मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
सिंदूरवर्णं द्विभुजं गणेश...

ऋणहरगणेशस्तोत्रम् - सिंदूरवर्णं द्विभुजं गणेश...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सिंदूरवर्णं द्विभुजं गणेशं लंबोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं  सिद्धैर्युतं तं प्रणमामि देवम् ॥१॥

सृष्ट्यादौ ब्रह्मणासम्यक् पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रःऋणनाशं करोतु मे ॥२॥

त्रिपुरस्य वधात्पूर्वं शंभुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥३॥

हिरण्यकश्यप्वादीनां वधार्थे विष्णुनाऽर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥४॥

महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥५॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥६॥

भास्करेण गणेशो हि पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥७॥

शशिना कान्तिवृध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥८॥

पालनाय च तपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥९॥

इदं तु ऋणहरं स्तोत्रं तीव्रदारिद्‌र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥१०॥

दारिद्‌र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ॥११॥

N/A

References : N/A
Last Updated : February 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP