मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
आचम्य प्राणायामं कृत्वा द...

गणेशन्यास: - आचम्य प्राणायामं कृत्वा द...

गणेशन्यास:
Ganeshanyasa is a type of Ganesh Stotra.

आचम्य प्राणायामं कृत्वा दक्षिण्हस्ते वक्रतुंडाय नम: ।
वामहस्ते शूर्पकर्णाय नम: । ओष्ठे विघ्नशाय नम: ।
अधरोष्ठे चिंतामणये नम: । संपुटे गजाननाय नम: ।
दक्षिणपादे लम्बोदराय नम: । वामपादे एकदंताय नम: ।
शिरसि एकदंताय नम: । चिबुके ब्रह्मणस्पतये नम: ।
दक्षिणनासिकायां विनायकाय नम: । वामनासिकायां ज्येष्ठराजाय नम: ।
दक्षिणनेत्रे विकटाय नम: । वामनेत्रे कपिलाय नम: ।
दक्षिणकर्णे धरणीधराय नम: । वामकर्णे आशापूरकाय नम: ।
नाभौ महोदराय नम: । ह्रदये धूम्रकेतवे नम: ।
ललाटे मयूरेशाय नम: । दक्षिणबाहौ स्वानंदवासकारकाय नम: ।
वामबाहौ सच्चित्सुखधाम्ने नम: ॥ इति गणेशन्यास: ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP