मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
सुमुखो मखभुड्‍मुखार्चित: ...

गणेशापराधक्षमापनस्तोत्रम् - सुमुखो मखभुड्‍मुखार्चित: ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सुमुखो मखभुड्‍मुखार्चित: सुखवृद्धयै निखिलार्तिशान्तये । अखिलश्रुतिशीर्षवार्णित: सकलाद्य: स सदा‍ऽस्तु मे ह्रदि ॥१॥
प्रणवाकृतिमस्तके नय: प्रणवो वेदमुखावसानयो: । अयमेव विभाति सुस्फुटं ह्यवतार: प्रथम: परस्य स: ॥२॥
प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय य:। जग दुद्भवपालनात्ययेष्वजविप्ण्वीशसुरप्रणोदक: ॥३॥
विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्बिभु:। अपि चेन्द्रियपुञ्चचालनाद्‍गणनाथ: प्रथितोऽर्थत: स्फुटम् ॥४॥
अणिमामुखसिद्धिनायको भजत: साधयतीष्टकामना: । अपवर्गमपि प्रभुर्धियो निजदासस्य तमो विह्रत्य य: ॥५॥
जननीजनक: सुखप्रदो निखिलनिष्टहरोऽखिलेष्टद: । गणनायक एव मामबेद्रदपाशाड्‍कुशमोदकान् दधन् ॥६॥
शरणं करुणार्णव: स मे शरणं रक्ततनुश्चतुर्भुज: । शरणं भजकान्तरायहा शरणं मड्रलभूर्तिरस्तु मे ॥७॥
सततं गणनायकं भजे नवनीताधिककोमलान्तरम् । भजनाद्भवभीतिभञ्जनं स्मरणाद्विघ्ननिवारणक्षमम् ॥८॥
अरुणारुणवर्णराजितं तरुणादित्यसमप्रभं प्रभुम् ॥ वरुणायुधमोदकावहं करुणा मूर्तिमहं प्रणौमि तम् ॥९॥
क्क नु मूषकवाहनं प्रभुं मृगये त्वज्ञतमोऽवनीतले विबुधास्तु पितामहादयस्त्रिषु लोकेष्वपि यं न लेभिरे ॥१०॥
शरणागतपालनोत्सुकं परमानन्दमजं गणेश्वरम् । वरदानपटुं कृपानिधिं ह्रदयाब्जे निदधामि सर्वदा ॥११॥
सुमुखे विमुखे सति प्रभौ न महेन्द्रादपि रक्षणं कदा । त्वयि हस्तिमुखे प्रसन्नताऽभिमुखेनापि यमाद्भयं भवेत् ॥१२॥
सुतरां हि जडोऽपि पण्डित: खलु मूकोऽप्यतिवाक्पतिर्भवेत् । गणराजदयार्द्रवीक्षणादपि चाज्ञ: सकलज्ञतामियातू ॥१३॥
अमृतं तु विषं सुधा परमाणुस्तु नगो नगोऽप्यणु: । कुलिशं तु तृणं तृणं पविर्गण नाथाशु तवेच्छया भवेत् ॥१४॥
गतोऽसि विभो विहाय मां ननु सर्वज्ञ न वेत्सि मां कथम् । किमु पश्यसि विश्वदृड्‍ न मां न दया किमपि ते दयानिधे ॥१५॥
अयि दीनदयासरित्पते मयि नैष्ठुर्यमिदं कुत: कृतम् । निजभक्तिसुधालवोऽपि यन्न हि दत्तो जनिमृत्युमोचक: ॥१६॥
नितरां विषयोपभोगत: क्षपितं त्वायुरमूल्यमेनसा । अहहाज्ञतमस्य साहसं सहनीयं कृपया त्वया विभो ॥१७॥
भगवन्नहि तारकस्य ते बत मन्त्रस्य जप: कृतस्तथा ।  न कदैकधियापि चिन्तनं तव मूर्तेस्तु मयातिपाप्मना ॥१८॥
भजनं न कृतं समर्चनं तव नामस्मरणं न दर्शनम् । हवनं प्रियमोदकार्पणं नवदूर्वा न समर्पिता मया ॥१९॥
न च साधुसमागम: कृतस्तव भक्ताश्च मया न सत्कृता: । द्बिजमोजनमप्यकारि नो बत दौरात्म्यमिदं क्षमस्व मे ॥२०॥
न विधिं तव सेवनस्य वा न च जाने स्तवनं मनुं तथा । करयुग्मशिर:सुयोजनं तव भूयाद्रणनाथ पूजनम् ॥२१॥
अथ का गणनाथ मे गतिर्थ हि जाने पतितस्य भाविनी । इति तप्ततनुं सदाऽव मामनुकम्पार्द्र कटाक्षवीक्षणै: ॥२२॥
इह दण्डधरस्य सड्रमेऽखिलधैर्यच्यवने भयड्करे ॥ अविता गणराज को नु मां तनुपातावसरे त्वया विना ॥२३॥
वद कं भवतोऽन्यमिष्टदाच्छरणं यामि दयाघनादृते । अवनाय भवाग्निमर्जितो गतिहीन: खुखलेशवाजत: ॥२४॥
श्रुतिमृग्यपथस्य चिन्तनं किमु वाचोऽविषयस्य संस्तुतिम् । किमु पूजनमप्यनाकृतेरसमर्थो रचयामि देवते ॥२५॥
किमु मद्बिकलात्स्वसेवनं किमु रड्कादुपचार वैभवस्। जडवाड्द्मतितो निजस्तुतिं गणनाथेच्छसि व आ दयानिधे ॥२६॥
अधुनापि च किं दयां न ते मम पापातिशयादितीश चेत् । ह्रदये नवनीतकोमलेन हि काठिन्यनिवेशसम्मव: ॥२७॥
व्यसनार्दितसेवकस्य मे प्रणतस्याशु गणेश पादयो: । अभयप्रदहस्तपड्कजं कृपया मुर्ध्नि कुरुष्व तवाकम् ॥२८॥
जनजी तनयस्य दृक्पथं मुहुरेति समं दयार्द्रधी: । मम दृग्विषयस्तथै व भो गणनाथाशु भवानुकम्पया ॥२९॥
गजराजमुखाय ते नमो मृगराजोत्तमवाहनाय ते । द्बिजराजकलाभृते नमो गणराजाय सदा नमोऽस्तु ते ॥३०॥
गणनाथ गणेश विघ्नराट्‍ शिवसूनो जगदेकसद्‍गुरो । सुरमानुषगीतमद्यश: प्रणतं मामव संसृतेर्भयात् ॥३१॥
जय सिद्धिपते महामते जय बुद्धीश जडार्तसद्‍गते । जय योगिसमूहसद्‍गुरो जय सेवारत कल्पनातरो ॥३२॥
तनुवाग्‍हदयैरसच्च सद्यदवस्थात्रितये कृतं मया । जगदीश करिष्यमाणमप्यखिलं कर्म गणेश तेऽर्पितम् ॥३३॥
इति कृष्णमुखोद्‍गतं स्तवं गणराजस्य पुर: पठेन्नर: । सकलधिविवर्जितो भवेत्सुतदारादिसुखी स मुक्तिभाकू ॥३४॥
इति श्रीमुद्रलपुराणे गणेशापराधक्षमापनस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP