द्वारकाखण्डः - अध्यायः १७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


राधा-प्रेम-प्रकाशम्

श्रीनारद उवाच -
श्रीकृष्णमागतं वीक्ष्य पट्टराज्ञीसमन्वितम् ।
तदा जयजयारावं चक्रुर्गोप्योऽतिहर्षिताः ॥१॥
सहसा श्रीहरिं राधा परिक्रम्य कृतांजलिः ।
पद्माभाभ्यां तु नेत्राभ्यां आनंदाश्रूणि मुंचती ॥२॥
स्यमन्तकखचित्पादं चिंतामणीखचित्तटम् ।
पद्मरागलसन्मध्यं चन्द्रमण्डलवर्तुलम् ॥३॥
कौस्तुभैः प्रखचित्पृष्ठं कुम्भमण्डलमण्डितम् ।
पारिजातकपुष्पाढ्यं पीयूषस्राविछत्रमत् ॥४॥
दत्त्वा सिंहासनं तस्मै प्राह प्रहसितानना ।
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ॥५॥
अद्य मे सफलो धर्मो हरे त्वय्यागते सति ।
धन्यं सिद्धाश्रमस्नानं सफलीभूतमद्‌भुतम् ।
मयाऽपि न कृता भक्तिस्तव भक्तसहायिनः ॥६॥
बहवश्च सहाया मे त्वया देव कृता भुवि ।
कंसोऽपि लोकविजयी येन भीतो बभूव ह ॥७॥
स मारितो मद्वचनाच्छंखचूडस्त्वया हरे ।
मत्प्रेम्णाऽपि त्वया देव वैभवं दर्शितं व्रजे ॥८॥
शक्रस्य मानभंगोपि कृतो देव त्वया बलात् ।
मत्कारणाद्व्रजं रक्षन् धृत्वा गोवर्धनाचलम् ॥९॥
यथेच्छालिंगितो रासे गोपीभिस्त्वं वशीकृतः ।
इदं ते चरितं देव नरलोकविडंबनम् ॥१०॥
एवं वदन्ती सा राधा त्वरं चन्द्राननाज्ञया ।
सादरेण हरेः पत्‍नीर्वीक्ष्य ता गौरवं ददौ ॥११॥
भैष्मीं जांबवतीं भामां सत्यां भद्रां च लक्ष्मणाम् ।
कालिंदीं मित्रविंदां च मिलित्वा सा परस्परम् ॥१२॥
षोडशस्त्रीसहस्रं च रोहिणीमुखमेव च ।
प्रेमानंदमयी दोर्भ्यां परिरेभे मुदान्विता ॥१३॥
राधोवाच -
चन्द्रो यथैको बहवश्चकोराः
सूर्यो यथैको बहवो दृशः स्युः ।
श्रीकृष्णचन्द्रो भगवांस्तथैको
भक्ता भगिन्यो बहवो वयं च ॥१४॥
पद्मप्रभावं मधुपो यथा हि
रत्‍नप्रभावं किल तत्परीक्षित् ।
विद्याप्रभावं च यथा हि विद्वान्
काव्यप्रभावं च यथा कवींद्रः ॥१५॥
यथा सहस्रेषु जनेषु सत्सु
रसप्रभावं रसिकस्तथा हि ।
जानाति तत्त्वेन नरेन्द्रपुत्र्यः
कृष्णप्रभावं भुवि कृष्णभक्तः ॥१६॥
श्रीनारद उवाच -
राधावाक्यं तदा श्रुत्वा रुक्मिणी भीष्मनन्दिनी ।
सपत्‍नीसहिता प्राह राधां कमललोचनाम् ॥१७॥
रुक्मिण्युवाच -
धन्याऽसि राधे वृषभानुपुत्रि
त्वद्‌भक्तिभावेन वशीकृतोऽयम् ।
वदत्यलं यस्य कथां त्रिलोकी
स एव वार्तां वदति त्वदीयाम् ॥१८॥
श्रुतं यथा ते हरिभावलक्षणं
तथा हि दृष्टं न हि चित्रमेव हि ।
गच्छाशु चास्मच्छिबिराणी यत्र हि
त्वां नेतुमत्रागतवत्य आदृताः ॥१९॥
श्रीनारद उवाच -
एवमुक्त्वा भीष्मसुता राधां कीर्तिसुतां सदा ।
समानीय स्वशिबिरे सादरेण महात्मना ॥२०॥
शिबिरे सर्वतोभद्रे पद्माकिंजल्कवासिते ।
हैमे शिरीषमृदुले पर्यंके सोपबर्हणे ॥२१॥
सुखं निवासयामास वासः स्रङ्‍मंडनादिभिः ।
संपूज्य विधिवद्‌रात्रौ सपत्‍नीसहिता सती ॥२२॥
गोपीनां शतयूथं च संपूज्य च पृथक्पृथक् ।
वार्तालापान्बहुविधान्कृत्वा कृष्णप्रियास्ततः ।
स्थापयित्वाऽथ तां जग्मुः स्वं स्वं वै शिबिरं मुदा ॥२३॥
कृष्णपार्श्वं गता भैष्मी दृष्ट्वा जाग्रदुपस्थितम् ।
कथं न शेषे भो स्वामिन्निति कृष्णमुवाच ह ॥२४॥
श्रीभगवानुवाच -
प्रत्युद्‌गमप्रस्रवणैराश्वासेन व्रजेश्वरि ।
अर्चिता हि त्वया सुभ्रुः प्रसन्ना साऽभवत्परम् ॥२५॥
सा च नित्यं हि पिबति शयनादौ पयः शुभम् ।
पयःपानं तु न कृतमद्य सुभ्रुः तया किल ॥२६॥
तेन निद्रा नयनयोर्न जाताऽस्या महामते ।
तस्मान्ममापि प्रस्वापो न जातो भीष्मकन्यके ॥२७॥
श्रीनारद उवाच -
इति श्रुत्वा परं भैष्मी सपत्‍नीभिः समन्विता ।
नीत्वा दुग्धं तत्समीपं प्रययौ परमादरात् ॥२८॥
उष्णं दुग्धं सितायुक्तम् कचोले हैमने कृतम् ।
अपाययत्परं प्रीत्या राधां भीष्मकनंन्दिनी ॥२९॥
एवमभ्यर्च्य विधिवत् दत्वा ताम्बूलबीटिकाम् ।
सत्यभामादिभिः शश्वत्सपत्‍नीभिः समन्विता ॥३०॥
आगत्य कृष्णसामीप्यं वदंती स्वकृतं शुभा ।
भेजे श्रीरुक्मिणी साक्षाच्छ्रीकृष्णपदपंकजम् ॥३१॥
संलालयंती सततं कोमलैः करपल्लवैः ।
कृष्णपादतले छालान्वीक्ष्य सा विस्मिताऽभवत् ॥३२॥
उच्छालकाः कथं जाताः तव पादतले प्रभो ।
अद्यैव भूता भगवन्न वेद्म्यत्र हि कारणम् ॥३३॥
षोडशस्त्रीसहस्राणां श्रृण्वंतीनां हरिः स्वयम् ।
राधाभक्तिप्रकाशार्थं प्रसन्नः प्राह रुक्मिणीम् ॥३४॥
श्रीभगवानुवाच -
श्रीराधिकाया हृदयारविंदे
पादारविन्दं हि विराजते मे ।
अहर्निशं प्रश्रयपाशबद्धं
लवं लवार्द्धं न चलत्यतीव ॥३५॥
अद्योष्णदुग्धप्रतिपानतोंऽघ्रा-
वुच्छालकास्ते मम प्रोच्छलंति ।
मंदोष्णमेव हि न दत्तमस्मै
युष्माभिरुष्णं तु पयः प्रदत्तम् ॥३६॥
श्रीनारद उवाच -
श्रीकृष्णस्य वचः श्रुत्वा रुक्मिण्याद्या स्त्रियो वराः ।
प्रेम्णा पादं विमृज्याथ विसिस्मुः सर्वतो नृप ॥३७॥
श्रीराधायाः परा प्रीतिः माधवे मधुसूदने ।
तत्समाना न चैकैषा अद्वितीया महीतले ॥३८॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
सिद्धाश्रमे श्रीराधाकृष्णसमागमे राधाप्रेमप्रकाशो नाम सप्तदशोऽध्यायः ॥१७॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP