शिवधनुर्वेदः - अथ धनुर्मुष्टिसंधानम्

शिवधनुर्वेदः


संधानं त्रिविधं प्रोक्तमध ऊर्ध्वं समं तथा
योजयेत्त्रिप्रकारं हि कार्येष्वपि यथाक्रमम् ॥८८॥

अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम्
दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥८९॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP