द्वारकाखण्डः - अध्यायः ९

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


बहुलाश्व उवाच ॥
त्रिषु लोकेषु विख्याता धन्या वै द्वारकापुरी ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो यत्र वासकृत् ॥१॥
श्रीकृष्णस्यांगसंभूता पुरी द्वारावती श्रुता ॥
कस्मादिहागता ब्रह्मन्कस्मिन्काले वद प्रभो ॥२॥
श्रीनारद उवाच ॥।
साधुसाधु त्वया पृष्टं द्वारकागमकारणम् ॥
यच्छ्रुत्वा शुद्धतां याति लोकघात्यपि पातकी ॥३॥
शर्यातिर्नाम राजाभूच्चक्रवर्ती मनोः सुतः ॥
चकार राज्यं धर्मेण वर्षाणामयुतं भुवि ॥४॥
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ॥
शर्यातेरभवन्पुत्राः सर्वधर्मभृतां वराः ॥५॥
उत्तानबर्हिषे पूर्वां भूरिषेणा- यदक्षिणाम् ॥
पश्चिमां च दिशं सर्वामानर्ताय ददौ नृपः ॥६॥
ममेयं हिमहीकृत्स्ना मया धर्मेण पालिता ॥
बलार्जिता बलिष्ठेन यूयं तां पालयिष्यथ ॥७॥
पितुर्वचः समाकर्ण्य आनर्त्तो मध्यमः सुतः ॥
ज्ञानी ज्ञानमयं वाक्यमुवाच प्रहसन्निव ॥८॥
आनर्त उवाच ॥
तवेयं न मही कृत्स्ना त्वया पालिता क्वचित् ॥
न त्वद्बलार्जिता राजन्बलिष्ठो भगवान्विभुः ॥९॥
मही श्रीकृष्णदेवस्य तेनैव परिपालिता ॥
तत्तेजसा जिता कृत्स्ना बलिष्ठो न हरेः समः ॥१०॥
स एव विश्वं स्वकृतंसृजत्यत्ति च पाति च ॥
स एव ब्रह्मपरमं कालः कलयतां प्रभुः ॥११॥
योंतः प्रविश्य भूतानि भूतैरप्यखिलाश्रयः ॥
स विश्वाख्योधियज्ञोसौ परिपूर्णतमः स्वयम्॥१२॥
यद्भयाद्वातिवातोयं सूर्य्यस्तपति यद्भयात्॥
यद्भयाद्वर्षते देवो मृत्युश्चरति यद्भयात् ॥१३॥
परिपूर्णतमं साक्षाछ्रीकृष्णं परमेश्वरम् ॥
भज सर्वात्मना राजन्नहंकारविवर्जितः ॥१४॥
नारद उवाच ॥
ज्ञानं प्राप्तोपि शर्य्यातिराक्षिप्तः पुत्रवाक्छरैः ॥
आनर्त्तं स्वसुतं प्राह रुषाप्रस्फुरिताधरः ॥१५॥
शर्य्यातिरुवाच ॥
दूरं गच्छ असद्बुद्धे गुरुवद्भाषसे कथम्॥
यावद्भूतं तु मे राज्यं तावत्त्वं मा महीं वस ॥१६॥
यस्त्वयाराधितः कृष्णः सोपि सर्वसहायकृत् ॥
नवीनां किं महीं ते वै भगवानेव दास्यति ॥१७॥
नारद उवाच ॥
इत्युक्तस्तु तदानर्तो राजानं प्राह मानदः ॥
यत्र ते च मही राज्यं तत्र वासो न मे भवेत् ॥१८॥
पित्रा निःसारितो राज्ञाप्यानर्तोब्धितटं गतः ॥
वेलामेत्य तपस्तेपे वर्षाणामयुतं जले ॥१९॥
प्रेमलक्षणया भक्त्या संतुष्टो भगवान्हरिः ॥
तस्मै स्वं दर्शनं दत्त्वा वरं ब्रूहीत्यु- वाच ह ॥२०॥
कृतांजलिपुटोभूत्वाऽऽनर्त उत्थाय शीघ्रतः ॥
ननाम कृष्णपादब्जं रोमांची प्रेमविह्वलः ॥२१॥
आनर्त्त उवाच ॥
नमस्ते वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सात्वतांपतये नमः ॥२२॥
पित्रा निष्कासितो देव त्वामहं शरणागतः ॥
देहि मह्यं भूमिमन्यां यत्र वासो हि मे भवेत् ॥२३॥
धुवोपि यत्प्रसादेन ययौ सर्वोत्तमं पदम् ॥
तस्मै नमो भगवते प्रणतक्लेशहारिणे ॥२४॥
श्रीनारद उवाच ॥
आनर्तमानतं दीनं भगवान्दीनवत्सलः ॥
प्रसन्नः श्रीमुखेनाह मेघगंभीरया गिरा ॥२५॥
॥ श्रीभगवानुवाच ॥
अन्यानमेदिनीलोके किं कर्तव्यं मया नृप ॥
स्ववचस्तदृतं कर्तुं त्वद्भक्त्या परितोषितः ॥२६॥
तस्माद्दैवस्य लोकस्य वैकुण्ठस्य परंतप ॥
भूखण्डं योजनशतं ददामि विलं शुभम् ॥२७॥
श्रीनारद उवाच ॥
इत्युक्त्वानर्तनृपतिं भगवान्भक्तवत्सलः ॥
वैकुण्ठाच्च सुमुत्पाट्य भूखण्डशतयोजनम् ॥२८॥
चक्रं सुदर्शनं धृत्वा समुद्रे भीमनादिनि ॥
दधार भगवान्देवस्तस्योपरि विदेहराट् ॥२९॥
आनर्तो लक्षवर्षांतं तत्र राज्यं चकार ह ॥
पुत्रपौत्रसमायुक्तो राजन्वैकुण्ठसंपदम् ॥३० ॥
इदं श्रुत्वाथ शर्यातिः पिता वै विस्मतोऽभवत् ॥
आनर्तो नाम देशोभूदानर्तस्य प्रसादतः ॥३१॥
रेवतस्तस्य पुत्रोभूच्छ्रीशैलस्यगिरेः सुतम्॥
समुत्पाट्य स्वहस्ताभ्यामानर्तेषु न्यपातयत् ॥३२॥
सोभूद्रेवतनाम्नापि रैवतोनाम पर्वतः ॥
कुशस्थलीं विनिर्माय राज्यं कृत्वाथ रैवतः ॥३३॥
समादाय स्वकां कन्यां ब्रह्मलोकं जगाम ह॥
बलदेवविवाहेपि तत्कथा कथिता मया ॥३४॥
तस्माद्द्वारावतीं पुण्यां मोक्षद्वारं विदुः सुराः ॥३५॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वारकागमनकारणंनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP