मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
सुवर्णवर्णसुन्दरं सितैकदन...

गणपतिस्तोत्रम् - सुवर्णवर्णसुन्दरं सितैकदन...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीत-पाशकाड्‍कुशं घरप्रदाभयप्रदम् ॥
चतुर्भुजं त्रिलोचनं भुजड्रमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥१॥
किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकड्कणं प्रशोभिता-ड्‍घ्रियष्टिकम् ॥
प्रभातसूर्यसुन्दराम्बरद्बयप्रधारि-णम् । सरलहेमनूपुरं प्रशोभिताड्‍ घ्रिपड्कजम्॥२॥
सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रणीर्णसुन्दरं युगक्षणं प्रमोदितम् ॥
कवीन्द्र-चित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजेद्‍गजेन्द्ररूपिणम् ॥३॥
विरिञ्विविष्णुवन्दितं विरूपलोचनस्तुतिं गिरिशदर्शनेच्छया स्तम-र्पितं पराशया ॥
निरन्तरं सुरासुरै: सपुत्रवाम-लोचनै: महामखेष्टमिष्टमिष्टकर्मसु स्मृतं भजामितुन्दिलम् ॥४॥
मदौघलुब्धचञ्जलार्कमञ्जुगुञ्जि-तारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ॥
अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥५॥
दारिघ्र-विद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्रमा-दरात् ॥
पुत्रीकलत्रस्वजनेषु मैत्री पुभान्भवेदेक-वरप्रसादात् ॥६॥
इति श्रीमच्छड्कराचार्यविरचितं गणपतिस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP