मुह्यति प्रश्वसिति प्रलपत्य् उग्र-वेदनः ॥३७॥

तस्य पथ्या-निशा-कृष्णा-मञ्जिष्ठातिविषोषणम् ।
सालाबु-वृन्तं वार्ताक-रस-पिष्टं प्रलेपनम् ॥३८॥

३७.३८ शलाटु-वृन्तं वार्ताक- सर्व-त्र चोग्रालि-विषे पाययेदधि-सर्पिषी ॥३९अ॥
विध्येत् सिरां विदध्याच वमनाञ्जन-नावनम् ॥३९च्॥
उष्ण-स्निग्धाम्ल-मधुरं भोजनं चानिलापहम् ॥३९एf ॥
नागरं गृह-कपोत-पुरीषं बीजपूरक-रसो हरितालम् ।
सैन्धवं च विनिहन्त्य् अ-गदो ऽयं लेपतो ऽलि-कुल-जं विषम् आशु ॥४०॥

अन्ते वृश्चिक-दष्टानां समुदीर्णे भृशं विषे ।
विषेणालेपयेदंशम् उच्चिटिङ्गे ऽप्य् अयं विधिः ॥४१॥

नाग-पुरीष-च्छत्त्रं रोहिष-मूलं च शेलु-तोयेन ।
कुर्यागुटिकां लेपाइयम् अलि-विष-नाशनी श्रेष्ठा ॥४२॥

अर्कस्य दुग्धेन शिरीष-बीजं त्रिर् भावितं पिप्पलि-चूर्ण-मिश्रम् ।
एषो ऽ-गदो हन्ति विषाणि कीट-भुजङ्ग-लूतोन्दुर-वृश्चिकानाम् ॥४३॥

शिरीष-पुष्पं स-करञ्ज-बीजं काश्मीर-जं कुष्ठ-मनःशिले च ।
एषो ऽ-गदो रात्रिक-वृश्चिकानां संक्रान्ति-कारी कथितो जिनेन ॥४४॥

३७.४४ शिरीष-बीजं स-करञ्ज-बीजं कीटेभ्यो दारुण-तरा लूटाः षो-डश ता जगुः ।
अष्टा-विंशतिर् इत्य् एके ततो ऽप्य् अन्ये तु भूयसीः ॥४५॥

सहस्र-रश्म्य्-अनुचरा वदन्त्य् अन्ये सहस्र-शः ।
बहूपद्रव-रूपा तु लूतैकैव विषात्मिका ॥४६॥

रूपाणि नामतस् तस्या दुर्-ज्ञेयान्य् अति-संकरात् ।
नास्ति स्थान-व्यवस्था च दोषतो ऽतः प्रचक्षते ॥४७॥

कृच्छ्र-साध्या पृथग्-दोषैर् अ-साध्या निचयेन सा ।
तद्-दंशः पैत्तिको दाह-तृट्-स्फोट-ज्वर-मोह-वान् ॥४८॥

भृशोष्ंा रक्त-पीताभः क्लेदी द्राक्षा-फलोपमः ।
श्लैष्मिकः कठिनः पाण्डुः परूषक-फलाकृतिः ॥४९॥

३७.४९ भृशोष्ं-रक्त-पीताभः निद्रां शीत-ज्वरं कासं कण्डूं च कुरुते भृशम् ।
वातिकः परुषः श्यावः पर्व-भेद-ज्वर-प्रदः ॥५०॥

तद्-विभागं यथा-स्वं च दोष-लिङ्गैर् विभावयेत् ।
अ-साध्यायां तु हृन्-मोह-श्वास-हिध्मा-शिरो-ग्रहाः ॥५१॥

३७.५१ -श्वास-हिध्मा-शिरो-रुजाः श्वेत-पीतासिता-रक्ताः पिटिकाः श्वयथूद्भवः ।
वेपथुर् वमथुर् दाहस् तृड् आन्ध्यं वक्र-नास-ता ॥५२॥

३७.५२ श्वेत-पीतासिता-रक्त- ३७.५२ -पिटिका-श्वयथूद्भवः ३७.५२ तृड् आन्ध्यं वक्र-नासिका श्यावौष्ठ-वक्त्र-दन्त-त्वं पृष्ठ-ग्रीवावभञ्जनम् ।
पक्व-जम्बू-स-वर्णं च दंशात् स्रवति शोणितम् ॥५३॥

सर्वापि सर्व-जा प्रायो व्यपदेशस् तु भूयसा ।
तीक्ष्ण-मध्यावर-त्वेन सा त्रि-धा हन्त्य् उपेक्षिता ॥५४॥

३७.५४ सा त्रि-धा हन्त्य् उपेक्षया सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ।
लूता-दंशश् च सर्वो ऽपि दद्रू-मण्डल-संनिभः ॥५५॥

३७.५५ लूता-दंशस् तु सर्वो ऽपि सितो ऽसितो ऽरुणः पीतः श्यावो वा मृदुर् उन्नतः ।
मध्ये कृष्णो ऽथ-वा श्यावः पर्य्-अन्ते जालकावृतः ॥५६॥

३७.५६ सितासितो ऽरुणः पीतः विसर्प-वांश् छोफ-युतस् तप्यते बहु-वेदनः ।
ज्वराशु-पाक-विक्लेद-कोथावदरणान्वितः ॥५७॥

क्लेदेन यत् स्पृशत्य् अङ्गं तत्रापि कुरुते व्रणम् ।
श्वास-दंष्ट्रा-शकृन्-मूत्र-शुक्र-लाला-नखार्तवैः ॥५८॥

अष्टाभिर् उद्वमत्य् एषा विषं वक्त्राविशेषतः ।
लूता नाभेर् दशत्य् ऊर्ध्वम् ऊर्ध्वं चाधश् च कीटकाः ॥५९॥

३७.५९ अष्टाभिर् उद्वमन्त्य् एता ३७.५९ विषं वक्त्रैर् विशेषतः ३७.५९ लूता नाभेर् दशन्त्य् ऊर्ध्वम् ३७.५९ ऊर्ध्वं वाधश् च कीटकाः ३७.५९ ऊर्ध्वं चाधश् च कीटकः ३७.५९ अधश् च विष-कीटकाः तद्-दूषितं च वस्त्रादि देहे पृक्तं विकार-कृत् ।
दिनार्धं लक्ष्यते नैव दंशो लूता-विषोद्भवः ॥६०॥

सूची-व्यध-वआभाति ततो ऽसौ प्रथमे ऽहनि ।
अ-व्यक्त-वर्णः प्रचलः किञ्-चित्-कण्डू-रुजान्वितः ॥६१॥

३७.६१ सूची-विद्ध-वआभाति द्वितीये ऽभ्युन्नतो ऽन्तेषु पिटिकैर् इव वाचितः ।
व्यक्त-वर्णो नतो मध्ये कण्डू-मान् ग्रन्थि-संनिभः ॥६२॥

३७.६२ द्वितीये ऽत्य्-उन्नतो ऽन्तेषु ३७.६२ पिटिकैर् इव चाचितः तृतीये स-ज्वरो रोम-हर्ष-कृरक्त-मण्डलः ।
शराव-रूपस् तोदाढ्यो रोम-कूपेषु सास्रवः ॥६३॥

३७.६३ रोम-कूपेषु स-स्रवः महांश् चतुर्थे श्वयथुस् ताप-श्वास-भ्रम-प्रदः ।
विकारान् कुरुते तांस् तान् पञ्चमे विष-कोप-जान् ॥६४॥

षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् ।
इति तीक्ष्णं विषं मध्यं हीनं च विभजेअतः ॥६५॥

३७.६५ षष्ठे प्राप्नोति मर्माणि एक-विंशति-रात्रेण विषं शाम्यति सर्व-था ।
अथाशु लूता-दष्टस्य शस्त्रेणादंशम् उद्धरेत् ॥६६॥

३७.६६ दंशं शस्त्रेण चोद्धरेत् दहेच जाम्बवौष्ठाद्यैर् न तु पित्तोत्तरं दहेत् ।
कर्कशं भिन्न-रोमाणं मर्म-संध्य्-आदि-संश्रितम् ॥६७॥

प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन् न च ।
लेपयेदग्धम् अ-गदैर् मधु-सैन्धव-संयुतैः ॥६८॥

३७.६८ न च्छिन्दीत दहेन् न वा सु-शीतैः सेचयेचानु कषायैः क्षीरि-वृक्ष-जैः ।
सर्वतो ऽपहरेरक्तं शृङ्गाद्यैः सिरयापि वा ॥६९॥

सेक-लेपास् ततः शीता बोधि-श्लेष्मातकाक्षकैः ।
फलिनी-द्वि-निशा-क्षौद्र-सर्पिर्भिः पद्मकाह्वयः ॥७०॥

३७.७० सेकालेपास् ततः शीता ३७.७० बोधि-श्लेष्मातकाक्षिकैः ३७.७० बोधि-श्लेष्मातकाक्ष-जैः ३७.७० फलिनी-द्वि-निशा-श्रेष्ठा- अ-शेष-लूता-कीटानाम् अ-गदः सार्वकार्मिकः ।
हरिद्रा-द्वय-पत्तङ्ग-मञ्जिष्ठा-नत-केसरैः ॥७१॥

स-क्षौद्र-सर्पिः पूर्वस्माअधिकश् चम्पकाह्वयः ।
तद्-वगो-मय-निष्पीड-शर्करा-घृत-माक्षिकैः ॥७२॥

३७.७२ तद्-वगो-मय-निष्पीडा- अपामार्ग-मनोऽह्वाल-दार्वी-ध्यामक-गैरिकैः ।
नतैला-कुष्ठ-मरिच-यष्ट्य्-आह्व-घृत-माक्षिकैः ॥७३॥

अ-गदो मन्दरो नाम तथान्यो गन्ध-मादनः ।
नत-लोध्र-वचा-कट्वी-पाठैला-पत्त्र-कुङ्कुमैः ॥७४॥

मञ्जिष्ठा-श्लेष्मातक-रजनी-सुवहा-शिरीष-पालिन्द्यः ।
स-सिन्धुवारा विषं घ्नन्ति सैला-चन्दन-कनकाः ॥७४-१॥

विष-घ्नं बहु-दोषेषु प्रयुञ्जीत विशोधनम् ।
यष्ट्य्-आह्व-मदनाङ्कोल्ल-जालिनी-सिन्धुवारिकाः ॥७५॥

३७.७५ विष-घ्नैर् बहु-दोषेषु ३७.७५ -जालिनी-सिन्धुवारितान् ३७.७५ -जालिनी-सिन्धुवारितम् कफे ज्येष्ठाम्बुना पीत्वा विषम् आशु समुद्वमेत् ।
शिरीष-पत्त्र-त्वङ्-मूल-फलं वाङ्कोल्ल-मूल-वत् ॥७६॥

३७.७६ -फलं चाङ्कोल्ल-मूल-वत् विरेचयेच त्रि-फला-नीलिनी-त्रिवृतादिभिः ।
निवृत्ते दाह-शोफादौ कर्णिकां पातयेव्रणात् ॥७७॥

३७.७७ -फलिनी-त्रिवृतादिभिः कुसुम्भ-पुष्पं गो-दन्तः स्वर्णक्षीरी कपोत-विट् ।
त्रिवृता सैन्धवं दन्ती कर्णिका-पातनं तथा ॥७८॥

३७.७८ कुसुम्भ-पुष्प-गो-दन्त- ३७.७८ -स्वर्णक्षीरी-कपोत-विट् ३७.७८ कर्णिका-पातनं परम् मूलम् उत्तरवारुण्या वंश-निर्लेख-संयुतम् ।
तद्-वच सैन्धवं कुष्ठं दन्ती कटुक-दौग्धिकम् ॥७९॥

राज-कोशातकी-मूलं किण्वो वा मथितोद्भवः ।
कर्णिका-पात-समये बृंहयेच विषापहैः ॥८०॥

३७.८० किट्टो वा मथितोद्भवः ३७.८० किणो वा मथितोद्भवः ३७.८० बृंहयेत विषापहैः स्नेह-कार्यम् अ-शेषं च सर्पिषैव समाचरेत् ।
विषस्य वृद्धये तैलम् अग्नेर् इव तृणोलुपम् ॥८१॥

३७.८१ विषम् आवर्धयेत् तैलम् ३७.८१ अग्नेर् इव तृणोलपम् ह्रीवेर-वैकङ्कत-गोपकन्या-मुस्ता-शमी-चन्दन-टुण्टुकानि ।
शैवाल-नीलोत्पल-वक्र-यष्टी-त्वङ्-नाकुली-पद्मक-राठ-मध्यम् ॥८२॥

३७.८२ -मुस्ता-शमी-चन्दन-तिन्दुकानि रजनी-घन-सर्पलोचना-कण-शुण्ठी-कण-मूल-चित्रकाः ।
वरुणागुरु-बिल्व-पाटली-पिचुमन्दामय-शेलु-केसरम् ॥८३॥

३७.८३ वरुणागुरु-बिल्व-पाटला- बिल्व-चन्दन-नतोत्पल-शुण्ठी-पिप्पली-निचुल-वेतस-कुष्ठम् ।
शुक्ति-शाक-वर-पाटलि-भार्गी-सिन्धुवार-करघाट-वराङ्गम् ॥८४॥

३७.८४ शुक्ति-शाबरक-पाटलि-भार्गी- ३७.८४ -सिन्धुवार-करहाट-वराङ्गम् पित्त-कफानिल-लूताः पानाञ्जन-नस्य-लेप-सेकेन ।
अ-गद-वरा वृत्त-स्थाः कु-गतीर् इव वारयन्त्य् एते ॥८५॥

३७.८५ कु-गतीर् इव दारयन्त्य् एते ३७.८५ कु-मतीर् इव दारयन्त्य् एते ३७.८५ कु-मतीर् इव वारयन्त्य् एते लोध्रं सेव्यं पद्मकं पद्म-रेणुः कालीयाख्यं चन्दनं यच रक्तम् ।
कान्ता-पुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्व-क्रियाभिः ॥८६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP