शिवधनुर्वेदः - अथ गुणमुष्टयः

शिवधनुर्वेदः


पताका वज्रमुष्टिश्च सिंहकर्णी तथैव च
मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥८३॥

दीर्घा तु तर्जनी यत्र आश्रिताङ्गुष्ठमूलकम्
पताका सा च विज्ञेया नलिका दूरमोक्षणे ॥८४॥

तर्जनी मध्यमामध्यमङ्गुष्ठो विशते यदि
वज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणे ॥८५॥

अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितम्
मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥८६॥

अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितम्
काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥८७॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP