मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
अथातो हेरम्बोपनिषदं व्याख...

हेरम्बोपनिषत् - अथातो हेरम्बोपनिषदं व्याख...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


अथातो हेरम्बोपनिषदं व्याख्यास्याम: । गौरी सा सर्वमड्रला सर्वज्ञं परिसमेत्योवाच । अधीहि भगवन्नात्मविद्यां प्रशस्तां यया जन्तुर्मुच्यते मायया च । यतो दु:खाद्बिमुक्तो यात्ति लोकं परं शुभ्रं केवलं सात्त्विकं च ॥१॥
तां वै स होवाच महानुकम्पासिन्धुर्बन्धुर्भुवनस्य गोप्ता । श्रद्धस्वैतद्‍गौरि सर्वात्मना त्वं मा ते भूय: संशयोऽस्मिन् कदाचित् ॥२॥
हेरम्बतत्त्बे परमात्मसारे नो वै योगान्नैव तपोबलेन । नैवायुधप्रभावतो महेशि दग्धं पुरा त्रिपुरं दैवयोगात् ॥३॥
तस्यापि हेरम्बगुरो: प्रसादाद्यथा विरिञ्चिर्गरुडो मुकुन्द: । देवस्य यस्यैव बलेन भूय: स्वं स्वं हितं प्राप्य सुखेन सर्वम् ॥४॥
मोदन्ते स्वे स्वे पदे पुण्यलब्धे सर्वैर्दैवै: पूजनीयो गणेश: । प्रभु: प्रभूणामपि विघ्रराज: सिन्दूरवर्ण: पुरुष: पुराण: ॥५॥
लक्ष्मीसहायोऽद्वयकुञ्जराकृतिश्चतुर्भुजश्चन्द्रकलाक लाप: । मायाशरीरो मधुरस्वभावस्तस्य ध्यानात् पूजनात्तत्स्वभावा: ॥६॥
संसारपारं मुनयोऽपि यान्ति स वा ब्रह्मा स प्रजेशो हरि:  स: । इन्द्र: स चन्द्र: परम: परात्मा स एव सर्वो भुवनस्य साक्षी ॥७॥
स सर्वलोकस्य शुभाशुभस्य तं वै ज्ञात्वा मृत्युमत्येति जन्तु: । नान्य: पन्था दु:ख- विमुक्तिहेतु: सर्वेषु भूतेषु गणेशमेकम् ॥८॥
विज्ञाय तं मृत्युमुखात् प्रमुच्यते स एवमास्थाय शरीरमेकम् । मायामयं मोहयतीव सर्वं स प्रत्यहं कुरुते कर्मकाले ॥९॥
स एव कर्माणि करोति देवो ह्येको गणेशो बहुधा निविष्ट: । स पूजित: सन् सुमुखोऽभिभूत्वा दन्तीमुखोऽभीष्टमनन्तशक्ति : ॥१०॥
स वै बलं बलिनामग्रगण्य: पुण्य: शरण्य: सकलस्य जन्तो: । तमेकदन्तं गजवक्त्रमीशं विज्ञाय दु:खान्तमुपैति सद्य: ॥११॥
लम्बोदरोऽहं पुरुषोत्तमोऽहं विध्नान्तकोऽहं विजयात्मकोऽहम् । नागाननोऽहं नमतां सुसिद्ध: स्कन्दाग्रगण्यो निखिलोऽहमस्मि ॥१२॥
न मेऽन्तरायो न च कर्मलोपो न पुण्यपापे मम तन्मयस्य । एवं विदित्वा गणनाथतत्त्वं निरन्तरायं निजबोधबीजम् ॥१३॥
क्षेमड्करं सन्ततसौख्यहेतुं प्रयान्ति शुद्धं गणनाथतत्त्वम् । विद्यामिमां प्राप्त गौरी महेशादभीष्टसिद्धिं समवाप सद्य: । पूज्या परा सा च जजाप मन्त्रं शम्मुं पतिं प्राप्य मुद ह्यवाप ॥१४॥
य इमां हेरम्बोपनिषदमधीते स सर्वान् कामान् लभते । स सर्वपापैर्मुक्तो भवति । स सर्वैर्वेदैर्ज्ञातो भवति । स सर्वैर्देवै: पूजितो भवति । स सर्ववेदपारायणफलं लभते ।
स गणेशसायुज्यमवाप्नोति य एवं वेद ।
इत्युपनिषत् ॥
इति हेरम्बोपनिषत् समाप्ता ॥
ॐ स ह नाववत्विति शान्ति: ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP