मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
चतु:षष्टिकोटयाख्यविद्याप्...

कव्यष्टकम् - चतु:षष्टिकोटयाख्यविद्याप्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


चतु:षष्टिकोटयाख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम् ॥
कठाऽभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि ॥१॥
स्वनाथं प्रधानं महाविध्ननाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम् ॥
प्रभुं दक्षिणास्यस्य विद्याप्रदं त्वां कविं बुद्धिनाथं कवीनां नमामि ॥२॥
विभो व्यासशिष्यादिविद्याविशिष्टप्रियानेकविद्याप्रदातारमाधम् ॥
महाशाक्तदीक्षागुरो: श्रेष्ठदं त्वां कविं बुद्धिनाथं कवीनां नमामि ॥३॥
विधात्रे त्रयीमुख्यवेदांश्च योगं महाविष्णवे चागमान् शड्कराय ॥
दिशं तं च सूर्याच विद्यारहस्यं कविं बुद्धिनाथं कवीनां नमामि ॥४॥
महाबुद्धिपुत्राय चैकं पुराणं दिश्म तं गजास्यस्य माहात्म्ययुक्तम् ॥
निजज्ञानशक्त्या समेतं पुराणं कविं वुद्धिनाथं कवीनां नमामि ॥५॥
त्रयीशीर्षसारं रुचानेकमारं रमाबुद्धिदारं परं ब्रह्मपारम् ॥
सुरस्तोमकायं गणौद्याधिनाथम् कविं बुद्धिनाथं कवीनां नमामि ॥६॥
चिदानन्दरूपं मुनिध्येयरूपं गुणातीतमीशं सुरेशं गणेशम् ॥
धरानन्दलोकादिवासप्रियं त्वां कविं बुद्धिनाथं कवीनां नमामि ॥७॥
अनेकतारं सुरक्ताब्जहारं परं निर्गुणं विश्वसद्‍ब्रह्मरूपम् ॥
महावाक्यसन्दोहतात्पर्यमूर्तिं कविं बुद्धिनाथं कवीनां नमामि ॥८॥
इदं ये तु कव्यष्टकं भक्तियुक्तास्त्रिसन्ध्यं पठन्ते गजास्यं स्मरन्त: ॥
कवित्वं सुवाक्यार्थमत्यद्भुतं ते लभन्ते प्रसादाद्‍गणेशस्य मुवितम् ॥९॥
इति श्रीब्रह्मपुराणे बाल्मीकिकृतं कव्यष्टकं
नाम गणेशस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP