मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
ॐ मूषिकवाहन मोदकहस्त चामर...

विनायकस्तोत्र - ॐ मूषिकवाहन मोदकहस्त चामर...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

ॐ मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥
देवदेवसुतं देवं जगद्विघ्नविनायकम् । हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ १ ॥
वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् । धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् ॥ २ ॥
एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् । त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ३ ॥
दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् । पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ४ ॥
देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।  देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ५ ॥
नमामि भगवं देवं अद्भुतं गणनायकम् । वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः ॥ ६ ॥
चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः । मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ७ ॥
उमासुतं नमस्यामि गङ्गापुत्राय ते नमः । ओङ्काराय वषट्कार स्वाहाकाराय ते नमः ॥ ८ ॥
मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः । परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ ९ ॥
मेघाय मेघवर्णाय मेघेश्वर नमो नमः । घोराय घोररूपाय घोरघोराय ते नमः ॥ १० ॥
पुराणपूर्वपूज्याय पुरुषाय नमो नमः । मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ ११ ॥
विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल । भक्तप्रियाय शान्ताय महातेजस्विने नमः ॥ १२ ॥
यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः । नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च ॥ १३ ॥
मदक्लिन्नकपोलाय गणाधिपतये नमः । रक्तपुष्प प्रियाय च रक्तचन्दन भूषित ॥ १४ ॥
अग्निहोत्राय शान्ताय अपराजय्य ते नमः । आखुवाहन देवेश एकदन्ताय ते नमः ॥ १५ ॥
शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः । विघ्नं हरतु देवेश शिवपुत्रो विनायकः ॥ १६ ॥
फलश्रुति
जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा । विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥
वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते । गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ॥
प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते । इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ॥
इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ॥

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP