दुर्गा सप्तशती - अथासनविधिः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथासनविधिः ॥
स यथा - आसनाधो जलादिना त्रिकोणं विलिख्य ॥ ॐ ह्लीं आधारशक्तिकमलासनाय नमः ॥ इत्याधारशक्तिं संपूज्य ॥ तदुपर्यनुद्विग्नताकरं कुशकंबलाद्यन्यतममासनमास्तीर्य ॥ पृथ्वीतिमंत्रस्यमेरुपृष्ठऋषिः कूर्मो देवता, सुतलं छंदः , आसनेविनियोगः ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ इत्याधारशक्तिं संप्रार्थ्य ॥ ॐ भूर्भुवः स्वः इत्यासनं संप्रोक्ष्य तदुपरि प्राङ्मुख उदङ्मुखो वा उपविश्य ॥ ॐ अनंतासनाय नमः ॥ ॐ कूर्मासनाय नमः ॥ ॐ विमलासनाय नमः ॥ ॐ पद्मासनाय नमः ॥ ॐ योगासनाय नमः ॥ ॐ आधारशक्त्यै नमः ॥ ॐ दुष्टविद्रावणनृसिंहासनाय नमः ॥ ॐ मध्ये परमसुखासनाय नमः ॥ इति नत्वा ॐ ऊर्ध्वकेशि विरुपाक्षि मांसशोणितभक्षणे ॥ तिष्ठ देवि शिखाबंधे चामुडे ह्यपराजिते ॥ इति शिखां बध्र्नीयात् ॥ इत्यासनविधिः ॥
॥ अथ बाह्यभूतशुद्धिः ॥
ॐ अपसर्पतु ते भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥ ॐ अपक्रामंतु भूतानि पिशाचाः सर्वतो दिशम् ॥ सर्वेषामविरोधेन जपकर्म समारभे ॥ इति भूतान्युत्सार्य ॥ तीक्ष्णदंष्ट्र महाकाय कल्पांतदहनोपम ॥ भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ इति भैरवानुज्ञां गृहीयात् ॥ ॥ अथ स्थलशुद्धिः ॥ चतुर्द्वारं देवतामंडपं विचिन्त्य ॥ ॐ अंतरित रक्षोंतरिताऽअरातयः हुंफट् ॥ इति मंडपांतः अक्षतान् क्षिप्त्वा ॥ वामतो गुं गुरुभ्यो नमः ॥ दक्षिणतो भं भद्रकाल्यै नमः ॥ उपरिष्टाद गं गणपतये नमः ॥ इति द्वारदेवताः संपूज्य ॥
॥ अथ विघ्नोत्सारणम् आत्मरक्षणं च ॥
यथा मूलं पठन्दिव्यदृष्ट्यवलोकनेन दिव्यान् विघ्नानुत्सारयामि ॥ ॐ फडिति प्रोक्षणेनांतरिक्षान्विघ्नानुत्सारयामि ॥ ॐ फडिति वामपादपार्ष्णिघातेन भौमान् विघ्नानुत्सारयामि ॥ ॐ अस्त्राय फट् इति तालत्रयेण दिग्बंधनं कृत्वा ॥ ॐ नमः सुदर्शनाय अस्त्रायफट् इति मंत्रेण छोटिकया वह्निप्राकारत्रयं विभाव्य भूशुद्धादीनि कुर्यात् ॥
॥ अथ भूशुद्धिः ॥
गायत्र्या प्राणानायम्य हुं इति बीजेन कुंडलिनीमुत्थाप्य हदिस्थं दीपकलिकाकारं जीवं ॐ हंसः इति मंत्रेण ब्रह्मणि संयोज्य स्ववामकुक्षिस्थं पापपुरुषं ध्यायेत् ॥ यं इति १६ षोडशवारोच्चारितवायुबीजेन पिंगलया पूरकेण तं पापपुरुषं शोषयित्वा कुंभके रं इति ६४ चतुः षष्टिवारोच्चारितवह्निबीजेन तं दग्ध्वा ॥ पुनः यं इति ३२ द्वात्रिंशद्वारोच्चारितवायुबीजेन तद्भस्म इडया रेचयेत् ॥ ब्रह्मरंध्रगते चंद्रमंडलेऽमृतवर्षिणीम् ॥ भवानीं भूमिशुद्धयर्थ भावयेदमृतेश्वरीम् ॥ ततस्तन्मौलिनिष्यंदसुधाकल्लोलवृष्टिभिः ॥ चिंतयेन्मनसात्मानं भूमिशुद्धिरियं भवेत् ॥ इति संक्षेपतो भूशुद्धिः ॥
॥ अथ भूतशुद्धिः ॥
इडया वायुमापूर्य कुंभके लंवंरंयंहं इति पंचभूतबीजानि सकृदावर्त्य पिंगलया रेचयेत् ॥ ततो वमित्यमृतबीजेन प्राणायामं कृत्वा सद्वासनात्मकं देवीशरीरमुत्पाद्य सोऽहं इति मंत्रेण कुंडलिनीं ब्रह्मणोऽवहत्य तत्रस्थं जीवं हदि निधाय कुंडलिनीं मूलाधारगतां विभावयेत् ॥ इति संक्षेपतो भूतशुद्धिः ॥
॥ अथ प्राणप्रतिष्ठा ॥
हदि हस्तं दत्त्वा ॐ आंह्लींक्रों मम प्राणा इह प्राणाः ॐ आंह्लींक्रों मम जीव इह स्थितः ॐ आंह्लींक्रों मम सर्वोद्रियाणि ॐ आंह्लींक्रों मम वाङ्मनस्त्वक्चक्षुः श्रोत्रजिहाघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठंतु स्वाहा ॥ ॐ असुनीतेपुनरस्मांसुचक्षुः पुनः प्राणमिहनोधेहिभोगम् ॥ ज्योक्पश्येमसूर्यमुच्चरतमनुमतेमृळ्यानः स्वस्ति ॥ मम गर्भाधानादिपंचदशसंस्कारसिद्ध्यर्थ पंचदश प्रणवावृत्तीः करिष्ये ॥ ॐ १५ ॥ रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरुढा कराब्जैः पाशं कोदंडमिक्षूद्भवमथ गुणमप्यंकुशं पंचबाणान् ॥ बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ सुप्रतिष्ठितमस्त्विति संक्षेपेण प्राणप्रतिष्ठा ॥ ॥ अथ मातृकान्यासो यथा ॥ अंजलिं बद्धा ॥ ॐ अंआंइंईउंऊंऋंऋंलंलृंएंऐंओंऔंअंअः कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवंशंषंसंहंळंक्षं इति मातृकाबीजान्यंजलिगतानि विभाव्य मूर्धादिपादांतं त्रिर्न्यसेदिति संक्षेपः ॥
॥ इति मातृकान्यासः ॥
ततो मूलेनाचम्य प्राणानायामयेत् ॥
॥ अथ दीपस्थापनम् ॥
घृतदीपो भवेद्दक्षेतैलदीपस्तु वामतः ॥ सितवर्तियुतो दक्षे रक्तवर्तिस्तु वामतः ॥ देव्या इति शेषः ॥ तत्स्थापनप्रकारः ॥ देवीपीठ दक्षिणतो भूमौ गंधेन त्रिकोणं विलिख्य दीपाधारयंत्राम नमः ॥ इति गंधपुष्पाक्षतैः समर्च्य ॥ तत्र घृतपूर्ण शुक्लवर्तियुतं दीपपात्रं संस्थाप्य दीपं प्रज्वाल्य नाम्ना पंचोपचारैः संपूज्य ॥ भो दीप देवीरुपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ॥ यावत्कर्मसमाप्तिः स्यात्तावत्त्वं सुस्थिरो भव ॥ इति संप्रार्थ्य ॥ तेनैव प्रकारेण देवीपीठवामभागे प्राग्वत्रिकोणे तैलपूर्ण रक्तवर्तियुतं दीपपात्रं संस्थाप्य दीपं प्रज्वाल्य संपूज्य भो दीप० इति मंत्रेण प्रार्थयेत् ॥ एतौ स्थापितदीपावासमाप्ति रक्षेत् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP