दुर्गा सप्तशती - उत्तरविधिः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

उत्तरविधिः
॥ पुनरुत्कीलनमंत्रजपः ॥


ॐ श्रींक्लींह्लीं सप्तशतिचंडिके उत्कीलनं कुरु कुरु स्वाहा २१ वारम् ॥ श्रीमहाकाली० २ देवताप्रीत्यर्थ यंत्रस्थदेवतानां पाठोत्तराङ्गपंचोपचारपूजनं करिष्ये ॥ अस्य श्रीनवार्णमंत्र० पाठोत्तराङ्गपूजने विनियोगः ॥ मूलमंत्रेणावाहितदेवताः संपूज्य अपराधसह० आवाहनं० मंत्रहीनं० मत्समो नास्ति० अज्ञानाद्विस्मृतेर्भ्रात्या० ॥ कामेश्वरि जगन्मतः सच्चिदानंदविग्रहे ॥ गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥२॥
अपराधशतं कृत्वा जगदंबेति चोच्चरेत् ॥ यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥४॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदंबिके ॥ इदानीमनुकंप्योऽहं यथेच्छसि तथा कुरु ॥५॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि ॥ इति प्रार्थ्य ॥ अनेन पूर्वसंकल्पितशतचंडीसंख्यापरिपूर्तये नवचंडीसंख्यापरिपूर्तये वा कवचार्गलाकीलकनवार्णमंत्राष्टोत्तरशतजपरात्रिसूक्तपठनपूर्वकं देवीसूक्तनवार्णमंत्राष्टोत्तरशतजपरहस्यत्रयजपांतं श्रीचंडीसप्तशत्याः पाठाख्येन कर्मणा, अथवा सपल्लवे चंडीसप्तशत्याः प्रतिमंत्रांते अमुकमंत्रपल्लवितायाः पाठाख्येन कर्मणा, अथवा श्रीचंडीसप्तशत्याः प्रतिमंत्रादौ अमुकमंत्रयोजितायाः पाठाख्येन कर्मणा ॥ अथवा श्रीचंडीसप्तशत्याः प्रतिमंत्रं आद्यंतयोः अमुकमंत्रसंपुटितायाः पाठाख्येन कर्मणा ॥ भगवती श्रीमहाकाली० ३ स्वरुपिणी अमुकदेवता प्रीयताम् ॥ आचमनं ॥ ॐ ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ हीं विद्यातत्त्वं शोधयामि नमः स्वाहा ॥ ॐ क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ ऐंह्लीक्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा इत्येवं द्विराचमनं विधाय ॥ यदक्षरपदभ्रष्टं० विसर्गबिंदुमात्राश्च० इति संप्रार्थ्य ॐ स्वः भुवः भूः ॐ इति आसनाधो जलमृदा स्वललाटे तिलकं कृत्वा यथासुखं विहरेदिति शिवम् ॥ एवं धौरेयकुलोत्पन्नश्रीकृष्णशर्मणा रचिता ॥ पद्धतिरनया भूयाच्छ्रीदुर्गा प्रीतमानसा सदया ॥ यथामति विचार्येयं सप्तशत्याः सुपद्धतिः ॥ अनुसृत्य कृता तन्त्रं डामराख्यं मया शुभम् ॥

दुर्गासप्तशती संपूर्णा

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP