संस्कृत सूची|संस्कृत साहित्य|पुराण|दुर्गा सप्तशती| चंडीपंचाक्षरमंत्र दुर्गा सप्तशती सप्तशतीविधिः अथासनविधिः कुमारीपूजा बलिदानम् चण्डीकवचम् अर्गलास्तोत्रम् अथ कीलकम् अथैकादशन्यासाः मूलषडंगन्यासः सप्तशतीस्तोत्रमाला चंडीपंचाक्षरमंत्र सप्तशतीप्रथमचरितम् मध्यमचरितस्य उत्तमचरितस्य वैदिक देवीसूक्तम् तांत्रिकं देवीसूक्तम् प्राधानिकरहस्यम् वैकृतिकं रहस्यम् मूर्तिरहस्यम् उत्तरविधिः सहस्रचंडीप्रयोगः पल्लवयोजनाविधिः महालक्ष्म्या आर्तिक्यम् कुञ्जिकास्तोत्रम् देवीक्षमापनस्तोत्रम् दुर्गापदुद्धारस्तोत्रम् दुर्गा सप्तशती - चंडीपंचाक्षरमंत्र दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते. Tags : durga saptashatipothiदुर्गा सप्तशतीपोथी न्यासःचंडीपंचाक्षरमंत्र Translation - भाषांतर ॥ अथ न्यासःचंडीपंचाक्षरमंत्र ॥ ॐ ह्लीं हदयाय नमः ॥ ॐ चं शिरसे स्वाहा ॥ ॐ डिंशिखायै वषट् ॥ ॐ कां कवचाय हुं ॥ ॐ यैं नेत्रत्रयाय वौषट् ॥ ॐ ह्लीं चंडिकायै अस्त्राय फट् ॥ अथ चक्रन्यासः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लां नंदायै अंगुष्ठाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लीं रक्तदंतिकायै तर्जनीभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लूं शाकंभर्यै मध्यमाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लैं दुर्गायै अनामिकाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लौं भीमायै कनिष्ठिकाभ्यां नमः ॥ ॐ शंभुतेजोज्वलज्ज्वालामालिनि पावके ह्लः भ्रामर्यै करतलकरपृष्ठाभ्यां नमः ॥ एवं हदयादिषडंगन्यासः ॥ ॥ अथ ध्यानम् ॥ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताबिरासेविताम् ॥ हस्तैश्चक्रदरालिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥१॥ इति ध्यात्वा मनसा संपूज्य ॥ गुरुदेवतात्मैक्यं विभाव्यार्थानुसंधानपूर्वकं मध्यमस्वरेण चंडीस्तवं पठेत् ॥ N/A References : N/A Last Updated : June 17, 2009 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP