मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
वन्दे गजेन्द्रवदनं वामाङ्...

श्रीगणेशस्तुतिः - वन्दे गजेन्द्रवदनं वामाङ्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमरागशोणं कुवलयिनीजारकोरकापीडम् ॥१॥
विघ्नान्धकारमित्रं शङ्करपुत्रं सरोजदलनेत्रम् । सिन्दूरारुणगात्रं सिन्धुरवक्त्रं नमाम्यहोरात्रम् ॥२॥
गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । लसद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥३॥
गणेश्वरमुपास्महे गजमुखं कृपासागरं सुरासुरनमस्कृतं सुरवरं कुमाराग्रजम् । सुपाशसृणिमोदकस्फुटितदन्तहस्तोज्ज्वलं शिवोद्भवमभीष्टदं श्रितततेस्सुसिद्धिप्रदम् ॥४॥ विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट् विघ्नव्यालकुलप्रमत्तगरुडो विघ्नेभपञ्चाननः ।
विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाब्धिकुंभोद्भवः विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥५॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP