द्वारकाखण्डः - अध्यायः २०

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
द्वितीयस्यापि दुर्गस्य पूर्वद्वारे विदेहराट् ॥
इन्द्रतीर्थं महापुण्यं कामदं सिद्धिदायकम् ॥१॥
तत्र स्नात्वा नरो राजन्निंद्रलोकं प्रयाति हि ॥
इहैव चन्द्र सादृश्यं वैभवं प्राप्यते नरः ॥२॥
तथा वै दक्षिणे द्वारे सूर्यकुण्डोभिधीयते॥
यत्र सत्राजितेनापि पूजितोभूत्स्यमंतकः ॥३॥
तत्र स्नात्वा पद्मरागं यो ददाति नृपेश्वर ॥
सूर्यप्रभविमानेन सूर्यलोकं प्रयाति हि ॥४॥
तथा वै पश्चिमे द्वारे ब्रह्मतीर्थं विशिष्यते ॥
तत्र स्नात्वा नरो राजन्स्वर्णपात्रे च पायसम् ॥५॥
यो ददाति महबुद्धिस्तस्य पुण्यफलं शृणु ॥
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् ॥६॥
इन्द्रलोके पदं धृत्वा बिभ्रद्ब्रह्ममयं वपुः ॥
चन्द्राभेन विमानेन याति ब्रह्मपदं स च ॥७॥
तथा वै उत्तरे द्वारे क्षेत्रं स्यान्नैललोहितम् ॥
यत्र साक्षान्महादेवो राजते नीललोहितः ॥८॥
देवता मुनयः सर्वे तथा सप्तर्षयः परे ॥
वसंति यत्र वैदेह तथा सर्वे मरुद्गणाः ॥९॥
नीललोहितलिंगं तु यत्र संपूज्य यत्नतः ॥
ऐश्वर्यमतुलं लेभे रावणो लोकरावणः ॥१०॥
कैलासस्यापि यात्रायां यत्फलं लभते नृप ॥
तस्माच्छतगुणं पुण्यं नीललोहितदर्शनात् ॥११॥
नीललोहितकुण्डे वै स्नाति यस्त्रिदिनं नरः ॥
स याति शिवलोकाख्यं पापायुतयुतोपि हि ॥१२॥
सप्तसामुद्रकं नाम तीर्थं यत्र विराजते ॥
तत्र स्नात्वा नरः पापी पापसंघैः प्रमुच्यते ॥१३॥
समानं च समुद्राणां स्नानपुण्यं लभेत्त्वरम् ॥
विष्णुर्विरिंच्यो गिरिश इन्द्रो वायुर्यमो रविः ॥१४॥
पर्जन्यो धनदः सोमः क्षितिरग्निरपांपतिः॥
तत्पार्श्वेषु सदा ह्येते तिष्ठंति मनुजेश्वर ॥१५॥
सप्तकोटीनि तीर्थानि ब्रह्मांडे यानि कानि च ॥
सर्वाणि तत्र तिष्ठंति सप्तसामुद्रके नृप ॥१६॥
तत्र स्नात्वा नरः पश्चात्कृत्वा सर्वपरिक्रमम् ॥
प्राप्नोति द्वारकायाश्च यात्राया सफलं फलम् ॥१७॥
सप्तसामुद्रकमृतेन यात्रा फलदा स्मृता ॥
सप्तसामुद्रकतीर्थं विष्णु रूपं विदुः सुराः ॥१८॥
इतिश्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वितीयदुर्गे इन्द्रतीर्थ ब्रह्मतीर्थ सूर्यकुण्ड नैललोहित सप्तसमुद्र माहात्म्यंनाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP