संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवधनुर्वेदः| अथ गुणमुष्टयः शिवधनुर्वेदः अथ धनुर्वेदः अथ गुणलक्षणानि अथ शरलक्षणानि अथ फललक्षणानि अथ फलपायनम् अथ नाराचनालीकौ अथ स्थानमुष्टयाकर्षणलक्षणानि अथ गुणमुष्टयः अथ धनुर्मुष्टिसंधानम् अथ व्यायाः अथ लक्ष्यम् अथ अथानध्यायः अथ श्रमक्रिया शिवधनुर्वेदः - अथ गुणमुष्टयः शिवधनुर्वेदः Tags : sanskritshivshiv dhanurvedशिव धनुर्वेदसंस्कृत अथ गुणमुष्टयः Translation - भाषांतर पताका वज्रमुष्टिश्च सिंहकर्णी तथैव चमत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥८३॥दीर्घा तु तर्जनी यत्र आश्रिताङ्गुष्ठमूलकम्पताका सा च विज्ञेया नलिका दूरमोक्षणे ॥८४॥तर्जनी मध्यमामध्यमङ्गुष्ठो विशते यदिवज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणे ॥८५॥अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितम्मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥८६॥अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितम्काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥८७॥ N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP