दुर्गा सप्तशती - सप्तशतीप्रथमचरितम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

प्रथमचरित्रस्य ब्रह्मा ऋषिः ॥ महाकाली देवता ॥ गायत्री छंदः ॥ नंदा शक्तिः ॥ रक्तदंतिका बीजम् ॥ अग्निस्तत्त्वम् ॥ ऋग्वेदः स्वरुपम् ॥ श्रीमहाकाली प्रीत्यर्थ धर्मार्थ जपे विनियोगः ॥ खङ्गं चक्रगदेषुचाप परिधान् शूलं भुशुंडीं शिर्ह शंखं संदधतीं करैस्त्रिनयनां सर्वागभूषावृत्ताम् ॥ नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधुं कैटभम् ॥ ॐ नमश्चंडिकायै ॥ ॐ ऐं मार्केडेय उवाच ॥१॥
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ॥ निशामय तदुत्पत्तिं विस्तराद्गदतोमम ॥२॥
महामायानुभावेन यथा मन्वंतराधिपः ॥ स बमूव महाभागः सावर्णिस्तनयो रवेः ॥३॥
स्वारोचिषेऽन्तरे पूर्व चैत्रवंशसमुद्भवः ॥ सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥४॥
तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान् ॥ बभूवुः शत्रवो भूपाः कोलाविध्वं सिनस्तदा ॥५॥
तस्य तैरभवद्युद्धमतिप्रबलदंडिनः ॥ न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥६॥
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ॥ आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥७॥
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ॥ कोशो बलं चापहतं तत्रापि स्वपुरे ततः ॥८॥
ततो मृगयाव्याजेन हतस्वाम्यः स भूपतिः ॥ एकाकी हयमारुह्य जगाम गहनं वनम् ॥९॥
स तत्राश्रममद्राक्षीद्विजवर्यस्य मेधसः ॥ प्रशांतश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥१०॥
तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः ॥ इतश्चेतश्च विचरंस्तस्मिन्मुनिवराश्रमे ॥११॥
सोऽचिंतयत्तदातत्रममत्वाकृष्टमानसः ॥१२॥
मत्पूर्वैः पालितं पूर्व मया हीनं पुरं हि तत् ॥ मद्भृत्यैस्तैरसद्वत्तैर्धर्मतः पाल्यते न वा ॥१३॥
न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ मम वैरिवशं यातः कान्भोगानुपलप्स्यते ॥१४॥
ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ॥१५॥
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ॥१६॥
एतच्चान्यच्च सततं चिंतयामास पार्थिवः ॥ तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ॥१७॥
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ॥१८॥
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥१९॥
वैश्य उवाच ॥२०॥
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ॥२१॥
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥२२॥
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ॥२३॥
किं नु तेषां गृहे क्षेममक्षेमं किं नु सांप्रतम् ॥२४॥
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥२५॥
राजोवाच ॥२६॥
यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥२७॥
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥२८॥
वैश्य उवाच ॥२९॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ किं करोमि न बध्नाति मम निष्ठुरतां मनः ॥३०॥
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ पतिस्वजनहार्द च हार्दि तेष्वेव मे मनः ॥३१॥
किमेतन्नाभिजानामि जानन्नपि महामते ॥ यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बंधुषु ॥३२॥
तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते ॥३३॥
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम ॥३४॥
मार्कडेय उवाच ॥३५॥
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥३६॥
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ॥३७॥
कृत्वा तु तौ यथान्यायं यथार्ह तेन संविदम् ॥ उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥३८॥
राजोवाच ॥३९॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥४०॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ॥४१॥
ममत्वं गतराज्यस्य राज्यांगेष्वखिलेष्वपि ॥ जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ॥४२॥
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति ॥४३॥
एवमेष तथाहं च द्वावप्यत्यंत दुःखितौ ॥ दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ॥४४॥
तत्किमेतन्महाभाग यन्मोहो ज्ञानिमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ ममास्य च भवत्येषा विवेकांधस्य मूढता ॥४५॥
ऋषिरुवाच ॥४६॥
ज्ञानमस्ति समस्तस्य जंतोर्विषयगोचरे ॥ विषयाश्च महाभाग यांति चैवं पृथक् पृथक् ॥४७॥
दिवांधाः प्राणिनः केचिद्रात्रावंधास्तथापरे ॥ केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥४८॥
ज्ञानिनो मनुजाः सत्यं किं नु ते न हि केवलम् ॥ यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ॥४९॥
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ॥५०॥
ज्ञानेऽपि सति पश्यैतान्पतंगाञ्छावचंचुषु ॥ कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा ॥५१॥
मानुषा मनुजव्याघ्र साभिलाषाः सुतान्प्रति ॥ लोभात्प्रत्युपकाराय नन्वतार्न्कि न पश्यसि ॥५२॥
तथापि ममतावर्ते मोहगर्ते निपातिताः ॥ महामायाप्रभावेण संसारस्थितिकारिणा ॥५३॥
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ महामाया हरेश्चैषा तया संमोह्यते जगत् ॥५४॥
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ बलादाकृष्य मोहाय महामाया प्रयच्छति ॥५५॥
तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥५६॥
सा विद्या परमामुक्तेर्हेतुभूता सनातनी ॥५७॥
संसारबंधहेतुश्च सैव सर्वेश्वरेश्वरी ॥५८॥
राजोवाच ॥५९॥
भगवन्का हि सा देवी महामायेति यां भवान् ॥ ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥६०॥
यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा ॥६१॥
तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥६२॥
ऋषिरुवाच ॥६३॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥६४॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ॥६५॥
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥६६॥
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ आस्तीर्य शेषमभजत्कल्पांते भगवान्प्रभुः ॥६७॥
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ विष्णुकर्णमलोद्भूतौ हंतुं ब्रह्माणमुद्यतौ ॥६८॥
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तंच जनार्दनम् ॥६९॥
तुष्टाव योगनिद्रां तामेकाग्रहदयः स्थितः ॥ विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ॥७०॥
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥७१॥
ब्रह्मोवाच ॥७२॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिका ॥ सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥७३॥
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ त्वमेव संध्या सावित्री त्वं देवि जननी परा ॥७४॥
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ॥ त्वयैतत्पाल्यते देवि त्वमत्स्यंते च सर्वदा ॥७५॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरुपा च पालने ॥ तथा संहतिरुपांते जगतोऽस्य जगन्मये ॥७६॥
महाविद्या महामाया महामेधा महास्मृतिः ॥ महामोहा च भवती महादेवी महेश्वरी ॥७७॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥७८॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्लीस्त्वं बुद्धिर्वोधलक्षणा ॥ लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥७९॥
खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥८०॥
सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ॥ परापराणां परमा त्वमेव परमेश्वरी ॥८१॥
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ॥८२॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥८३॥
विष्णुः शरीरग्रहणमहमीशान एव च ॥ करितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥८४॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥८५॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥८६॥
बोधश्च क्रियतामस्य हंतुमेतौ महासुरौ ॥८७॥
ऋषिरुवाच ॥८८॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ विष्णोः प्रबोधनार्थाय निहंतुं मधुकैटभौ ॥८९॥
नेत्रास्यनासिकाबाहुहदयेभ्यस्तथोरसः ॥ निर्गम्य दर्शनेतस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥९०॥
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ॥९१॥
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ॥९२॥
समुत्थाय ततस्ताभ्यां युयुधे भगवान्हरिः ॥ पंच वर्षसहस्राणि बाहुप्रहरणो विभुः ॥९३॥
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥९४॥
उक्तवंतौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥९५॥
श्रीभगवानुवाच ॥९६॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥९७॥
किमन्येन वरेणात्र एतावद्धि वृतं मया ॥९८॥
ऋषिरुवाच ॥९९॥
वंचिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ विलोक्य ताभ्यां गदितो भगवान्कमलेक्षणः ॥१००॥
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥१॥
ऋषिरुवाच ॥२॥
तथेत्युक्त्वा भगवता शंखचक्रगदाभृता ॥ कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥३॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ॥ प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते ॥४॥
ऐं ॐ ॥ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये प्रथमः ॥१॥
उवाच मंत्राः ॥१४॥
अर्धमंत्राः ॥२४॥
श्लोकमंत्राः ॥६६॥
एवं ॥१०४॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP