उत्तरस्थान - अध्याय १३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


तिमिरं काच-तां याति काचो ऽप्य् आन्ध्यम् उपेक्षया ।
नेत्र-रोगेष्व् अतो घोरं तिमिरं साधयेद्रुतम् ॥१॥

तुलां पचेत जीवन्त्या द्रोणे ऽपां पाद-शेषिते ।
तत्-क्वाथे द्वि-गुण-क्षीरं घृत-प्रस्थं विपाचयेत् ॥२॥

१३.२ तत्-क्वाथे द्वि-गुणं क्षीरं प्रपौण्डरीक-काकोली-पिप्पली-लोध्र-सैन्धवैः ।
शताह्वा-मधुक-द्राक्षा-सिता-दारु-फल-त्रयैः ॥३॥

कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् ।
द्राक्षा-चन्दन-मञ्जिष्ठा-काकोली-द्वय-जीवकैः ॥४॥

१३.४ तिमिराणां हरं परम् सिता-शतावरी-मेदा-पुण्ड्राह्व-मधुकोत्पलैः ।
पचेज् जीर्ण-घृत-प्रस्थं सम-क्षीरं पिचून्मितैः ॥५॥

१३.५ पचेज् जीर्णं घृत-प्रस्थं हन्ति तत् काच-तिमिर-रक्त-राजी-शिरो-रुजः ।
पटोल-निम्ब-कटुका-दार्वी-सेव्य-वरा-वृषम् ॥६॥

स-धन्वयास-त्रायन्ती-पर्पटं पालिकं पृथक् ।
प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि ॥७॥

तद्-आढके ऽर्ध-पलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ।
मुस्त-भूनिम्ब-यष्ट्य्-आह्व-कुटजोदीच्य-चन्दनैः ॥८॥

१३.८ तद्-आढके ऽर्ध-पलिकैर् १३.८ घृत-प्रस्थं विपाचयेत् स-पिप्पलीकैस् तत् सर्पिर् घ्राण-कर्णास्य-रोग-जित् ।
विद्रधि-ज्वर-दुष्टारुर्-विसर्पापचि-कुष्ठ-नुत् ॥९॥

१३.९ स-व्योष-चव्यैस् तत् सर्पिर् १३.९ घ्राण-कर्णाक्षि-रोग-जित् १३.९ विद्रधि-ज्वर-दुष्टास्र- विशेषाछुक्र-तिमिर-नक्तान्ध्योष्णाम्ल-दाह-हृत् ।
त्रि-फलाष्ट-पलं क्वाथ्यं पाद-शेषं जलाढके ॥१०॥

१३.१० -नक्तान्ध्योष्णाम्ल-दाह-नुत् १३.१० पाद-शेषे जलाढके तेन तुल्य-पयस्केन त्रि-फला-पल-कल्क-वान् ।
अर्ध-प्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा ॥११॥

युक्तं पिबेत् तत् तिमिरी तद्-युक्तं वा वरा-रसम् ।
यष्टीमधु-द्वि-काकोली-व्याघ्री-कृष्णामृतोत्पलैः ॥१२॥

पालिकैः स-सिता-द्राक्षैर् घृत-प्रस्थं पचेत् समैः ।
अजा-क्षीर-वरा-वसा-मार्कव-स्व-रसैः पृथक् ॥१३॥

महा-त्रैफलम् इत्य् एतत् परं दृष्टि-विकार-जित् ।
त्रैफलेनाथ हविषा लिहानस् त्रि-फलां निशि ॥१४॥

१३.१४ परं दृष्टि-विकार-नुत् यष्टीमधुक-संयुक्तां मधुना च परिप्लुताम् ।
मासम् एकं हिताहारः पिबन्न् आमलकोदकम् ॥१५॥

सौपर्णं लभते चक्षुर् इत्य् आह भग-वान् निमिः ।
ताप्यायो-हेम-यष्ट्य्-आह्व-सिता-जीर्णाज्य-माक्षिकैः ॥१६॥

संयोजिता यथा-कामं तिमिर-घ्नी वरा वरा ।
स-घृतं वा वरा-क्वाथं शीलयेत् तिमिरामयी ॥१७॥

अपूप-सूप-सक्तून् वा त्रि-फला-चूर्ण-संयुतान् ।
पायसं वा वरा-युक्तं शीतं स-मधु-शर्करम् ॥१८॥

१३.१८ अपूप-तक्र-सक्तून् वा प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् ।
मृद्वीका-शर्करा-क्षौद्रैः सततं तिमिरातुरः ॥१९॥

१३.१९ प्रातर् भुक्तस्य वा पूर्वम् स्रोतो-जांशांश् चतुः-षष्टिं ताम्रायो-रूप्य-काञ्चनैः ।
युक्तान् प्रत्य्-एकम् एकांशैर् अन्ध-मूषोदर-स्थितान् ॥२०॥

ध्मापयित्वा समावृत्तं ततस् तच निषेचयेत् ।
रस-स्कन्ध-कषायेषु सप्त-कृत्वः पृथक् पृथक् ॥२१॥

वैडूर्य-मुक्ता-शङ्खानां त्रिभिर् भागैर् युतं ततः ।
चूर्णाञ्जनं प्रयुञ्जीत तत् सर्व-तिमिरापहम् ॥२२॥

१३.२२ तत् सर्वं तिमिरापहम् मांसी-त्रि-जातकायः-कुङ्कुम-नीलोत्पलाभया-तुत्थैः ।
सित-काच-शङ्ख-फेनक-मरिचाञ्जन-पिप्पली-मधुकैः ॥२३॥

चन्द्रे ऽश्विनी-स-नाथे सु-चूर्णितैर् अञ्जयेयुगलं अक्ष्णोः ।
तिमिरार्म-रक्त-राजी-कण्डू-काचादि-शमम् इच्छन् ॥२४॥

मरिच-वर-लवण-भागौ भागौ द्वौ कण-समुद्र-फेनाभ्याम् ।
सौवीर-भाग-नवकं चित्रायां चूर्णितं कफामय-जित् ॥२५॥

१३.२५ चित्रा-संचूर्णितं कफामय-जित् मनोह्वा-तुत्थ-कस्तूरी-मांसी-मलय-रोचनाः ।
दश-कर्पूर-संयुक्तम् अशीति-गुणम् अञ्जनम् ॥२५-१-॥
१३.२५-१-च्व् दर-कर्पूर-संयुक्तम् पिष्टं चित्राश्विनी-पुष्ये षड्-विधे तिमिरे हितम् ।
प्रसादनं च दृष्टेः स्याचक्षुषेणावभाषितम् ॥२५-२-॥
द्राक्षा-मृणाली-स्व-रसे क्षीर-मद्य-वसासु च ।
पृथक् दिव्याप्सु स्रोतो-जं सप्त-कृत्वो निषेचयेत् ॥२६॥

तचूर्णितं स्थितं शङ्खे दृक्-प्रसादनम् अञ्जनम् ।
शस्तं सर्वाक्षि-रोगेषु विदेह-पति-निर्मितम् ॥२७॥

१३.२७ तचूर्णितं घृतं शङ्खे निर्दग्धं बादराङ्गारैस् तुत्थं चेत्थं निषेचितम् ।
क्रमाअजा-पयः-सर्पिः-क्षौद्रे तस्मात् पल-द्वयम् ॥२८॥

१३.२८ तुत्थं चैवं निषेचितम् १३.२८ क्रमाछाग-पयः-सर्पिः- कार्षिकैस् ताप्य-मरिच-स्रोतो-ज-कटुका-नतैः ।
पटु-लोध्र-शिला-पथ्या-कणैलाञ्जन-फेनकैः ॥२९॥

युक्तं पलेन यष्ट्याश् च मूषान्तर्-ध्मात-चूर्णितम् ।
हन्ति काचार्म-नक्तान्ध्य-रक्त-राजीः सु-शीलितः ॥३०॥

चूर्णो विशेषात् तिमिरं भास्-करो भास्-करो यथा ।
त्रिंशद्-भागा भुजङ्गस्य गन्ध-पाषाण-पञ्चकम् ॥३१॥

शुल्ब-तालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् ।
अन्ध-मूषी-कृतं ध्मातं पक्वं वि-मलम् अञ्जनम् ॥३२॥

१३.३२ शुल्ब-तारकयोर् द्वौ द्वौ १३.३२ अन्ध-मूषा-गतं ध्मातं तिमिरान्त-करं लोके द्वितीय इव भास्-करः ॥३३अ॥
१३.३३ तिमिरापहरं लोके गो-मूत्रे छगण-रसे ऽम्ल-काञ्जिके च स्त्री-स्तन्ये ॥३३॥
१३.३३ गो-मूत्रे छगल-रसे ऽम्ल-काञ्जिके च हविषि विषे च माक्षिके च ॥३३॥
यत् तुत्थं ज्वलितम् अनेक-शो निषिक्तं ॥३३ए ॥
तत् कुर्यागरुड-समं नरस्य चक्षुः ॥३३f ॥
तुत्थं स-काशं कनकं स-फलं शङ्ख-शिला-गैरिकम् अञ्जनं च ।
नरः कपाल-सहि-कूङ्कुडाण्डं सप्त-द्वि-सप्त-त्रि-समयो गतः ॥३३-१॥

भृङ्गोद्भव-स्व-रस-भावितम् आज-दुग्धे मूत्रे गवाम् पयसि च त्रि-फला-कषाये ।
द्राक्षा-रसे च परिशुद्धम् इति क्रमेण सौवीरम् अञ्जनम् इदं तिमिरं निहन्ति ॥३३-२॥
श्रेष्ठा-जलं भृङ्ग-रसं स-विषाज्यम् अजा-पयः ।
यष्टी-रसं च यत् सीसं सप्त-कृत्वः पृथक् पृथक् ॥३४॥

१३.३४ श्रेष्ठा-रसं भृङ्ग-रसं तप्तं तप्तं पायितं तच्-छलाका नेत्रे युक्ता साञ्जनान्-अञ्जना वा ।
तैमिर्यार्म-स्राव-पैच्छिल्य-पैल्लं कण्डूं जाड्यं रक्त-राजीं च हन्ति ॥३५॥

रसेन्द्र-भुजगौ तुल्यौ तयोस् तुल्यम् अथाञ्जनम् ।
ईषत्-कर्पूर-संयुक्तम् अञ्जनं तिमिरापहम् ॥३६॥

१३.३६ ईषत्-कर्पूर-सहितम् १३.३६ अञ्जनं तिमिरे वरम् १३.३६ अञ्जनं नयनामृतम् यो गृध्रस् तरुण-रवि-प्रकाश-गल्लस् तस्यास्यं समय-मृतस्य गो-शकृद्भिः ।
निर्दग्धं सम-घृतम् अञ्जनं च पेष्यं योगो ऽयं नयन-बलं करोति गार्ध्रम् ॥३७॥
कृष्ण-सर्प-वदने स-हविष्कं दग्धम् अञ्जन-निःसृत-धूमम् ।
चूर्णितं नलद-पत्त्र-विमिश्रं भिन्न-तारम् अपि रक्षति चक्षुः ॥३८॥

१३.३८ दग्धम् अञ्जन-निर्गत-धूमम् १३.३८ योजितं नलद-पत्त्र-विमिश्रं नागाञ्जनाश्माल-शिलार्क-वङ्गैस् त्रिंशद्-द्वि-पञ्च-द्वयम् अ-द्विकैकैः ।
अन्ध-मूषी-कृतैश् छाग-पयो-निषिक्तैर् दृष्टेर् इदं भास्-करम् अञ्जनं स्यात् ॥३८-१॥

स्रोतो-ऽश्म-वीरं ... वेष्ट्याजमोदा-वट-च्छदैः ।
षट्कं तिमिर-जित् क्लिष्टं मृल्-लिप्तं गो-मयाग्निना ॥३८-२॥

ताम्रायस्-कान्त-गन्धाह्वा-तार्क्षा यत् सु-च्छलं रजः ।
लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टि-रोग-जित् ॥३८-३॥

१३.३८-३ -तार्क्ष्या यत् सु-च्छलं रजः कृष्ण-सर्पं मृतं न्यस्य चतुरश् चापि वृश्चिकान् ।
क्षीर-कुम्भे त्रि-सप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥३९॥

१३.३९ क्लेदयित्वानु मन्थयेत् १३.३९ क्लेदयित्वाथ मन्थयेत् तत्र यन् नव-नीतं स्यात् पुष्णीयात् तेन कुक्कुटम् ।
अन्धस् तस्य पुऋईषेण प्रेक्षते ध्रुवम् अञ्जनात् ॥४०॥

कृष्ण-सर्प-वसा शङ्खः कतकात् फलम् अञ्जनम् ।
रस-क्रियेयम् अ-चिराअन्धानां दर्शन-प्रदा ॥४१॥

मरिचानि दशार्ध-पिचुस् ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः ।
क्षीरार्द्र-दग्धम् अञ्जनम् अ-प्रतिसाराख्यम् उत्तमं तिमिरे ॥४२॥

१३.४२ मरिचानि दश द्वि-पलं अक्ष-बीज-मरिचामलक-त्वक्-तुत्थ-यष्टिमधुकैर् जल-पिष्टैः ।
छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्य् अ-चिरेण ॥४३॥

मरिचामलक-जलोद्भव-तुत्थाञ्जन-ताप्य-धातुभिः क्रम-वृद्धैः ।
षण्-माक्षिक इति योगस् तिमिरार्म-क्लेद-काच-कण्डू-हन्ता ॥४४॥

१३.४४ तिमिरार्म-क्लेद-काच-कण्डू-हा १३.४४ तिमिरार्म-क्लेद-काच-कण्डू-घ्नः रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतो-ऽञ्जनं ताम्रम् अयः स-शङ्खं ।
कु-चन्दनं लोहित-गैरिकं च चूर्णाञ्जनं सर्व-दृग्-आमय-घ्नम् ॥४५॥

तिल-तैलम् अक्ष-तैलं भृङ्ग-स्व-रसो ऽसनाच निर्यूहः ।
आयस-पात्र-विपक्वं करोति दृष्टेर् बलं नस्यम् ॥४६॥

१३.४६ करोति दृष्टेर् बलं नस्यात् दोषानुरोधेन च नैक-शस् तं स्नेहास्र-विस्रावण-रेक-नस्यैः ।
उपाचरेअञ्जन-मूर्ध-वस्ति-वस्ति-क्रिया-तर्पण-लेप-सेकैः ॥४७॥

सामान्यं साधनम् इदं प्रति-दोषम् अतः शृणु ॥४८अ॥
वात-जे तिमिरे तत्र दश-मूलाम्भसा घृतम् ।
क्षीरे चतुर्-गुणे श्रेष्ठा-कल्क-पक्वं पिबेत् ततः ॥४९॥

त्रि-फला-पञ्च-मूलानां कषायं क्षीर-संयुतम् ।
एरण्ड-तैल-संयुक्तं योजयेच विरेचनम् ॥५०॥

१३.५० एरण्ड-तैल-संमिश्रं १३.५० योजयेत विरेचनम् स-मूल-जाल-जीवन्ती-तुलां द्रोणे ऽम्भसः पचेत् ।
अष्ट-भाग-स्थिते तस्मिंस् तैल-प्रस्थं पयः-समे ॥५१॥

१३.५१ तैल-प्रस्थं पयः-समम् बला-त्रितय-जीवन्ती-वरी-मूलैः पलोन्मितैः ।
यष्टी-पलैश् चतुर्भिश् च लोह-पात्रे विपाचयेत् ॥५२॥

१३.५२ बला-त्रि-जात-जीवन्ती- लोह एव स्थितं मासं नावनाऊर्ध्व-जत्रु-जान् ।
वात-पित्तामयान् हन्ति तविशेषादृग्-आश्रयान् ॥५३॥

१३.५३ लोह-पात्र-स्थितं मासं १३.५३ तविशेषादृग्-आमयान् केशास्य-कन्धरा-स्कन्ध-पुष्टि-लावण्य-कान्ति-दम् ।
सितैरण्ड-जटा-सिंही-फल-दारु-वचा-नतैः ॥५४॥

१३.५४ -पुष्टि-लावण्य-कान्ति-कृत् घोषया बिल्व-मूलैश् च तैलं पक्वं पयो-ऽन्वितम् ।
नस्यं सर्वोर्ध्व-जत्रूत्थ-वात-श्लेष्मामयार्ति-जित् ॥५५॥

१३.५५ शताह्वा-बिल्व-मूलैश् च वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते ।
गृध्राहि-कुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥५६॥

प्रत्यञ्जने च स्रोतो-जं रस-क्षीर-घृते क्रमात् ।
निषिक्तं पूर्व-वयोज्यं तिमिर-घ्नम् अन्-उत्तमम् ॥५७॥

१३.५७ रस-क्षीर-घृतैः क्रमात् न चेएवं शमं याति ततस् तर्पणम् आचरेत् ।
शताह्वा-कुष्ठ-नलद-काकोली-द्वय-यष्टिभिः ॥५८॥

प्रपौण्डरीक-सरल-पिप्पली-देवदारुभिः ।
सर्पिर् अष्ट-गुण-क्षीरं पक्वं तर्पणम् उत्तमम् ॥५९॥

मेदसस् तद्-वऐणेयादुग्ध-सिद्धात् खजाहतात् ।
उद्धृतं साधितं तेजो मधुकोशीर-चन्दनैः ॥६०॥

श्वाविच्-छल्यक-गोधानां दक्ष-तित्तिरि-बर्हिणाम् ।
पृथक् पृथग् अनेनैव विधिना कल्पयेवसाम् ॥६१॥

१३.६१ श्वाविच्-छल्यक-गोधानाम् १३.६१ श्वा-विष्किराक-गोधानाम् १३.६१ ऋक्ष-तित्तिरि-बर्हिणाम् प्रसादनं स्नेहनं च पुट-पाकं प्रयोजयेत् ।
वात-पीनस-वचात्र निरूहं सानुवासनम् ॥६२॥

१३.६२ निरूहं चानुवासनम् पित्त-जे तिमिरे सर्पिर् जीवनीय-फल-त्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम् ॥६३॥

शर्करैला-त्रिवृच्-चूर्णैर् मधु-युक्तैर् विरेचयेत् ।
सु-शीतान् सेक-लेपादीन् युञ्ज्यान् नेत्रास्य-मूर्धसु ॥६४॥

शारिवा-पद्मकोशीर-मुक्ता-शाबर-चन्दनैः ।
वर्तिः शस्ताञ्जने चूर्णस् तथा पत्त्रोत्पलाञ्जनैः ॥६५॥

१३.६५ वर्तिः शस्ताञ्जनं चूर्णस् १३.६५ तथा पद्मोत्पलाञ्जनैः स-नागपुष्प-कर्पूर-यष्ट्य्-आह्व-स्वर्ण-गैरिकैः ।
सौवीराञ्जन-तुत्थक-शृङ्गी-धात्री-फल-स्फटिक-कर्पूरम् ॥६६॥

पञ्चांशं पञ्चांशं त्र्य्-अंशम् अथैकांशम् अञ्जनं तिमिर-घ्नम् ।
नस्यं चाज्यं शृतं क्षीर-जीवनीय-सितोत्पलैः ॥६७॥

श्लेष्मोद्भवे ऽमृता-क्वाथ-वरा-कण-शृतं घृतम् ।
विध्येत् सिरां पीत-वतो दद्याचानु विरेचनम् ॥६८॥

क्वाथं पूगाभया-शुण्ठी-कृष्णा-कुम्भ-निकुम्भ-जम् ।
ह्रीवेर-दारु-द्वि-निशा-कृष्णा-कल्कैः पयो-ऽन्वितैः ॥६९॥

द्वि-पञ्च-मूल-निर्यूहे तैलं पक्वं च नावनम् ।
शङ्ख-प्रियङ्गु-नेपाली-कटु-त्रिक-फल-त्रिकैः ॥७०॥

दृग्-वैमल्याय वि-मला वर्तिः स्यात् कोकिला पुनः ।
कृष्ण-लोह-रजो-व्योष-सैन्धव-त्रि-फलाञ्जनैः ॥७१॥

१३.७१ वर्तिः स्यात् कौलिका पुनः शश-गो-खर-सिंहोष्ट्र-द्वि-जा लालाटम् अस्थि च ।
श्वेत-गो-वाल-मरिच-शङ्ख-चन्दन-फेनकम् ॥७२॥

पिष्टं स्तन्याज्य-दुग्धाभ्यां वर्तिस् तिमिर-शुक्र-जित् ।
रक्त-जे पित्त-वत् सिद्धिः शीतैश् चास्रं प्रसादयेत् ॥७३॥

मधूक-साराञ्जन-ताम्र-त्रि-कटुक-विडङ्ग-पौण्डरीकाणि ।
स-लवण-तुत्थ-त्रि-फला-लोध्राणि नभो-ऽम्बु-पिष्टानि ॥७३-१॥

वर्तिश् चतुर्-दशाङ्गी नयनामय-नाशनी शिला-स्तम्भे ।
लिखिता हिताय जगतस् तिमिरापहरी विशेषेण ॥७३-२॥

एक-गुणा मागधिका द्वि-गुणा च हरीतकी सलिल-पिष्टा ।
वर्तिर् इयं तिमिर-पटल-काच-कण्ड्व्-अस्र-हरी ॥७३-३॥

द्राक्षया नलद-लोध्र-यष्टिभिः शङ्ख-ताम्र-हिम-पद्म-पद्मकैः ।
सोत्पलैश् छगल-दुग्ध-वर्तितैर् अस्र-जं तिमिरम् आशु नश्यति ॥७४॥

१३.७४ द्राक्षया नलद-लोध्र-यष्टिका- १३.७४ -शङ्ख-ताम्र-हिम-पद्म-पद्मकैः १३.७४ -शङ्ख-ताम्र-हिम-पद्म-पत्त्रकैः संसर्ग-संनिपातोत्थे यथा-दोषोदयं क्रिया ।
सिद्धं मधूक-कृमिजिन्-मरिचामरदारुभिः ॥७५॥

स-क्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च ।
नत-नीलोत्पलानन्ता-यष्ट्य्-आह्व-सुनिषण्णकैः ॥७६॥

साधितं नावने तैलं शिरो-वस्तौ च शस्यते ।
दद्याउशीर-निर्यूहे चूर्णितं कण-सैन्धवम् ॥७७॥

१३.७७ साधितं नावनं तैलं तत् स्रुतं स-घृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् ।
शीते चास्मिन् हितम् इदं सर्व-जे तिमिरे ऽञ्जनम् ॥७८॥

१३.७८ तछृतं स-घृतं भूयः अस्थीनि मज्ज-पूर्णानि सत्-त्वानां रात्रि-चारिणाम् ।
स्रोतो-जाञ्जन-युक्तानि वहत्य् अम्भसि वासयेत् ॥७९॥

१३.७९ स्रोतो-ऽञ्जनेन युक्तानि मासं विंशति-रात्रं वा ततश् चोद्धृत्य शोषयेत् ।
स-मेषशृङ्गी-पुष्पाणि स-यष्ट्य्-आह्वानि तान्य् अनु ॥८०॥

१३.८० स-यष्ट्य्-आह्वानि तानि तु चूर्णितान्य् अञ्जनं श्रेष्ठं तिमिरे सांनिपातिके ।
काचे ऽप्य् एषा क्रिया मुक्त्वा सिरां यन्त्र-निपीडिताः ॥८१॥

१३.८१ सिरा यन्त्र-निपीडिताः १३.८१ सिरां यन्त्र-निपीडनात् आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्व् अस्रे जलौकसः ।
गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमारजः ॥८२॥

१३.८२ आन्ध्याय स्युर् अतो दद्यात् रस-क्रियेयं स-क्षौद्रा काच-यापनम् अञ्जनम् ।
नकुलान्धे त्रि-दोषोत्थे तैमिर्य-विहितो विधिः ॥८३॥

१३.८३ तैमिर्य-विधि-वत् क्रियाः रस-क्रिया घृत-क्षौद्र-गो-मय-स्व-रस-द्रुतैः ।
तार्क्ष्य-गैरिक-तालीशैर् निशान्धे हितम् अञ्जनम् ॥८४॥

१३.८४ निशान्ध्ये हितम् अञ्जनम् दध्ना विघृष्टं मरिचं रात्र्य्-अन्धे ऽञ्जनम् उत्तमम् ।
करञ्जिकोत्पल-स्वर्ण-गैरिकाम्भो-ज-केसरैः ॥८५॥

१३.८५ रात्र्य्-अन्धाञ्जनम् उत्तमम् १३.८५ कारञ्जिकोत्पल-स्वर्ण- पिष्टैर् गो-मय-तोयेन वर्तिर् दोषान्ध-नासिनी ।
अजा-मूत्रेण वा कौन्ती-कृष्णा-स्रोतो-ज-सैन्धवैः ॥८६॥

१३.८६ वर्तिर् दोषान्ध्य-नासिनी कालानुसारी-त्रि-कटु-त्रि-फलाल-मनःशिलाः ।
स-फेनाश् छाग-दुग्धेन रात्र्य्-अन्धे वर्तयो हिताः ॥८७॥

१३.८७ रात्र्य्-आन्ध्ये वर्तयो हिताः संनिवेश्य यकृन्-मध्ये पिप्पलीर् अ-दहन् पचेत् ।
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम् ॥८८॥

१३.८८ निशान्ध्ये श्रेष्ठम् अञ्जनम् १३.८८ नक्तान्ध्ये श्रेष्ठम् अञ्जनम् खादेच प्लीह-यकृती माहिषे तैल-सर्पिषा ।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥८९॥

तथातिमुक्तकैरण्ड-शेफाल्य्-अभीरु-जानि च ।
भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥९०॥

१३.९० सिद्धं घृतं कुम्भ-योनेः १३.९० पत्त्रैः पाने ऽति-पूजितम् धूमराख्याम्ल-पित्तोष्ण-विदाहे जीर्ण-सर्पिषा ।
स्निग्धं विरेचयेछीतैः शीतैर् दिह्याच सर्वतः ॥९१॥

गो-शकृद्-रस-दुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् ।
स्वर्ण-गैरिक-तालीश-चूर्णावापा रस-क्रिया ॥९२॥

मेदा-शाबरकानन्ता-मञ्जिष्ठा-दार्वि-यष्टिभिः ।
क्षीराष्टांशं घृतं पक्वं स-तैलं नावनं हितम् ॥९३॥

तर्पणं क्षीर-सर्पिः स्याअ-शाम्यति सिरा-व्यधः ।
चिन्ताभिघात-भी-शोक-रौक्ष्यात् सोत्कटकासनात् ॥९४॥

१३.९४ -रूक्षाम्ल-कटुकाशनात् विरेक-नस्य-वमन-पुट-पाकादि-विभ्रमात् ।
विदग्धाहार-वमनात् क्षुत्-तृष्णादि-विधारणात् ॥९५॥

अक्षि-रोगावसानाच पश्येत् तिमिर-रोगि-वत् ।
यथा-स्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥९६॥

सूर्योपरागानल-विद्युद्-आदि-विलोकनेनोपहतेक्षणस्य ।
संतर्पणं स्निग्ध-हिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥९७॥

चक्षू-रक्षायां सर्व-कालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावइच्छा ।
व्यर्थो लोको ऽयं तुल्य-रात्रिन्-दिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते ॥९८॥

त्रि-फला रुधिर-स्रुतिर् विशुद्धिर् मनसो निर्वृतिर् अञ्जनं स-नस्यम् ।
शकुनाशन-ता स-पाद-पूजा घृत-पानं च सदैव नेत्र-रक्षा ॥९९॥

१३.९९ मनसो निर्वृतिर् अञ्जनं च नस्यम् १३.९९ शयनासन-ता स-पाद-पूजा १३.९९ शयनासन-तोष-पाद-पूजा अ-हिताअशनात् सदा निवृत्तिर् भृश-भास्-वच्-चल-सूक्ष्म-वीक्षणाच ।
मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम् ॥१००॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP