मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
श्रीविघ्नेशपुराणसारमुदितं...

पञ्चश्लोकि गणेशपुराणम् - श्रीविघ्नेशपुराणसारमुदितं...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीविघ्नेशपुराणसारमुदितं व्यायाय धात्रा पुरात् ॥ तत्खंडं प्रथमं महागणपतेश्चोपासनाख्यं यथा ॥ संहर्तेउ त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनम् ॥ कर्तेउ सृष्टिमिमां स्तुत: स विधिना व्यासेन बुध्याप्तये ॥१॥
संकष्टयाश्र्च विनायकस्य च मनो स्थानस्य तीर्थस्य वै ॥ दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् ॥ तेभ्यो यैर्यदभीप्सितं गणपति: तत्तत्प्रतुष्टो ददौ ॥ ता: सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानव: ॥२॥
क्रीडाकाण्डमथो वदेत्कृतयुगे श्वेतच्छबि: काश्यप: ॥ सिह्लाड्क: सविनायको दशभुजो भूत्वाथ काशीं ययौ ॥ हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवम् ॥ त्रेतायां शिवनन्दनो
दशभुजो जातो मयूरध्वज: ॥३॥
हत्वा तं कमलासुरं व सगणं सिन्धुं महादैत्यपम् ॥ पश्चात् सिद्धिमतीसुतेकमलजस्तस्मै च ज्ञानं ददौ ॥ द्बापारे तु गजाननो युगभुजो गौरीसुत: सिन्दुरम् ॥ संमर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥४॥
गीताया उपदेश एवहि कृतो राज्ञे वरेण्याय वै ॥ तुष्टायाथ च, धूम्रकेतुरभिधो विप्र: सधर्मर्धिकत् ॥ अश्वाड्को द्बिभुजो सितो गणपतिर्म्लेच्छान्तक: स्वर्णद: ॥ क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥५॥
एतच्छ्‍लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्य: पुमान् ॥ निर्वाणं परमं व्रजेत्स सकलान् भुक्त्वा सुभोगानपि ॥६॥
इति श्रीपञ्चश्लोकि गणेशपुराणम् ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP