दुर्गा सप्तशती - सप्तशतीस्तोत्रमाला

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

ब्रह्मविष्णुरुद्रा ऋषयः ॥ गायत्र्युष्णिगनुष्टुभश्छंदांसि ॥ श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ॥ नंदाशाकंभरीभीमाः शक्तयः ॥ रक्तदंतिकादुर्गाभ्रामर्यो बीजानि ॥ अग्निवायुसूर्यास्तत्त्वानि ॥ ऋग्यजुः सामवेदा ध्यानानि ॥ मम सकलकामनासिद्धये श्रीमहाकालीमहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे विनियोगः ॥ तत्रादौ न्यासः ॥ ॐ खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥ अंगुष्ठाभ्यां नमः ॥ ॐ शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके ॥ घंटास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥ तर्जनीभ्यां नमः ॥ ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ मध्यमाभ्यां नमः ॥ ॐ सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥ अनामिकाभ्यां नमः ॥ ॐ खङ्ग शूलगदादीनि यानि शस्त्राणि तेंऽबिके ॥ करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥ कनिष्ठिकाभ्यां नमः ॥ ॐ सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ करतलकरपृष्ठाभ्यां नमः ॥ एवं हदयादि ॥ ॐ खङ्गिनी शूलिनी घोरा० हदयाय नमः ॥ ॐ शूलेन पाहि नो देवि० शिरसे स्वाहा ॥ ॐ प्राच्यां रक्ष प्रतीच्यां च० शिखायै वषट् ॥ ॐ सौम्यानि यानि रुपाणि० कवचाय हुं ॥ ॐ खङ्गशूलगदादीनि० नेत्रत्रयाय वौषट् ॥ ॐ सर्वस्वरुपे सर्वेशे० अस्त्राय फट् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP