मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
नमस्तस्मै गणेशाय सर्वविघ्...

त्रैलोक्यमोहनकवचम् - नमस्तस्मै गणेशाय सर्वविघ्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नमस्तस्मै गणेशाय सर्वविघ्रविनाशने ॥ कायारम्भेषु सर्वेषु पूज्यते य: सुरैरपि ॥१॥
देव्युवाच ॥
प्राननाथाधुना ब्रूहि कवचं मन्त्रविग्रहम्  ॥ त्रैलोक्यमोहनं चेति नामत: कथितं पुरा ॥२॥
इदानीं श्रोतुमिच्छामि सर्वार्थकवचं स्फुटम् ॥
ईश्वरउवाच ॥
श्रुणु देवि प्रवक्ष्यामि सुंदरि प्राणवल्लाभे ॥ त्रै लोक्यमोहनं नाम चेतत् विद्योद्यविग्रहम् ॥३॥
यत्धृत्वा दानवन्विष्णुर्निजघान मुहुर्मुहु:॥ सृर्ष्टि विनतुने ब्रह्मा यत्धृत्वा प्ठनाद्यत: ॥४॥
संहर्ताहं यतो देवि देवेशि वासवोद्यत: ॥ धनाधिप: कुबेरोऽपि यत: सर्वे दिगीश्वरा: ॥५॥
न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ॥ अभक्तेभ्योऽपि पुत्रेभ्यो दत्वा हानिस्तु जायते ॥६॥
श्रीमन्महागणपते: कवचस्य ऋषि: शिव: ॥ गणपतिर्देवता च गायत्री छंद एव च ॥७॥
धर्मार्थकाममोक्षेषु विनियोग: प्रकीर्तित: ॥ यस्य स्मरणमात्रेण न विघ्ना: प्रभवन्ति च ॥८॥
त्रिकालमेककालं वा ये पठन्ति सदा नरा: ॥ तेषां क्वापि भयं नास्ति संग्रामे संकटे गिरौ ॥९॥
भूतवेतालकृत्यादिग्रहबाधा न जायते । शक्ति: स्वाहा ग्लौं बीजं विनियोगस्य कीर्तित: ॥१०॥
अथ न्यास: ।
ॐ हीं क्लीं अंगुष्ठाभ्यां नम: ॥ ग्लौं गणपतये तर्जनीभ्यां नम: ॥ वरवरद मध्यमाभ्यां नम: ॥ सर्वजम्मे अनामिकाभ्यां नम: ॥
वशमानय कनिष्ठिकाभ्यां नम: ॥ स्वाहा करतलकरपृष्ठाभ्यां नम: ॥ एवं हदयादि न्यास: ॥
अथ ध्यानम् ॥
हस्तीन्द्राननमिंदुचूडचरुणच्छायं त्रिनेत्रं रसादाश्लिंष्ट प्रियया सपद्मकरया स्वाडकस्थया सन्ततम् ॥
बीजापूरगदाधनुस्त्रिशिखयुक्‍ चक्राब्जपाशोत्पल प्रोह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजेत् ॥     
ॐ ब्रह्मबीजं शिर: पातु केवलं मुक्तिदायकं श्रीं बीजमक्षिणी पातु सर्वसिद्धिसमप्रमम् ॥१॥
ह्रल्लेखा श्रोत्रयो: पातु सर्वशत्रुविनाशनं ॥ कामबीजं कपोलौ च सर्वदुष्टनिवारणाम् ॥२॥
ग्लौं गं च गणपतये वाच्म पातु विनायक: ॥ वरबीजं तथा जिह्लां वरदं हस्तयोस्तथा ॥३॥
सर्वजनं च मे बाहुद्वयं पातु गणेश्वर: ॥ पातु मे वश ह्रदयं पातु सिद्धीश्वरस्तथा ॥४॥
नाभिं मे वरदो पातु सर्वसिद्धिविनायक: ॥ जड्‍घयोर्गुल्फयो: स्वाहा सर्वाड्रं विघ्ननायक: ॥५॥
गणपतिस्त्वग्रत: पातु गणेश: पृष्ठतस्तथा ॥ दक्षिणे सिद्धिद: पातु वामे विश्वार्तिहारक: ॥६॥
दुर्जयो रक्षतु प्राच्यामाग्रेयां गणपस्तथा ॥ दक्षिणस्यां गिरिजजो नैर्क्तत्यां शम्भुनन्दन: ॥७॥
प्रतीच्यां स्थाणुज: पातु वायव्यां सिंहवाहन: ॥ कौबेर्यामीश्र्वर: पातु ईशान्यामीश्वरात्मज: ॥८॥
अधो गणपति: पातु ऊर्ध्वं पातु विनायक: ॥ एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वर: ॥९॥
इदं कवचमाहाम्यं न देयं यस्यकस्यचित् ॥ यस्य स्मरणमात्रेण मृत्योर्मृत्युर्भवेत्स्वयम् ॥१०॥
इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ॥ त्रैलोक्यमोहन्म नाम कवचं ब्रह्मरूपकम् ॥११॥
सप्तकोटिमहामन्त्रास्तत्रादौ कथिता: प्रिये ॥ महागणपतेर्यद्दिव्यं कवचं मन्मुखोदितम् ॥१२॥
गुरुमभ्यर्च्य विधिवत्कवचं य: पठेद्यत: ॥ त्रि: सकृद्वा यथान्यासं सोऽपि पुण्ययुतो नर: ॥१३॥
देशिक: सर्वमन्त्रेषु ह्यधिकारी जपादिषु ॥ देवमभ्यर्च्य विधिवत्पुरश्र्चर्यां समाचरेत् ॥१४॥
अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ॥ ततस्तु सिद्धकवच: पूर्णतामदनोपम: ॥१५॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानत: ॥ गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रजापते ॥१६॥  
वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे ॥ पुष्पाञ्जल्यष्टकं दत्वा मूले नैव पठेत्सकृत्  ॥१७॥
अपि वर्षसहस्त्राया: पूजाया: फलमाप्नुयात् ॥ विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि ॥१८॥
कंठेवा दक्षिणे बाहौ स कुर्याद्दासवत् जगत् ॥ त्रैलोक्यं क्षोभवत्येव त्रैलोक्यविजयी भवेत् ॥१९॥
तद्रात्रं प्राप्त शस्त्राणि ब्रह्मास्त्रादीनी याति च ॥ मान्यानि कुसुमानीव सुखदानि भवन्तिहि ॥२०॥
स्पर्धां निर्धूय भवने लक्ष्मीर्वाणी मुखे वसेत् ॥२१॥
इदं कवचमज्ञात्वा यो जपेद्रणणायकम् ॥ न स सिद्धिमवाप्रोति मूढो वर्षशतैरपि ॥२२॥
सर्वशत्रुक्षयकरं सर्वविघ्ननिवारणम् ॥२३॥
इति श्रीरुद्रयामले त्रैलोक्यमोहनकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP