दुर्गा सप्तशती - अथैकादशन्यासाः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथैकादशन्यासाः ॥

तत्रादौ मातृकान्यासः ॥ सर्वत्रादौ प्रणवोच्चारः ॥ अंनमो ललाटे ॥ आंनमो मुखवृत्ते ॥ इंनमो दक्षिणनेत्रे ॥ ईनमो वामनेत्रे ॥ उंनमो दक्षिणकर्णे ॥ उंनमो वामकर्णे ॥ ऋंनमो दक्षिणनसि ॥ ऋंनमो वामनसि ॥ लृंनमो दक्षिणगंडे ॥ लृंनमो वामगंडे ॥ एंनम ऊर्ध्वोष्ठे ॥ ऐंनमोऽधरोष्ठे ॥ ओंनम ऊर्ध्वदंत पंक्तौ ॥ औंनमोऽधोदंतपंक्तौ ॥ अंनमः शिरसि ॥ अःनमो मुखे ॥ कंनमो दक्षबाहुमूले ॥ खंनमो दक्षकूर्परे ॥ गंनमो दक्षमणिबंधे ॥ घंनमो दक्षांगुलिमूले ॥ ङंनमो दक्षांगुल्यग्रे ॥ चंनमो वामबाहुमूले ॥ छंनमो वामकूर्परे ॥ जंनमो वाममणिबंधे ॥ झंनमो वामांगुलिमूले ॥ ञंनमो वामांगुल्यग्रे ॥ टंनमो दक्षपादमूले ॥ ठंनमो दक्षजानुनि ॥ डंनमो दक्षगुल्फे ॥ ढंनमो दक्षपादांगुलिमूले ॥ णंनमो दक्षपादांगुल्यग्रे ॥ तंनमो वामपादमूले ॥ थंनमो वामजानुनि ॥ दंनमो वामगुल्फे ॥ धंनमो वामपादांगुलिमूले ॥ नंनमो वामपादांगुल्यग्रे ॥ पंनमो दक्षपार्श्व ॥ फंनमो वामपार्श्वे ॥ बंनमः पृष्ठे ॥ भंनमो नाभौ ॥ मंनमो जठरे ॥ यंनमो हदि ॥ रंनमो दक्षांसे ॥ लंनमः ककुदि ॥ वंनमो वामांसे ॥ शंनमो हदादिदक्षहस्तांते ॥ षंनमो हदादिवामहस्तांते ॥ संनमो हदादिदक्षपादांते ॥ हंनमो हदादिवामपादांते ॥ ळंनमो जठरे ॥ क्षंनमो मुखे ॥ इति मातृकान्यासो देवसारुप्यप्रदः प्रथमः ॥१॥
ऐंह्लींक्लीनमः कनिष्ठयोः ॥ ऐंह्लींक्लींनमोऽनामिकयोः ॥ ऐंह्लींक्लींनमो मध्यमयोः ॥ ऐंह्लींक्लींनमस्तर्जन्योः ॥ ऐंह्लींक्लींनमोंऽगुष्ठयोः ॥ ऐंह्लींक्लींनमः करमध्ये ॥ ऐंह्लींक्लींनमः कूर्परयोः ॥ ऐंह्लींक्लींनमो हदयाय नमः ॥ ऐंह्लींक्लींनमः शिरसे स्वाहा ॥ ऐंह्लींक्लींनमः शिखायै वषट् ॥ ऐंह्लींक्लींनमः कवचाय हुं ॥ ऐंह्लींक्लींनमो नेत्रत्रयाय वौषट् ॥ ऐंह्लींक्लींनमोऽस्त्राय फट् ॥ इति सारस्वतो जाड्यविनाशको द्वितीयः ॥२॥
ह्लींब्राह्मी पूर्वस्यां मां पातु ॥ ह्लींमाहेश्वरी आग्नेय्यां मां पातु ॥ ह्लींकौमारी दक्षिणस्यां मां पातु ॥ ह्लींवैष्णवी नैऋत्यां मां पातु ॥ ह्लींवाराही पश्चिमायां मां पातु ॥ ह्लींइंद्राणी वायव्यां मां पातु ॥ ह्लींचामुंडा उत्तरस्यां मां पातु ॥ ह्लींकामेश्वरी पाताले मां पातु ॥ इति मातृगणन्यासस्त्रैलोक्यविजयप्रदस्तृतीयः ॥३॥
कमलांकुशमंडिता नंदजा पूर्वागं मे पातु ॥ खङ्गपात्रधरा रक्तदंतिका दक्षिणांगं मे पातु ॥ पुष्पपल्लवसंयुता शाकंभरी पश्चिमांगं मे पातु ॥ धनुर्बाणकरा दुर्गा वामांगं मे पातु ॥ शिरः पात्रकरा भीमा मस्तकाच्चरणावधि मां पातु ॥ चित्रकांतिभृद्भामरी पादादिमस्तकांतं मे पातु ॥ इति जरामृत्युहरो नंदजादिन्यासश्चतुर्थः ॥४॥
पादादिनाभिपर्यंत ब्रह्मा मां पातु ॥ नाभेर्विशुद्धिपर्यंतं जनार्दनो मां पातु ॥ विशुद्धेर्ब्रह्मरंध्रांतं रुद्रो मां पातु ॥ हंसो मे पदद्वयं पातु ॥ वैनतेयः करद्वयं मे पातु ॥ वृषभश्चक्षुषी मे पातु ॥ गजाननः सर्वागं मे पातु ॥ आनंदमयो हरिः परापरौ देहभागौ मे पातु ॥ इति सर्वकामप्रदो ब्रह्मादिन्यासः पञ्चमः ॥५॥
अष्टादशभुजा लक्ष्मीर्मध्यभागं मे पातु ॥ अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु ॥ दशभुजा महाकाली अधोभागं मे पातु ॥ महिषारुढो यमः पदद्वयं मे पातु ॥ महेशश्चंडिकायुक्तः सर्वागं मे पातु ॥ इति महालक्ष्म्यादिन्यासः सद्गतिप्रदः षष्ठ ॥६॥
ऐंनमो ब्रह्मरंध्रे ॥ ह्लींनमो दक्षिणनेत्रे ॥ क्लींनमो वामनेत्रे ॥ चांनमो दक्षिणकर्णे ॥ मुंनमो वामकर्णे ॥ डानमो दक्षिणनासापुटे ॥ र्यैनमो वामनासापुटे ॥ विंनमो मुखे ॥ र्च्चेनमो गुह्ये ॥ इति यूलाक्षरन्यासो रोगक्षयकरः सप्तमः ॥७॥
र्च्चेनमो गुह्ये ॥ विंनमो मुखे ॥ र्यैनमो वामनासापुटे ॥ डांनमो दक्षिणनासापुटे ॥ मुंनमो वामकर्णे ॥ क्लींनमो वामनेत्रे ॥ ह्लींनमो दक्षनेत्रे ॥ ऐंनमो ब्रह्मरंध्रे ॥ इति विलोमाक्षरन्यासः सर्वदुः खनाशकोऽष्टमः ॥८॥
मूलमुच्चार्य ॥ मस्तकाच्चरणांतं चरणान्मस्तकांतमष्टवारं व्यापकं कुर्यात् ॥ स यथा - प्रथमं पुरतो मूलेन मस्तकाच्चरणावधि ॥१॥
ततश्चरणान्मस्तकावधि मूलोच्चारेण व्यापकम् ॥२॥
एवं दक्षिणतः पश्चाद्वामभागे चेति प्रतिदिग्भागेऽनुलोमविलोमतया द्विर्द्विरिति अष्टवारं व्यापकं भवति ॥ इति देवताप्राप्तिकरो मूलव्यापको नवमः ॥९॥
मूलमुच्चार्य हदयाय नमः ॥ एवं प्रत्यंगं सर्वत्र मूलमुच्चार्य षडंगेषु न्यसेत् ॥ इति मूलषडंगन्यासस्त्रैलोक्यवशकरो दशमः ॥१०॥
खङ्गिनी शूलिनी घोरा गदिनी चक्रिण तथा ॥ शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥१॥
सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी । परापराणां परमा त्वमेव परमेश्वरी ॥२॥
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ॥३॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥४॥
विष्णुः शरीरग्रहणमहमीशान एव च ॥ करितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥५॥
आद्यं वाग्बीजं कृष्णतरं ध्यात्वा सर्वागे विन्यसामि ॥ इति सर्वागे विन्यसेत् ॥ ॥ शूलेन पाहि नो देवि पाहि खङ्गेन चांबिके ॥ घंटास्वनेन नः पाहि चापज्यानिः- स्वनेन च ॥१॥
प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२॥
सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥३॥
खङ्गशूलगदादीनि यानि चास्त्राणि तेंऽबिके ॥ करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥४॥
द्वितीयं मायाबीजं सूर्यसदृशं ध्यात्वा सर्वागे विन्यसेत् ॥ सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ॥ भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥१॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ॥ पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥२॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ॥ त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥३॥
हिनस्ति दैत्य तेजांसि स्वनेनापूर्य या जगत् ॥ सा घंटा पातु नो देवि पापेभ्योऽनः सुतानिव ॥४॥
असुरासृग्वसापंकचर्चितस्ते करोज्ज्वलः ॥ शुभाय खङ्गो भवतु चंडिके त्वां नता वयम ॥५॥
तृतीयं कामबीजं स्फटिकाभं ध्यात्वा सर्वागे विन्यसामि ॥ इति सर्वागे विन्यसेत् ॥ इति सूक्तादिबीजत्रयन्यासः पञ्चमः सर्वानिष्टहरः सर्वाभीष्टदः सर्वरक्षाकर श्चैकादशः ॥११॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP