संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः २० द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः २० Translation - भाषांतर श्रीनारद उवाच ॥द्वितीयस्यापि दुर्गस्य पूर्वद्वारे विदेहराट् ॥इन्द्रतीर्थं महापुण्यं कामदं सिद्धिदायकम् ॥१॥तत्र स्नात्वा नरो राजन्निंद्रलोकं प्रयाति हि ॥इहैव चन्द्र सादृश्यं वैभवं प्राप्यते नरः ॥२॥तथा वै दक्षिणे द्वारे सूर्यकुण्डोभिधीयते॥यत्र सत्राजितेनापि पूजितोभूत्स्यमंतकः ॥३॥तत्र स्नात्वा पद्मरागं यो ददाति नृपेश्वर ॥सूर्यप्रभविमानेन सूर्यलोकं प्रयाति हि ॥४॥तथा वै पश्चिमे द्वारे ब्रह्मतीर्थं विशिष्यते ॥तत्र स्नात्वा नरो राजन्स्वर्णपात्रे च पायसम् ॥५॥यो ददाति महबुद्धिस्तस्य पुण्यफलं शृणु ॥ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् ॥६॥इन्द्रलोके पदं धृत्वा बिभ्रद्ब्रह्ममयं वपुः ॥चन्द्राभेन विमानेन याति ब्रह्मपदं स च ॥७॥तथा वै उत्तरे द्वारे क्षेत्रं स्यान्नैललोहितम् ॥यत्र साक्षान्महादेवो राजते नीललोहितः ॥८॥देवता मुनयः सर्वे तथा सप्तर्षयः परे ॥वसंति यत्र वैदेह तथा सर्वे मरुद्गणाः ॥९॥नीललोहितलिंगं तु यत्र संपूज्य यत्नतः ॥ऐश्वर्यमतुलं लेभे रावणो लोकरावणः ॥१०॥कैलासस्यापि यात्रायां यत्फलं लभते नृप ॥तस्माच्छतगुणं पुण्यं नीललोहितदर्शनात् ॥११॥नीललोहितकुण्डे वै स्नाति यस्त्रिदिनं नरः ॥स याति शिवलोकाख्यं पापायुतयुतोपि हि ॥१२॥सप्तसामुद्रकं नाम तीर्थं यत्र विराजते ॥तत्र स्नात्वा नरः पापी पापसंघैः प्रमुच्यते ॥१३॥समानं च समुद्राणां स्नानपुण्यं लभेत्त्वरम् ॥विष्णुर्विरिंच्यो गिरिश इन्द्रो वायुर्यमो रविः ॥१४॥पर्जन्यो धनदः सोमः क्षितिरग्निरपांपतिः॥तत्पार्श्वेषु सदा ह्येते तिष्ठंति मनुजेश्वर ॥१५॥सप्तकोटीनि तीर्थानि ब्रह्मांडे यानि कानि च ॥सर्वाणि तत्र तिष्ठंति सप्तसामुद्रके नृप ॥१६॥तत्र स्नात्वा नरः पश्चात्कृत्वा सर्वपरिक्रमम् ॥प्राप्नोति द्वारकायाश्च यात्राया सफलं फलम् ॥१७॥सप्तसामुद्रकमृतेन यात्रा फलदा स्मृता ॥सप्तसामुद्रकतीर्थं विष्णु रूपं विदुः सुराः ॥१८॥इतिश्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वितीयदुर्गे इन्द्रतीर्थ ब्रह्मतीर्थ सूर्यकुण्ड नैललोहित सप्तसमुद्र माहात्म्यंनाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP